SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ २५ मवस्मरणादिलबहे मुच्यन्त एव मनुजाः सहसा जिनेन्द्र !, - रौद्रैरुपद्रवशतैस्त्वयि वीक्षितेऽपि । गोस्वामिनि स्फुरिततेजसि दृष्टमात्रे, चौरैरिवाशु पशवः प्रपलायमानैः ॥९॥ त्वं तारको जिन ! कथं भविनांत एव, त्वामुखहन्ति हृदयेन यदुत्तरन्तः। यहा दृतिस्तरति यजलमेष नून मन्तर्गतस्य मरुतः स किलानुभावः ॥१०॥ यस्मिन् हरप्रभृतयोऽपि हतप्रभावाः, सोऽपि त्वया रतिपतिः क्षपितःक्षणेन । विध्यापिता हुतभुजः पयसाऽथ येन, पीतं न किं तदपि दुर्धरवाडवेन ? ॥११॥ स्वामिन्ननल्पगरिमाणमपि प्रपन्ना स्त्वां जन्तवः कथमहो! हृदये दधानाः। जन्मोदधि लघु तरन्त्यतिलाघवेन ?, चिन्त्यो न हन्त ! महतां यदि वा प्रभावः॥१२॥ क्रोधस्त्वया यदि विभो ! प्रथमं निरस्तो, ध्वस्तास्तदा बत कथं किल कर्मचौराः। लोषत्यमुत्र यदि वा शिशिराऽपि लोके, नीलमाणि विपिनानि न कि हिमानी? ॥१३॥ त्वां योगिनो जिन ! सदा परमात्मरूप. मन्वेषयन्ति हृदयाम्बुजकोशदेशे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003287
Book TitleNavsmaranadisangraha
Original Sutra AuthorN/A
AuthorVicharshreeji, Damayantishreeji
PublisherNagindas Kevalshi Shah Ahmedabad
Publication Year1964
Total Pages258
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy