SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ (८३) लोगपईवाणं, लोगपज्जोअगराण ४ अभयदयाणं, चवखुदयाणं, मग्गदयाणं, सरणदयाणं, बोहिदयाणं ५ धम्मदयःणं, धम्मदेसयाणं, धम्मनायगाणं, धम्मसारहिणं, घम्मवरचाउरंतचक्कवट्टीणं ६ अप्पडिहय-वरनाणदंसणधराणं, विअट्टछ उमाणं ७ जिणाणं जावयाणं तिन्नाणं तारयाणं, बुद्धाणं बोहयाणं, मुत्ताणं मोअगाणं ८ सव्वन्तूणं, सव्वदरिसीणं, सिव-मयल मरुअ-मणंतमक्खय-मव्वा-बाह-मपुणरावित्ति-सिद्धिगइ-नामधेयं, ठाणं सपताणं, नमो जिणाणं जिअभयाणं ९ जे अ अइआ सिद्धा, जे अ भविस्संतिणागए काले, संपइ अ वट्टमाणा, सव्वे तिविहेण नंदामि १० जाति चेइआई, उढ्ढ़े अहे अतिरिअलोए अ, सवाई ताई वन्दे, इह सन्तो तत्थ संताई ॥१॥ ___ इच्छामि खमासमणो नंदिउं जावणिज्जारों निसीहिआओ मत्थअण नंदामि. ज.नंत केवि साहु, भरहेरवय महाविदेहे अ, सव्वेसिं तेसि पणओ तिविहेण तिदंड विरयाणं १ नमोऽहंसिद्धाचार्योपाध्याय सर्व साधुभ्यः । -: उवसगहरं :उबसगहरं पासं पासं गैंदामि कम्मघणमुक्कं; विसहर विसनिनास, मगल कल्लाण आवासं१विसहर फुलिंग मंतं, कंठे धारेइ जो सया मगुओ; तस्स गह रोग मारी, दुट्ठजरा जति उवसामं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003286
Book TitleVishsthanak Tap Vidhi
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1979
Total Pages102
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy