SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १६४ नवस्मरणादिसङ्ग्रहे सव्वं पाणारंभ, पञ्चक्खामि त्ति अलियवयणं च । सव्वमदिन्नादाणं, मेहुन्न परिग्गहं चेव ||२०|| सम्मं मे सव्वभूएस, वेरं मज्झ न केणइ । आसाओ वोसिरिताणं, समाहिमणुपालए ||२१|| रागं बंधं पओसं च, हरिसं दीणभावयं । उस्सुगत्तं भयं सोगं, रई अरई च वोसिरे ॥२२॥ ममत्तं परिवज्जामि, निम्ममत्तं उबओि । आलंबणं च मे आया, अवसेसं च वोसिरे ||२३|| आया हु महं नाणे, आया मे दंसणे चरिते य । आया पच्चक्खाणे, आया मे संजमे जोगे ||२४|| एगो बच्चइ जीवो, एगो चेबुववज्जए । एगस्स चैव मरणं, एगो सिज्झइ नीरओ ||२५|| एगो मे सासओ अप्पा, नाणदंसणसंजुओ । सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा ॥ २३ ॥ संजोगमूला जीवेण, पत्ता दुक्ख परंपरा । तम्हा संजोग संबंधं, सव्वं तिविहेण वोसिरे ||२७|| मूलगुणे उत्तरगुणे, जे मे नाराहिया पमन्तेण । तमहं सव्वं निंदे, पडिक्कमे आगमिस्साणं ॥ २८॥ सत्त भए अट्ठ भए, सन्ना चत्तारि गारवे तिन्नि । आसायण तित्तीसं, रागं दोसं च गरिहामि ||२९|| अस्संजममन्नाणं, मिच्छन्तं सव्वमेव य ममत्तं । जीवेसु अजीवेसु अ, तं निंदे तं च गरिहामि ||३०|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003287
Book TitleNavsmaranadisangraha
Original Sutra AuthorN/A
AuthorVicharshreeji, Damayantishreeji
PublisherNagindas Kevalshi Shah Ahmedabad
Publication Year1964
Total Pages258
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy