SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसूरिविरचितं P सिद्धाविनाथ: - निजस्य पत्युः प्रेम्णा पत्यन्तरं नाभिकति ?, उताहो ! मन्मयाभावेन १ । ११६ लम्बस्तनी - ( साक्षेपं ) ( क ) सा किमत्थि इत्थिय !, जीई वम्महो न भोदि । सिद्धाधिनाथ:-सन्ति ताः कियन्त्योऽप्यस्मिन् जगति स्त्रियो यासां मन्मथसहस्रोऽपि न मनो व्यथयति । श्रीसम्पर्क इव पुरुषसम्पर्कोऽपि न विकाराय । अङ्गसंस्कारो लोकव्यबहारो न कामोद्द्वारः । जठरपिठरीभरणमात्रावधयः सर्वेऽप्यमिकाषाः । पुरुषोपसेवाऽऽ जिवीकार्थं न मन्मथव्यथाव्यपोहार्यम् । कामयितरि जनयितरि भ्रातरि च पुरुषमात्रपरमन्तःकरणम् । तदलममुना वाग्विलासेन । सर्वथा कैतवं निन्द्यं प्रवदन्ति विपश्चितः । केवलं न विना तेन दुःसाधं वस्तु सिध्यति ॥ ४ ॥ ततो ब्रज त्वं कामायतनम् । प्रवर्त्तय सर्ववनितासु विवीसमानं पूर्वमन्त्रितमेव कैतवप्रयोगम् । वयमप्येते प्रदोषानन्तरभागता एव । ( लम्बस्तनी निष्कान्ता | ) ( प्रविश्य ) पुरुषः- देव ! वध्ययोर्मध्यादेकः प्राप्तः । (क) सा किमस्ति स्त्री ?, यस्या मन्मथों न मवति 1 १ ख ' जीए ' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy