SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ आतुर प्रत्याख्यान प्रकीर्णकम् । अकंडेऽचिरभाविय, ते पुरिसा मरणदेसकालम्मि । पुण्वक कम्मपरिभावणाई पच्छा परिवर्डति ॥५३॥ तम्हा चंद्गविज्झं, सकारण उज्जुएण पुरिसेण । जीवो अविर हियगुणो, कायव्वो मुक्खमग्गमि ॥ ५४|| बाहिर जोगविरहिओ, अग्भितरझाणजोग मल्लीणो । जह तम्मि देसकाले, अमूढसन्नो चयइ देहं ॥५७॥ हेतूण रागदोसं, छिन्तु य अटुकम्मसंघायं । जम्मणमरणरहहं, छित्तूण भवा विमुचिहिसि ॥५६॥ एवं सखुवएस, जिणदिद्वं सद्दहामि तिविहेणं । तस्थावरखेमकरं पारं निव्वाणमग्गस्स ॥५७॥ न हि तम्मि देसकाले, सक्को बारसविहो सुअक्खंधो । सवो अणुचिंतेडं, धणियं पि समत्थचित्तेणं ||५.८ || एगम्मि वि जम्मि पए, संवेगं वीरायमग्गस्मि । गच्छइ नरो अभिक्खं, तं मरणं तेण मरियव्वं ॥ ५९ ॥ | ता एवं पिसिलोगं, जो पुरिसो मरणदेसकालम्मि । आराहणोवउत्तो, चिंतंतो राहगो होइ ॥ ६० ॥ आराहणवतो, कालं काऊण सुविहिओ सम्मं । उक्कोसं तिन्नि भवे, गंतृणं लहइ निव्वाणं ॥ ६१ ॥ समणु ति अहं पढमं, बीयं सव्वत्थ संजओ मिति । सव्वं च वोसिरामि, एयं भणियं समासेणं ॥ ६२॥ लद्धं अलद्वपुव्वं, जिणवयणसुभासियं अमयभूअं । हिओ सुग्गइमग्गो, नाहं मरणस्स बीहेमि ॥ ६३|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003287
Book TitleNavsmaranadisangraha
Original Sutra AuthorN/A
AuthorVicharshreeji, Damayantishreeji
PublisherNagindas Kevalshi Shah Ahmedabad
Publication Year1964
Total Pages258
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy