________________
११२
नवस्मरणादिसङ्ग्रहे
कालतिगेणं गुणिआ,
तिलक्ख च सहस वीसमहिआ य । अरिहंतसिद्ध साहूदेवयगुरु अप्पस खोहिं ॥ १६ ॥ अट्ठारस लक्खाई, चडवीस सहस्स एगवीसहिआ । इरिआमिच्छादुक्कडपमाणमेअं सुए भणिअं ॥ १७॥ जोयण पिलायामा दसन्नपव्वयसमीव कोडिसिला । जिणछक्कतित्थसिद्धा, तत्थ अणेगा उ मुणिकोडी ॥ १८ ॥ पढमं संतिगणहरो, चक्काउह गसाहुपरियरिओ । बत्तीसजुगेहिं तओ, सिद्धा संखिज्ज मुणिकोडी ॥ १९ ॥ संखिना मुणिकोडी, अडवीसजुगेहिँ कुंथुनाहस्स । अरजिण चडवीसजुगा, बारस कोडीओ सिद्धाओ ॥२०॥ मल्लिस्स वि बीसजुगा, छकोडि मुणिसुव्वयस्स कोडितिगं । नमितित्थे इगकोडी, सिद्धा तेणेव कोडिसिला ॥ २१ ॥ छत्ते सिरम्मि गोवा, वच्छे उयरे कडीह ऊरूसु । जाणू कहमवि जाणू, नीया सा वासुदेवेहिं ॥ २२ ॥ इक्कारअहिअपणसय, सासयचेइअ नमामि महिवलए । तीसं वासहरेसु, वेयड्ढेसुं च सयरिसयं ॥ २३॥ वीसं गयतेसुं कुरुदुमदसगे तहेव नउई अ । वक्खारगिरिसु असिई, पणसीई मेरुपणगम्मि ||२४|| इसुमणुकुंडलरुअगे, चर चर वीसं च नंदिसरि दीवे । अड-वीस नंदि-कुंडलिरुअगे सयपन्न बासयरी ॥ २५ ॥
Jain Education International
"
For Private & Personal Use Only
www.jainelibrary.org