SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसूरिविरचितं ( नेपथ्ये ) प्रभातमाया रजनिः । इदानीमनवसरो मन्त्रस्य । सिद्धाधिनाथः - (आकर्ण्य ) पञ्चभैरव ! तर्हि ब्रूहि कुन्दलतां यथा माकिमस्माकं दर्शय । ( पञ्चभैरवो निष्क्रान्तः । ) १२६ ( ततः प्रविशति कुन्दलता मानिकश्च । ) सर्वे - ( विलोक्य) कथमयं मैत्रेयः १ । मोदामहे मनोरथानामप्यगम्येन प्रियजनसङ्घटनेन । पुरुषः- मैत्रेय ! कथमत्र संप्राप्तोऽसि १ । मात्रिकः – रत्नाकरावया सह वियोजितो भ्राम्यन् कुन्दलतामनुसृतवान् । सिद्धाधिनाथः - किं ते कुन्दलता दृष्टचरी ? | मात्रिकः -- वरुणद्वीपे दृष्टचरी । ( पुनरौषधिवलयं सिद्धनाथस्योपनीय ) स्वेनैवौषधिद्रवेण यूयमुपशान्तमहारवेदनाः संजाताः । सिद्धाधिनाथ: - ( पुरुषं प्रति) कुतस्ते कण्ठिकाया लाभः १ । पुरुषः- पाशपाणिनेयं मह्यमुपनीता । मया च जातमरणनिश्चयेन स्मरप्रतिमापृष्ठस्थितेन युष्मत्कण्ठे विनिवेशिता । सिद्धाधिनाथः कौमुदी मुपहर्तु भ्राम्यन्नहं तदानीं पाशपाणिना विडम्बितः । भवान् घातहेतुश्चायं मकरन्दः कौमुदीसुमित्रानुरागिणा मयास्मिनग्निकुण्टे कामदेवपुरतो व्यापाद Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy