________________
RG.99
$$$$$$$$$$$$
(४५) अणुओगदाराइ
[२७]
555555555555555xom
%$$$$60
%%%%%%
%
CC%听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听$$$$$$$$$$$$$$
50
एवतिया णं दीव-समुद्दा उद्धारेणं पण्णत्ता । सेतं सुहुमे उद्धारपलिओवमे । सेतं उद्धारपलिओवमे। ३७७. से किं तं अद्धापलिओवमे ? २ दुविहे पण्णत्ते । तं जहा सुहुमे य वावहारिए य । ३७८. तत्थ णं जे से सुहुमे से ठप्पे । ३७९. तत्थ णं जे से वावहारिए से जहानामए पल्ले सिया जोयणं आयाम-विक्खंभेणं, जोयणं उर्ल्ड उच्छत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं ; से णं पल्ले एगाहिय-बेहिय तेहिया जाव भरिये वालग्गकोडीणं । ते णं वालग्गा नो अग्गी डहेज्जा, नो वाऊ हरेज्जा, नो कुच्छेज्जा, नो पलिविद्धंसेज्जा, नो पूइत्ताए हव्वमागच्छेज्जा। ततो णं वाससते वाससते गते एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे नीट्ठिए भवति, से
तं वावहारिए अद्धापलिओवमे। एएसिं पल्लाणं कोडाकोडी हविज्ज दसगुणिया । तं वावहारियस्स अद्धासागरोवमस्स एगस्स भवे परीमाणं ॥१-९।। ३८०. एएहिं ॐ वावहारिएहिं अद्धापलिओवम-सागरोवमेहिं किं पओयणं ? एएहिं जाव नत्थि किंचि प्पओयणं, केवलं तु पण्णवणा पण्णविज्जति । सेत्तं वावहारिए अद्धापलिओवमे।'
३८१. से किं तं सुहुमे अद्धापलिओवमे ? २ से जहानामते पल्ले सियाजोयणं आयाम-विक्खंभेणं, जोयणं उ8 उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं; से णं पल्ले एगाहिय-बेहिय-तेहिय जाव भरिए वालग्गकोडीणं । तत्थ णं एगमेगे वालग्गे असंखेज्जाइं खंडाइं कजति । ते णं वालग्गा दिट्ठीओगाहणाओ असंखेज्जतिभागमेत्ता सुहुमस्स पणगजीवस्स सरीरोगाहणाओ असंखेज्जगुणा। तेणं वालग्गा णो अग्गी डहेज्जा, नो वाऊ हरेज्जा, नो कुच्छेज्जा, नो पलिविद्धंसेज्जा, नो पूइत्ताए हव्वमागच्छेज्जा । ततो णं वाससते गते एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे निट्ठिए भवति । से तं सुहुमे अद्धापलिओवमे । एएसिं पल्लाणं कोडाकोडी हवेज्ज दसगुणिया । तं सुहुमस्स अद्धासागरोवमस्स एगस्स भवे परीमाणं ॥११०।। ३८२. एएहिं सुहुमेहिं अद्धापलिओवम-सागरोवमेहिं किं पओयणं ? एतेहिं सुहुमेहिं अद्धापलिओवम-सागरोवमेहिं णेरतिय-तिरियजोणिय-मणूस-देवाणं आउयाई मविज्जति । ३८३. [१] णेरइयाणं भंते ! केवतियं कालं ठिती पण्णत्ता ? गो० ! जहन्नेणं दसवाससहस्साइं उक्कोसेणं तेत्तीसं सागरोवमाइं। [२] रयणप्पभापुढविणेरइयाणं भंते ! केवतियं कालं ठिती पं० ? गो० ! जहन्नेणं दसवाससहस्साई उक्कोसेणं एक्कं सागरोवमं, अपज्जत्तगरयणप्पभापुढविणेरइयाणं भंते ! केवतिकालं ठिती पं०? गो०! जहन्नेणं अंतोमुहुत्तं उक्को० अंतो०, पज्जत्तग जाव जह० दसवाससहस्साइं अंतोमुहुत्तूणाई, उक्कोसेणं सागरोवमं अंतोमुहुत्तूणं। [३] सक्करपभापुढविणेरइयाणं भंते ! केवतिकालं ठिती पं० ? गो० ! जहन्नेणं सागरोवमं उक्कोसेणं तिण्णि सागरोवमाइं। [४] एवं सेसपहासु वि पुच्छा भाणियव्वा-वालुयपभापुढविणेरइयाणं जह तिण्णि सागरोवमाई, उक्कोसेणं सत्त सागरोवमाई। पंकपभापुढविनेरइयाणं जह० सत्त सागरोवमाई, उक्कोसेणं दस सागरोवमाई। धूमप्पभापुढविनेरइयाणं जह० दस सागरोवमाई, उक्कोसेणं सत्तरस सागरोवमाइं । तमपुढविनेरइयाणं भंते ! केवतिकालं ठिती पन्नत्ता ? गो० ! जहन्नेणं सत्तरस सागरोवमाई, उक्कोसेणं बावीसं सागरोवमाई। तमतमापुढविनेरइयाणं भंते! केवतिकालं ठिती पन्नत्ता? गो०! जहन्नेणं बावीसं सागरोवमाइं, उक्कोसेणं तेत्तीसं सागरोवमाइं। ३८४. [१] असुरकुमाराणं भंते ! देवाणं केवतिकालं ठिती पं० ? गो० ! जहन्नेणं दस वाससहस्साई, उक्कोसेणं सातिरेगं सागरोवमं । असुरकुमारीणं भंते ! देवीणं केवतिकालं ठिती पं० १ गो० ! जहन्नेणं दसवाससहस्साई, उक्कोसेणं अद्धपंचमाइं पलिओवमाइं। [२] नागकुमाराणं जाव गो० ! जहन्नेणं दस वाससहस्साइं, उक्कोसेणं देसूणाई दोण्णि पलिओवमाइं । नागकुमारीणं जाव गो० ! जहन्नेणं दस वाससहस्साई, उक्कोसेणं देसूणं पलिओवमं । [३] एवं जहा णागकुमाराणं देवाणं देवीण य तहा जाव थणियकुमाराणं देवाणं देवीण य भाणियव्वं । ३८५. [१] पुढवीकाइयाणं भंते ! केवतिकालं ठिती पन्नत्ता ? गो० ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्सा। सुहुमपुढविकाझ्याणं ओहियाणं अपज्जत्तयाणं पज्जत्तयाण य तिण्ह वि पुच्छा, गो० ! जहं० अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं । बादरपुढविकाइयाणं पुच्छा, गो० ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साइं, अपज्जत्तयबादरपुढविकाइयाणं पुच्छा, गो० ! जहण्णेण वि अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं, पज्जत्तयबादरपुढविकाइयाणं जाव गो० ! जहं० अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साइं अंतोमुहुत्तूणाई। [२] एवं सेसकाइयाणं पि पुच्छावयणं भाणियव्वं
आउकाइयाणं जाव गो० ! जहं० अंतोमुहुत्तं उक्कोसेणं सत्त वाससहस्साई । सुहुमआउकाइयाणं ओहियाणं अपज्जत्तयाणं पज्जत्तयाणं तिण्ह वि जहण्णेण वि अंतोमुहुत्तं Exe:5 55555555555555555 श्री आगमगुणमंजूषा-२७२८०55555555555555555555555555OOK
$历牙牙牙牙牙牙乐步步为5555555555555%%%
QS