SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ आतुरस्यास्यानप्रकीर्णकम् । रमणंझाणे ६२ अमुत्तिमरणंझाणे ६३ । पसुत्तस्स वा पडिबुद्धस्स वा जो मे कोइ देवसिओ राइओ उत्तमठ्ठे अइक्कमो वइकमो अइयारो अणायारो तस्स मिच्छामि दुक्कडं । एस करेमि पणामं, जिणवरवसहस्स वद्धमाणस्स । सेसाणं च जिणाणं, सगणहराणं च सव्वेसिं ॥११॥ सव्वं पाणारंभ, पच्चक्खामि त्ति अलियवयणं च । सव्वमदिन्नादाणं, मेहुन्न परिग्गहं चैव ॥ १२॥ सम्मं मे सव्वभूएस, वेरं मज्झ न केणइ । आसाओ वोसिरित्ताणं, समाहिमणुपालए ॥१३॥ सव्वं चाहार विहिं, सन्नाओ गारवे कसाए य । सव्वं चैव ममत्तं चएमि सव्वं खमावेमि || १४ || हुज्जा इमम्मि समए, उवक्कमो जीविअस्स जइ मज्झ । एयं पञ्चक्खाणं, विउला आराहणा होउ || १५॥ सव्वदुक्ख पहीणाणं, सिद्धाणं अरहओ नमो । सद्दहे जिणपन्नत्तं पञ्चक्खामि य पावगं ॥ १६ ॥ नमो त्थु धुअपावाणं, सिद्धाणं च महेसिणं । संथारं पडिवज्जामि, जहा केवलिदेसियं ॥ १७ ॥ 9 जं किंचि विदुच्चरियं तं सव्वं वोसिरामि तिविहेणं । सामाइयं च तिविहं, करेमि सव्वं निरागारं ॥१८॥ बज्झं अभितरं उवहिं, सरीराइ सभोयणं । मणसा वयकाएहि सव्वं भावेण वोसिरे ॥ १९ ॥ Jain Education International १६३ For Private & Personal Use Only www.jainelibrary.org
SR No.003287
Book TitleNavsmaranadisangraha
Original Sutra AuthorN/A
AuthorVicharshreeji, Damayantishreeji
PublisherNagindas Kevalshi Shah Ahmedabad
Publication Year1964
Total Pages258
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy