SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ तेजः स्फुरन्मणिषु याति पथा महत्त्वं, नैवं तु काचशकले किरणाकुलेऽपि ॥ २० ॥ मन्ये वरं हरिहरावय एव दृष्टा, दृष्टेषु येषु दयं त्वयि तोषमेति। किं वीक्षितेन भवता भुषि येन नान्यः, कश्चिन्मनो हरति नाथ! भवान्तरेऽपि ॥२१॥ स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् , नान्या सुतं त्वदुपमं जननी प्रसूता। सर्वा दिशो दधति भानि सहस्ररम्मि, प्राच्येव दिग जनयति स्फुरदंशुजालम् ॥ २२ ॥ स्वामामनन्ति मुनयः परमं पुमांस मादित्यवर्णममलं तमसः परस्तात् । त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु, नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः॥२३॥ त्वामव्ययं विभुमचिन्त्यमसङ्घयमाचं, ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् ।। योगीश्वरं विदितयोगमनेकमेकं, ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ २४ ॥ धुद्धस्त्वमेव विषुधार्चितबुद्धिषोधात्, त्वं शङ्करोऽसि भुवनत्रयशङ्करस्वात् । धाताऽसि धीर! शिवमार्गधिविधानाद, व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥२५ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003287
Book TitleNavsmaranadisangraha
Original Sutra AuthorN/A
AuthorVicharshreeji, Damayantishreeji
PublisherNagindas Kevalshi Shah Ahmedabad
Publication Year1964
Total Pages258
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy