SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ रत्नाकरपञ्चविशिका | नाsध्यात्मलेशो मम कोऽपि देव !, कार्यः कथङ्कारमयं भवाब्धिः ॥ २२ ॥ पूर्वे भवेऽकारि मया न पुण्यमागामिजन्मन्यपि नो करिष्ये । यदीदृशोऽहं मम तेन नष्टा, भूतोद्भवद्भाविभवत्रयीश ! ॥ २३ ॥ किं वा सुधाऽहं बहुधा सुधाभुक् पूज्य ! त्वदग्रे चरितं स्वकीयम् । जल्पामि ? यस्मात् त्रिजगत्स्वरूप frastrवं कियदेतदत्र १ || २४ || दीनोद्धारधुरन्धरस्त्वदपरो नास्ते मदन्यः कृपापात्र नात्र जने जिनेश्वर । तथाऽप्येतां न याचे श्रियम् । किं स्वर्हन्निदमेव केवलमहो ! सोधिरत्नं शिवं, श्रीरत्नाकर ! मङ्गलैकनिलय ! श्रेयस्करं प्रार्थये ॥ २५ ॥ ६९ श्रीशत्रुञ्जयलघुकल्पः । अइमुत्तकेवलिणा कहिअं सेतुंजतित्थमाहप्पं । नारयरिसिस्स पुरओ तं निसुणह भावओ भविआ ! ॥ १ ॥ सेतुंजे पुंडरीओ सिद्धो मुणिकोडीपंच संजुत्तो । चित्तस्स पुण्णिमाए सो भण्णइ तेण पुंडरिओ || २ || नमि विनमी रायागो सिद्धा फोडीहिं दोहिं साहूणं । तह दविड वारिखिल्ला य निव्बुआ दस य कोडीओ ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003287
Book TitleNavsmaranadisangraha
Original Sutra AuthorN/A
AuthorVicharshreeji, Damayantishreeji
PublisherNagindas Kevalshi Shah Ahmedabad
Publication Year1964
Total Pages258
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy