SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ 30 %%%%%%%%%%%%%%% (३५) महानिसीह छेयसुत्तं (२) छ.अ. [५४] 55555555555%Rog सोऊण पव्वइओ॥२२०|| तहिं संतेउरसुयधूओ, सुहपरिणामो अमुच्छिओ। उग्गं कहूँ तवं घोरं, दुक्करं अणुचिठ्ठई ॥१॥ अन्नया गणिजोगेहिं, सव्वेऽवी ते पवेसिया। असज्झाइल्लियं काउं, लक्खणदेवीण पेसिया ॥२॥ सा एगंतेवि चिठूती, कीडते पक्खिरूल्लए। दह्णेयं विचिंतेइ, सहलमेयाण जीवियं ।।३।। जेणं पेच्छ चिडयस्स, संघटुंती चिडुल्लिया। समं पिययमंगेसुं, निव्वुइं परमं जणे ||४|| अहो तित्थंकरेणऽम्हं, किमटुं चक्खुदरिसणं ? | पुरिसेत्थीरमंताणं, सव्वहा विणिवारियं ॥५।। ता णिदुक्खो सो अन्नेसिं, सुहदुक्खं ण याणई । अग्गी दहणसहाओवि, दिठ्ठीदिट्ठोण णिड्डहे ।।६।। अहवा न हि न हि भगवं ! तं, आणावितं न अन्नहा । जे ण मे दळूण कीडते, पक्खी पक्खुभियं मणं ||७|| जाया पुरिसाहिलासा मे, जाणं सेवामि मेहुणं | जं सुविणेविन कायव्वं, तं मे अज्ज विचितियं ।।८|| तहा य एत्थ जम्मंमि, पुरिसो ताव मणेणवि । णिच्छिओ एत्तियं कालं, सुविणंतेवि कहिचिवि ॥९|| ता हा हा हा दुरायारा, पावसीला अहन्निया । अट्टमट्टाई चिंतंती, तित्थयरमासाइमो।।२३०|| तित्थयरेणावि अच्वंतं, कळं कड़यडं वयं । अइदुद्धरं समादिठ्ठ, उग्गं घोरं सुदुद्धरं ॥१|| ता तिविहेण को सक्को, एयं अणुपालेऊणं ? । वायाकम्मसमायरणेवि, रक्खं + णो तइयं मणं ।।२।। अहवा चिंतिज्जइ दुक्खं, कीरइ पुण सुहेण य। ता जो मणसावि कुसीलो, सकुसीलो सव्वकज्जेसु॥३॥ ताजं एत्थ इमं खलियं, सहसा तुडिवसेण मे। आगयं तस्स पच्छित्तं, आलोइत्ता लहुं चरं ।।४।। सईणं सीलवंतीणं, मज्झे पढमा महाऽऽरिया। धुरंमि दीयए रेहा, एयं सग्गेवि घूसई॥५|तहा य पायधूली मे, सव्वोवी वंदए जणो। जहा किल सुज्झिज्जएमिमीए, इति पसिद्धा अहं जगे॥६।। ता जइ आलोयणं देमि, ता एयं पयडीभवे । मम भायरो पिया माया, जाणित्ता हुंति दुक्खिए ||७|| अहवा कहवि पमाएणं, जं मे मणसा विचितियं । तमालोइयं नच्चा, मज्झ वग्गस्स को दुहे ? ||८|| जावेयं चितिउं गच्छे, तावुठूतीऍ कंटगं । फुडियं ढसत्ति पाययले, ता णिसत्ता पडुल्लिया॥९॥ चितें अहो एत्थ जम्मंमि, मज्झ पायंमि कंटगं । ण कयाइ खुत्तं ता किं, संपयं एत्थ होहिई ? ॥२४०|| अहवा मुणियं तु परमत्थं, जाणगे (मए) अणुमती कया। संघटुंतीए चिडुल्लीए, सील तेण विराहियं ॥१॥ मूयंधकारबहिरंपि, कुठं सिडिविडियं विडं । जाव सीलं न खंडेइ, ता देवेहिं थुव्वई ।।२।। कंटगं चेव पाए मे, खुत्तमागासगामियं । एएणं जं महं चुक्का, तं मे लाभं महंतियं ।।३।। सत्तवि साहाउ पायाले, इत्थी जा मणसावि य । सीलं खंडेई,सा णेइ, कहं जणणीए मे इमं ? ||४|| ताजंण णिवडई वज्ज, पंसुविठ्ठी ममोवरि। संयसक्करं ण फुट्टइ वा, हिययं तं महच्छेरगं ||५|| णवरं जइ मेयमालोयं, ता लोगा एत्थ है चितिही। जहाऽमुगस्स धूयाए, एयं मणसा अज्झवसियं ॥६॥ तं नं तहवि पओगेणं, परववएसेणालोइमो । जहा जइ कोइ एयमज्झवसे, पच्छित्तं तस्स होइ किं ? ||७|| तं चिय सोऊण काहामि, तवेणं तत्थ कारणं । जं पुण भयवयाऽऽइठ्ठ, घोरमच्चंतनिठुरं |८|| तं सव्वं सीलचारित्तं, तारिसं जाव नो कयं । तिविहंतिविहेण णीसल्लं, ताव पावेण खीयए|९|| अह सा परववएसेणं, आलोएत्ता तवं चरे। पायच्छित्तनिमित्तेण, पन्नासं संवच्छरे॥२५०॥ छठ्ठठ्ठमदसमदुवालसेहिं, लयाहिंणेइ दस वरिसे। अकयमकारियसंकप्पिएहिं, परिभूय (भुज्ज) भिक्खलद्धेहिं ।।१|| चणगेहिं दुन्निवि भुज्जिएहिं सोलस मासखमणेहिं । वीसं आयामायंबिलेहिं, आवस्सगं अछड्डेती ॥२॥ चरई य अदीणमणसा, अह सा पच्छित्तनिमित्तं । ताहे य गोयमा ! चिते, जं पच्छित्ते कयं तवं ॥३|| ता किं तमेव ण क (ग) यं मे, जं मणसा अज्झवसियं तया? । इयरहेवि उ पच्छित्तं, इयरहेव उ मे कयं ॥४॥ ता किं तन्न समायरियं, चितेती निहणं गया । उग्गं कटुंतवं घोरं, दुक्करंपि चरित्तु सा ।।५|| सच्छंदपायच्छित्तेणं, सकलुसपरिणामदोसओ। कुत्थियकम्मा समुप्पन्ना, वेसाए परिचेडिया ॥६॥ खंडोट्ठा णाम चडुगारी, मज्झखडहङगवाहिया । विणीया सव्ववेसाणं, थेरीए य चउग्गुणं ॥७॥ लावन्नकंतिकलियावि, बोडा जाया तहावि सा। अन्नया थेरी चितेइ, मझं बोडाए जारिस ||८|| लावन्नं कंती रूवं, नत्थि भुवणेवि तारिसं। ता विरंगामि एईए, कन्ने णक्कं सहोठ्यं ॥९|| एसा उ ण जाव विउप्प (जु) जे, मम धूयं कोवि णेच्छिही। अहवा हा हा ण जुत्तमिणं, धूया तुल्लेसावि मे णवरं ॥२६०|| सुविणीया एसावि, उप्पऽन्नत्थ गच्छिही। ता तह करेमि जह एसा, देसतरं गयावि य॥१॥ण लभेज्जा कत्थई थाम, आगच्छइ पडिल्लिया। देदेमि से वसीकरणं, गुज्झदेसं तु सीडिमो॥२॥ निगडाई च से देमि, भमडउ तेहिं नियंतिया। एवं सा जुन्नवेसाजा, मणसा परितप्पिउंसुवे॥३॥ ता खंडोठ्ठावि सिमिणमि, गुज्झं सीडिज्जंतगं। पिच्छइ नियडे य दिज्जते, कन्ने नासं च वट्टियं ॥४॥ सा सिमिणठं वियारेउं, णट्ठा जह कोइण याणइ । कहकहवि परिभमंती सा, गामपुरनगरपट्टणे ॥५|| छम्मासेणं तु संपत्ता, SOP445555555555555 श्री आगमगुणमंजूषा - १४१५ 959 4 %9FOR SOF明明乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听 O2O乐乐乐乐乐乐乐乐乐乐乐乐乐乐听听听听听听听听乐乐乐听听听听听听听听听听听听听听听听听听听听听听明 5555 CinEducation International 2010-03
SR No.003277
Book TitleAgam 39 Chhed 06 Maha Nishith Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages87
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_mahanishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy