________________
तेजः स्फुरन्मणिषु याति पथा महत्त्वं,
नैवं तु काचशकले किरणाकुलेऽपि ॥ २० ॥ मन्ये वरं हरिहरावय एव दृष्टा,
दृष्टेषु येषु दयं त्वयि तोषमेति। किं वीक्षितेन भवता भुषि येन नान्यः,
कश्चिन्मनो हरति नाथ! भवान्तरेऽपि ॥२१॥ स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् ,
नान्या सुतं त्वदुपमं जननी प्रसूता। सर्वा दिशो दधति भानि सहस्ररम्मि,
प्राच्येव दिग जनयति स्फुरदंशुजालम् ॥ २२ ॥ स्वामामनन्ति मुनयः परमं पुमांस
मादित्यवर्णममलं तमसः परस्तात् । त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु,
नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः॥२३॥ त्वामव्ययं विभुमचिन्त्यमसङ्घयमाचं,
ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् ।। योगीश्वरं विदितयोगमनेकमेकं,
ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ २४ ॥ धुद्धस्त्वमेव विषुधार्चितबुद्धिषोधात्,
त्वं शङ्करोऽसि भुवनत्रयशङ्करस्वात् । धाताऽसि धीर! शिवमार्गधिविधानाद, व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥२५
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org