SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ (२१) ५१ बलाभियोगेणं आगारवान् श्री सम्यग्दर्शन गुणधराय नमः ५२ गगाभियोगेणं आगारवान् श्री सम्यग दर्शन गुणधराय नमः ५३ देवाभियोगेणं आगारवात् श्री सम्यग् दर्शनगुणधराय नमः ५४ गुरुनिग्गहेणं आगारवान् श्री सम्यग्दर्शन गुणधराय नमः ५५ वित्तिकांतारेणं आगारवान् श्री सम्यग्दर्शनगणधराय नमः ५६ धर्मरूपवृक्षस्य मूलभूत श्री सम्यग्दर्शनगुणधराय नमः ५७ मोक्षरूपनगरस्य द्वारभूत श्री सम्यग्दर्शन गणधराय नमः ५८ धर्मरूपवाहनस्य पीठभूत श्री सम्यग्दर्शन गुणधराय नमः ५९ विनयादिगुणस्य आधारभूत श्रीसम्यग्दर्शनगुणधराय नमः ६० धर्मरूपअमृतस्य पात्रभूत श्री सम्यग्दर्शन गुणधराय नमः ६१ सत्नत्रयीणां निधानभूत श्री सम्यग्दर्शनगुणधराय नमः ६२ अस्ति आत्मा - इति निर्णयरूप ६३ नित्यानित्य आत्मा इति निर्णयरूप ६४ जीवः कर्मणः कर्ता इति निर्णयरूप ६५ जीवः कर्मणी भोक्ता इति निर्णयरूप ६६ अस्ति जीवस्य मोक्षः - इति निर्णयरूप ६७ मोक्षस्य अस्ति उपायः इति निर्णयरूप Jain Education International 31 For Private & Personal Use Only 11 19 " 11 आ पदनु ध्यान उज्ज्वल वर्णे करवु आ पदनु आराधन कर वाथी श्री हरिविक्रम राजा तीर्थकर थया छे. $1 www.jainelibrary.org
SR No.003286
Book TitleVishsthanak Tap Vidhi
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1979
Total Pages102
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy