SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ (३०) ४९ सरस आहारवर्ज काय श्री ब्रह्मव्रतयुक्ताय श्री चारित्राय नमः ५० अतिमात्राहारवर्जकाय श्री ब्रह्मव्रतयुक्ताय श्री चारित्राय ५१ विभूषणादिशरीर शोभावजंकाय श्री ब्रह्मव्रतयुक्ताय श्री चारित्राय नमः ५२ श्री सम्यग् ज्ञानगुणयुक्ताय श्रीचारित्राय नमः ५३,, सम्यग् दर्शनसहिताय श्री चारित्राय नमः ५४,, सम्यक् चारित्रगुणयुक्ताय श्री चारित्राय नमः ५५,, अणसणतपोयुक्ताय श्री चारित्राय नमः ५६,, उणोदरींतपोयुक्ताय श्री चारित्राय नमः ५७,, वृत्तिसंक्षेप अभिग्रहधारकतपोयुक्ताय श्री चारित्राय नमः ५८,, रसत्यागरूपतपोयुक्ताय श्री चारित्राय नमः ५९,, लोचादिकायक्लेश सहनरूप तपोयुक्ताय श्रीचारित्राय नमः नमः ६० " संलीनता इन्द्रियवश्यकारकाय श्रीचारित्राय नमः ६१,, प्रायश्रित्तग्रहणरूप अभ्यंतरतपोयुक्ताय श्री चारित्राय नमः ६२, विनयकरणरूप अभ्यंतर तपोयुक्ताय श्री चारित्राय नमः ६३,, वैयावच्चाकरणरूप अभ्यंतरतपोयुक्ताय श्रीचारित्र. य नमः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003286
Book TitleVishsthanak Tap Vidhi
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1979
Total Pages102
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy