SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ (२२) अथ दशम विनयपद आराधन विधि शौचमूलथी महागुरागी, सर्व धर्मनो सार; गुरण अनंतनो कंद श्रे, नमो विनय आचार. आ पदनी २० नवकारवाली ॐ नमः विनयगुणसंपन्नस्म ओ पदवडे गणवी. विनयपदा ५२ प्रकार होवाथी ५२ लोगस्सनो काउस्सग्ग करवो. खमासमण नीचे प्रमाणं पदो कहीने ५२ आपवा. १ श्रीतीर्थङ्कराणांअनाशातनारूप श्रीविनयगुणप्राप्तेिभ्योनमः २, तीर्थङ्कराणां भक्तिकरणरूप श्री विनयगुणप्राप्तेभ्यो नमः ३ ,, तीर्थङ्कराणां वहुमानकरणरूप श्रीविनयगुणप्राप्तेभ्यो नमः ४, तीर्थंकराणां स्तुतिकरणरूप श्री विनय गुणप्राप्तेभ्यो नमः ५, सिद्धानां अनाशातनारूप श्री विनयगुणप्राप्तेभ्यो नमः ६ , सिद्धानां भक्तिकरणरूप श्रीविनयगुणप्राप्तेभ्यो नमः ७,, सिद्धानां स्तुतिकरणरूप श्रीबिनयगुणप्राप्तेभ्यो नमः ८,, सिद्धानां बहुमानकरणरूप श्रीविनयगुणप्राप्तेभ्यो नमः ९, सुविहितचांद्रादिकुलानां अनाशातनारूप श्रीविनयगुण प्रान्तेभ्यो नमः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003286
Book TitleVishsthanak Tap Vidhi
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1979
Total Pages102
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy