SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ - (३५) महानिसीह छेयसुत्तं (२) अट्ठम अ एयावसरम्हि य कुमारस्स चलणेसु निवडिऊणं दिट्ठपच्चए मरणभयाउलत्ताए अगणियकुलक्कमपुरिसयारं विप्पणासे, दिसिमे-क्कमासइत्ताणं सपरिगरे पणट्टे से पां नरवरिदे, एत्थंतरंमि चितियं गोयमा ! तेणं कुमारेणं-जहा णं नो सरिसं कुलक्कमेऽम्हाणं जं पट्ठि दाविज्जइ, णो णं तु पहरियव्वं मए कस्सावि णं अहिंसालक्खणधम्मं वियाणमाणे कयपाणा इवायपच्चक्खाणेणं च, ता किं करेमि णं ?, सागारे भत्तपाणाईणं पच्चक्खाणे अहवा णं करेमि ?, जओ दिठ्ठे णं ताव मए दिठ्ठीमित्तकुसीलस्स णामग्गणेणावि एमहंतसंविहाणगे, ता संपयं सीलस्सावि णं एत्थं परिक्खं करेमित्ति चितिऊणं भणिउमादत्ते णं गोयमा ! से कुमारे-जहा णं जइ अहयं वायामित्तेणावि कुसीलो ताणं माणीहरेज्जाह अक्खयतणू खेमेण एयाए रायहाणीए, अहा णं मणोवइकायतिएणं सव्वपयारेहिं णं सीलकलिओ ता मा वहेज्जा ममोवरिं इमे सुनिसिए दारूणे जीयंतकरे पहरणणिहाए, णमो २ अरहंताणंति भणिऊणं जाव णं पवरतोरणदुवारेण चलचवलगई जाउमारद्धो, जाव णं पडिक्कमे येवं भूमिभागं ताव णं हल्लावियं कप्पडिगवेसेणं गच्छइ एस नरवइत्तिकाऊणं सरहसं हण हण मर मरत्ति भणमाणुक्खित्तकरवालादिपहरणेहिं पवरबलजोहेहिं, जाव णं समुद्धाइए अच्वंतं भीसणे जयंत करे परबलजोहे ताव णं अविसण्ण अणुद्द्याभीयअतत्थ अदीणमाणसेणं गोयमा ! भणियं कुमारेणं-जहा णं भो भो दुट्ठपुरिसा ! ममोवरिं चेह एरिसेणं घोरतामसभावेण अन्तिए, असइंपि सुहज्झवसायसंचियपुण्णपब्भारे एस अहं, से तुम्ह पडिसत्तू अमुगो णरवती, मा पुणो भणियासु जहा णं णिलुक्को अम्हाणं भएणं, ता पहरेज्नासु जइ अत्थि वीरियंति, जावेत्तियं भणे ताव णं तक्खणं चेव थंभिए ते सव्वे गोयमा ! परबलजोहे सीलाहिठ्ठियत्ताए तियसाणंपि अलंघणिज्जाए तस्स भारतीए, जाए य निच्चलदेहे, तओ य णं धसत्ति मुच्छिऊणं णिच्चिट्ठे णिवडिए धरणिवट्ठे से कुमारे, एयावसरम्ही उ गोयमा ! तेण णरिंदाहमेणं गुहियमायाविणा वुत्ते धीरे सव्वत्थावी समत्थे सव्वलोयभमंते धीरे भीरू वियक्खणे मुक्खे सूरे कायरे चउरे चाणक्के बहुपवंचभरिए संधिविग्गहिए निउत्ते छइल्ले पुरिसे जहा णं भो भो (गिह) तुरियं रायहाणीए वज्जिदनीलससिसूरकं तादीए पवरमणिरयणरासीए हेमज्जुणतवणीयजंबूपणय सुवन्नभारलक्खाणं, किं बहुणा ?, विसुद्धबहुजच्चमोत्तियविद्दुमखारिलक्खपडिपुन्नस्स णं कोसस्स चाउरंगस्स (य) बलस्स, विसेसओ णं तस्स सुगहियनामगहणस्स पुरिससीहस्स सीलसुद्धस्स कुमारवरस्सेतिपउत्तिमाणेह जेणाहं णिव्वुओ भवेयं, ताहे नरवइणो पणामं काऊणं गोयमा ! गए ते निउत्तपुरिसे जाव णं तुरियं चलचवलाइणकमपवणवेगेहिं णं आरूहिऊणं जच्चतुरंगमेहिं निउंजगिरिकंदरूद्देसपइरिक्काओ खणेण पत्ते रायहाणि, दिट्ठो य तेहिं वामदाहिणभुयाए पल्लवेहिं वयणसिरोरूहे विलुप्पमाणो कुमारो, तस्सय पुरओ सुक (व) न्नाभरणणेवत्था दसदिसासु उज्जोयमाणी जयजयसद्दमंगलमुहला रयहरणवावडोभयकरकमलविरइयंजली देवया, तं च दण विम्हयभूयमणे लिप्पकम्मणिम्मविए (ठिए), एयावसरम्हि उ गोयमा ! सहरिसरोमंचकंचुपुलइयसरीराए णमो अरहंताणंति समुच्चरिऊण भणिरे गयरठ्ठियाए पवयणदेवयाए से कुमारे- तंजहा 'जो दलइ मुट्ठिपहरेहिं मंदरं धरइ करयले वसुहं । सव्वोदहीणवि जलं आयरिसइ एक्कघोट्टेणं ||१३|| टाले सग्गाउ हरिं कुणइ सिवं तिहुयणस्सवि खणेणं । अक्खंडियसीलाणं कुत्तोऽवि ण सो पहुप्पेज्जा ॥४॥ अहवा सोच्चिय जाओ गणिज्जए तिहुयणस्सवि स वंदो । पुरिसो व महिलिया वा कुलुग्गउ जो न खंडए सीलं ॥५॥ परमपवित्तं सप्पुरिससेवियं सयलपावनिम्महणं । सव्वुत्तमसोक्खनिहिं सत्तरसविहं जयइ सीलं ||६|| ति भाणिऊणं गोयमा ! झत्ति मुक्का कुमारस्सोवरिं कुसुमवहिं पवयणदेवयाए, पुणोऽवि भणिउमादत्ता देवया तंजहा 'देवस्स देति दोसे पवंचिया अत्तणो सकम्मेहिं । ण गुणेसु ठवितऽप्पं सुहाई मुद्धाए जोएंति ||१७||मज्झत्थभाववत्ती समदरिसी सव्वलोयवीसासो। निक्खेवयपरियत्तं दिव्वो न करेइ तं ढोए ॥८॥ ता बुज्झिऊण सव्वुत्तमं जणा सीलगुणमहिड्ढीयं । तामसभावं चिच्चा कुमारपयपंकयं णमह || १९|| त्ति भणिऊणं असणं गया देवया इति, ते छइल्लपुरिसे लहुं व गंतूणं साहियं तेहिं नरवइणो, तओ आगओ बहुविकप्पकल्लोलमालाहिं णं आऊरिज्जमाणहिययसागरो हरिसविसायवसेहिं भीउड्ड (ट्ठ) या तत्थचकियहियओ सणियं गुज्झसुरंगखडक्कियादारेणं कंपंतसव्वगत्तो महया कोउहल्लेणं, कुमारदंसणुक्कंठिओ य तमुद्देस, दिठ्ठो य तेणं सो सुगहियणामधेज्जो महायसो महासत्तो महाणुभावो कुमारमहरिसी, अपडिवाइमहोहीपच्चएणं साहेमाणो संखाइयाइभवाणुहूयं दुक्खसुहं सम्मत्ताइलभं संसारसहावं कम्मबंधठ्ठितीविमोक्खमहिंसालक्खणमणगारे वयरबंधं परादीणं सुहणिसन्नो Mekon श्री आगमनुणमंजूषा -१४३५ HOON फफफफफफ (७४)
SR No.003277
Book TitleAgam 39 Chhed 06 Maha Nishith Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages87
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_mahanishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy