SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ( ८४ ) २ चिट्ठउ दूरे तो तुज्झ पणामोवि बहुफलो होइ; नर तिरिअसुवि जीव', पावति न दुकख दोगच्च ३तुम सम्मते लद्ध चितामणि कप्पपायायबभहिले; पावंति अविग्धणं, जीवा अयरामरं ठाणं: ४ इअ संथुओ महायस ! भलिब्भर निब्भरेण हिअअण; ता देव ! दिज्ज बोहि. भवे भवे पासजिणचंद ! ५ जायवीयराय ! जगगुरु होउ ममं तुह पभावओ भय, भवनिवेओ मग्गाणुसारिआ इठ्ठफल सिध्धी, १ लोग विरुद्धच्चओ, गुरुजणपूआ परत्थरणं च, सुहगुरु जोगो तव्वयण, सेवणा आभवमखंडा २वारिज्जइ जइ विनियाण, बंधणं वीयराय ! तुम सम, तहवि मम हुज्ज सेना, भवे भवे तुम्ह चलणाणं. ३ दुक्खक्खओ कम्मक्खओ, समाहि मरणं च बोहिलाभो अ सपज्जउ महअन्अ, तुहनाह पणाम करणेण४ सर्व मंगल मांगल्यं सर्व कल्याण कारण प्रधानं सर्व धर्माणं, जैनं जयति शासनम्. ५ इच्छामि खमासमयो नंदिउं जानणिज्जा निसीहिआले मत्थअण वंदामि. इच्छाकारेण संदिसह भगवन् ! सज्झाय करु ? इच्छं, नमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उनझायाण नमो लोए रावसाहणं, असो पंच नमुक्कारो, सन्नपावप्पणासणो; मंगलाणं च सव्वेसि, पढमं हवाइ मंगलां, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003286
Book TitleVishsthanak Tap Vidhi
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1979
Total Pages102
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy