________________
रत्नाकरपञ्चविशिका |
नाsध्यात्मलेशो मम कोऽपि देव !, कार्यः कथङ्कारमयं भवाब्धिः ॥ २२ ॥
पूर्वे भवेऽकारि मया न पुण्यमागामिजन्मन्यपि नो करिष्ये । यदीदृशोऽहं मम तेन नष्टा, भूतोद्भवद्भाविभवत्रयीश ! ॥ २३ ॥ किं वा सुधाऽहं बहुधा सुधाभुक्
पूज्य ! त्वदग्रे चरितं स्वकीयम् । जल्पामि ? यस्मात् त्रिजगत्स्वरूप
frastrवं कियदेतदत्र १ || २४ || दीनोद्धारधुरन्धरस्त्वदपरो नास्ते मदन्यः कृपापात्र नात्र जने जिनेश्वर । तथाऽप्येतां न याचे श्रियम् । किं स्वर्हन्निदमेव केवलमहो ! सोधिरत्नं शिवं, श्रीरत्नाकर ! मङ्गलैकनिलय ! श्रेयस्करं प्रार्थये ॥ २५ ॥
६९
श्रीशत्रुञ्जयलघुकल्पः ।
अइमुत्तकेवलिणा कहिअं सेतुंजतित्थमाहप्पं । नारयरिसिस्स पुरओ तं निसुणह भावओ भविआ ! ॥ १ ॥ सेतुंजे पुंडरीओ सिद्धो मुणिकोडीपंच संजुत्तो । चित्तस्स पुण्णिमाए सो भण्णइ तेण पुंडरिओ || २ || नमि विनमी रायागो सिद्धा फोडीहिं दोहिं साहूणं । तह दविड वारिखिल्ला य निव्बुआ दस य कोडीओ ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org