SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ रत्नाकरपञ्चविंशिका | प्रकाशितं तद् भवतो हियैव, सर्वज्ञ ! सर्व स्वयमेव वेत्सि ॥ ११ ॥ ध्वस्तोsन्यमन्त्रैः परमेष्ठिमन्त्रः, कुशास्त्रवाक्यैर्निहतागमोक्तिः । कर्तु वृथा कर्म कुदेवसङ्गा दवाञ्छि ही नाथ ! मतिभ्रमो मे ॥ १२ ॥ विमुच्य दृग्लक्ष्यगतं भवन्तं, ध्याता मया मूढधिया हृदन्तः । कटाक्षवक्षोजगभीरनाभि कटीतटीयाः सुदृशां बिलासाः ॥ १३ ॥ लोलेक्षणावक्त्रनिरीक्षणेन, यो मानसे रागलवो विलग्नः । न शुद्धसिद्धान्त पयोधिमध्ये, धौतोऽप्यगात्तारक ! कारणं किम् ? ॥ १४ ॥ अङ्गं न चङ्गं न गणो गुणानां, न निर्मलः कोऽपि कलाविलासः । स्फुरत्प्रभा न प्रभुता च काऽपि, तथाऽप्यहङ्कारकदर्थितोऽहम् ॥ १५ ॥ आयुर्गलत्याशु न पापबुद्धि र्गतं वयो नो विषयाभिलाषः । यत्नश्च भैषज्यविधौ न धर्मे, स्वामिन्! महामोह विडम्बना मे ॥ १६ ॥ Jain Education International ६७ For Private & Personal Use Only www.jainelibrary.org
SR No.003287
Book TitleNavsmaranadisangraha
Original Sutra AuthorN/A
AuthorVicharshreeji, Damayantishreeji
PublisherNagindas Kevalshi Shah Ahmedabad
Publication Year1964
Total Pages258
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy