________________
C%5F听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听GO
NO.105555555555555
(४५) अणुओगदाराई ।२६)
$$ $$$$$$$$$ $55222 अच्छिण्णे हेट्टिले पम्हे न छिज्जति, अण्णम्मि काले उवरिल्ले पम्हे छिज्जति अण्णम्मि काले हेट्टिल्ले पम्हे छिज्जति, तम्हा से समए ण भवति । एवं वदंतं पण्णवगं चोयए एवं वदासि-जेण कालेणं तेणं तुण्णागदाराएणं तस्स तंतुस्स उवरिल्ले पम्हे छिण्णे से समए ? ण भवति । कम्हा ? जम्हा अणंताणं संघाताणं समुदयसमितिसमागमेणंएग पम्ह णिप्फज्जइ. उवरिल्ले संघाते अविसंघातिए हेट्टिले संघाते ण विसंघाडिज्नति, अण्णम्मि काले उवरिल्ले संघाए विसंघातिज्जइ अण्णम्मि काले हेछिल्ले संघए विराघादिज्जइ, तम्हा से समए ण भवति । एत्तो वि णं सुहुमतराए समए पण्णत्ते समणाउसो ! । ३६७. असंखेज्जाणं समयाणं समुदयसमितिसमागमेणं सा एगा आवलिय त्ति पवुच्चइ । संखेज्जाओ आवलियाओ ऊसासो । संखेज्जाओ आवलियाओ नीसासो । हट्ठस्स अणवगल्लस्स निरुवकिट्ठस्स जंतुणो । एगे ऊसास-नीसासे एस पाणु त्ति वुच्चति ।।१०४।। सत्त पाणूणि से थोवे, सत्त थोवाणि से लवे । लवाणं सत्तहत्तरिए एस मुहुत्ते वियाहिए ॥१०५॥ तिण्णि सहस्सा सत्त य सयाणि तेहत्तरं च उस्सासा । एस मुहुत्तो भणिओ सव्वेहि अणंतनाणीहिं॥१०६।। एतेणं मुहत्तपमाणेणं तीसं मुहत्ता अहोरत्ते, पण्णरस अहोरत्ता पक्खो, दो पक्खा मासो, दो मासा उऊ, तिण्णि उऊ अयणं, दो अयणाइं संवच्छरे, पंचसंवच्छरिए जुगे, वीसं जुगाई वाससयं, दस वाससताई वाससहस्सं, सयं वाससहस्साणं वाससतसहस्सं, चउरासीई वाससयसहस्साइं से एगे पुव्वंगे, चउरासीति पुव्वंगसतसहस्साई से एगे पुव्वे, चउरासीइं पुव्वसयसहस्साइंसे एगे तुडियंगे, चउरासीइंतुडियंगसयसहस्साइं से एगे तुडिए, चउरासीइंतुडियसयसहस्साइं से एगे अडडंगे, चउरासीइं अडडंगसयसहस्साई से एगे अडडे, चउरासीई अडडसयसहस्साइं से एगे अववंगे, चउरासीई अववंगसयसहस्साइं से एगे अववे, चउरासीति अववसतसहस्साइं से एगे हुहुयंगे, चउरासीइं हूहुयंगसतसहस्साई से एगे हूहुए, एवं उप्पलंगे उप्पले पउमंगे पउमे नलिणंगे नलिणे अत्थनिउरंगे अत्थनिउरे अउयंगे अउए णउयंगे णउए पउयंगे पउए चूलियंगे चूलिया, चउरासीति चूलियासतसहस्साइं से एगे सीसपहेलियंगे, चउरासीतिं सीसपहेलियंगसतसहस्साइं सा एगा सीसपहेलिया। एताव ताव गणिए, . एयावए चेव गणियस्स विसए, अतो परं ओवमिए । ३६८. से किं तं ओवमिए ? २ दुविहा पण्णत्ते। तं जहा-पलिओवमे य सागरोवमे य।३६९. से किं तं पलिओवमे? २ तिविहे पण्णत्ते । तं जहा-उद्धारपलिओवमे य अद्धापलिओवमे य खेत्तपलिओवमे य । ३७०. से किं तं उद्धारपलिओवमे १ २ दुविहे पण्णत्ते । तं जहा-सुहुमे य वावहारिए य।३७१. तत्थ णं जे से सुहुमे से ठप्पे । ३७२. तत्थ णं जे से वावहारिए से जहानामए पल्ले सिया-जोयणं आयाम-विक्खंभेणं जोयणं उडे उच्चत्तेणं, तं तिगुणं सविसेसं परिरएणं; से णं एगाहिय-बेहिय-तेहिय जाव उक्कोसेणं सत्तरत्तपरूढाणं सम्म8 सन्निचिते भरिए वालग्गकोडीणं । ते णं वालग्गा नो अग्गी डहेज्जा, नो वाऊ हरेज्जा, नो कुच्छेज्जा, नो पलिविद्धंसिज्जा, णो पूइत्ताए हव्वमागच्छेज्जा। तओणं समए समए एगमेगं वालग्गं अवाहाय जावतिएणं कालेणं से पल्ले खीणे नीरए निल्लवे णिट्ठिते भवति, सेतं वावहारिए उद्धारपलिओवमे । एएसि पल्लाणं कोडाकोडी हवेज दसगुणिता। तं वावहारियस्स उद्धारसागरोवमस्स एगस्स भवे
परीमाणं ॥१०७।। ३७३. एतेहिं वावहारियउद्धारपलिओवम-सागरोवमेहिं किं पयोयणं ? एतेहिं वावहारियउद्धारपलिओवम-सागरोवमेहिं णत्थि किंचि पओयणं, फ केवलं तु पण्णवणा पण्णविज्जति । से तं वावहारिए उद्धारपलिओवमे। ३७४. से किं तं सुहमे उद्धारपलिओवमे ? २ से जहानामए पल्ले सिया-जोयणं आयाम
विक्खंभेणं, जोयणं उई उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं; से णं पल्ले एगाहिय-बेहिय-तेहिय० उक्कोसेणं सत्तरत्तपरूढाणं समढे सन्निचिते भरिते वालग्गकोडीणं तत्थ णं एगमेगे वालग्गे असंखेज्जाइं खंडई कज्जति। तेणं वालग्गा दिट्ठीओगाहणौ असंखेज्जतिभागमेत्ता सुहमस्स पणगजीवस्स सरीरोगाहणाओ असंखेनगुणा । तेणं वालग्गा णो अग्गी डहेज्जा, णो वाऊ हरेना, णो कुच्छेज्जा, णो पलिविद्धंसेज्जा, णो पूइत्ताए हव्वमागच्छेज्जा । तओ णं समए समए एगमेगं
वालग्गं अवहाय जावतितेणं कालणं से पल्ले खीणे नीरए निल्लवे णिट्ठिए भवति, से तं सुहमे उद्धारपलिओवमे । एतेसिंपल्लाणं कोडाकोडी हवेज दसगुणिया। तं 3 सुहमस्स उद्धारमागरोवमस्स उ एगस्स भवे परीमाणं ॥१०८।। ३७५. एएहिं सुहुमेहिं उद्धारपलिओवम-सागरोवमेहिं किं पओयणं ? एतेहिं सुहुमेहिं उद्धारपलिओवम
सागरोवमेहिं दीव-समुद्दाणं उद्धारे घेप्पति । ३७६. केवतिया णं भंते ! दीव-समुद्दा उद्धारेणं पन्नत्ता? गो०! जावइया णं अड्डाइज्जाणं उद्धारसमया उद्धारसागरोपमाणं
OCK$听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听Fa