________________
१४०
नवस्मरणादिसङ्ग्रहे
इअं पयरलिहिअवग्गिअसंवहिअलोगसारमुवलग्भं । सुअधम्मकित्तिअं तह,
जयह जहा भ्रमह न इह भिसं ||३२||
श्री गौतम गणधरस्तोत्रम् | जयसिरिविलासभवणं वीरजिणिंदस्स पढमसीसवरं । सयलगुणलद्धिजलहिं सिरिगोयमगणहरं वंदे ॥ १ ॥ ॐ सह नमो भगवओ जगगुरुणो गोयमस्स सिद्धस्स । बुद्धस्स पारगस्स य अक्खीणमहाणसस्स सया || २ || अवतर अवतर भगवन् !,
?
मम हृदये भास्करीं श्रियं विभृहि । ज्ञानादि, वितरतु तुभ्यं नमः स्वाहा ||३|| वसई तुह नाममंतो, जस्स मणे सयलवंछिअं दिंतो । चिंतामणि- सुरपायव- कामघडाईहि किं तस्स ? ॥४॥ सिरिगोयम ! गणनायग !,
तिहुअणजणसरण ! दुरियदुहहरण ! | भवतारण ! रिउवारण ! होसु अणाहस्स मह नाहो ॥५॥ मेरुसिरे सिंहासणकणयमहासह सपत्तकमलठिअं । सूरिगणझाणविसयं, ससिप्पहं गोयमं वंदे || ६ || सव्वसुहलद्धिदाया, सुमरियमित्तो वि गोयमो भयवं । पइठिअगणहरमंतो, दिजा मम बंछियं सयलं ||७|| इय सिरिगोयम ! संधुआ !, मुणिसुंदरथुइपर्यं मए वि तुमं । देहि मह सिद्धिसिवफलयं भुवणकप्पतरुवरस्स ||८||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org