SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ सप्तमं मकामरलारणम् । चित्रं किमत्र यदि ते त्रिदशाहनाभि तं मनागपि मनो न विकारमार्गम् । कल्पान्तकालमरुता चलिताचलेन, किं मन्दरादिशिखरं चलितं कदाचित् १ ॥१५॥ निधूमवतिरपवर्जिततैलपूरः, कृत्स्नं जगत्रयमिदं प्रकटीकरोषि। गम्यो न जातु मरुतां चलिताचलानां, दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥१६॥ नास्तं कदाचिदुपयासि न राहुगम्यः, स्पष्टीकरोषि सहसा युगपज्जगन्ति । नाम्भोधरोदरनिरुद्धमहाप्रभावः, सूर्यातिशायिमहिमाऽसि मुनीन्द्र! लोके ॥१७॥ नित्योदयं दलितमोहमहान्धकार, . गम्यं न राहुवदनस्य न वारिदानाम् । विभ्राजते तव मुखाजमनल्पकान्ति, विद्योतयजगदपूर्वशशाङ्कबिम्बम् ॥१८॥ किं शर्वरीषु शशिनाहि विवस्वता वा, - युष्मन्मुखेन्दुदलितेषु तमस्तु नाथ!। निष्पन्नशालिवनशालिनि जीवलोके, कार्य कियज्जलधरैजलभारनः १ ॥ १९॥ ज्ञानं यथा स्वयि विभाति कृतावकाशं, नैवं तथा हरिहरादिषु नायकेषुः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003287
Book TitleNavsmaranadisangraha
Original Sutra AuthorN/A
AuthorVicharshreeji, Damayantishreeji
PublisherNagindas Kevalshi Shah Ahmedabad
Publication Year1964
Total Pages258
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy