SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ HOR9555555555555555555555555555555555555555555555555Song XOXO5555555555555559 (३५) महानिसीह छेयसुत्तं (२) छ.अ. [५३] विढत्तं अल्लियइ दुहंपि सुक्खंपि ॥२०५|| चिंतमाणीए चेव उप्पन्नं केवलनाणं, कया य देवेहिं केवलिमहिमा, केवलिणावि णरसुरासुराणं पणासियं संसयतमपडलं अज्जियाणं च, तओ भत्तिभरनिब्भराए पणामपुव्वं पुट्ठो केवली रज्जाए, जहा भयवं ! किमठ्ठमहं एमहंताणं महावाहिवेयणाणं भायणं संवुत्ता ?, ताहे गोयमा ! सजलजलहरसुदुंदुहिनिग्घोसमणोहारिगंभीरसरेणं भणियं केवलिणा-जहा सुणसु दुक्करकारिए ! जं तुज्झ सरीरविहडणकारणंति, तए रत्तपित्तदूसिए अभंतरओ सरीरगे सिणिद्धाहारमाकंठयए कोलियगमीसं परिभुत्तं, अन्नंचएत्थ गच्छे एत्तिए सए साहुसाहुणीणं तहावि जावइएणं अच्छीणि पक्खलिज्जति तावइयंपि बाहिरपाणगं सागारियट्ठाइनिमित्तेणाविणो णं कयाइ परिभुज्जइ, तए पुण गोमुत्तपडिग्गहणगयाए तस्स मच्छियाहिं भिणिहिणितसिंघाणगलालोलियवयणस्स णं सड्ढगसुयस्स बाहिरपाणगं संघट्टिऊण मुहं पक्खालियं, तेण य बाहिरपाणयसंघट्टणविराहणेणं ससुरासुरजगवंदाणंपि अलंघणिज्जा गच्छमेरा अइक्कमिया, तं च ण खमियं तुज्झ पवयणदेवयाए, जहा साहूणं साहुणीणं च पाणोवरमेवि ण छि (क) प्पे हत्थेणावि जं कूवतलायपुक्खरिणिसरियाइमतिगयं उदगंति, केवलं तु जमेव विराहियं ववगयसयलदोसं फासुगं तस्स, परिभोगं पन्नत्तं वीयरागेहि, ता सिक्खवेमि एसा हू दूरायारा जेणऽन्नावि कावि ण एरिसमायारं पवत्तेइत्ति चितिऊणं अमुगं २ चुण्णजोगं समुद्दिसमाणाए पक्खित्तं असणमज्झमि ते देवयाए, तं च ते णोवलक्खिउं सक्कियंति देवयाए चरिय, एएण कारणेणं ते सरीरं विहडियंति, ण उण फासुदगपरिभोगेणंति, ताहे गोयमा ! रज्जाए विभावियं जहा एवमेयं ण अन्नहत्ति, चितिऊण विन्नविओ केवली-जहा भयवं ! जइ अहं जहुत्तं पायच्छित्तं चरामि ता किं पन्नप्पइ मज्झं एयं तणुं?, तओ केवलिणा भणियं-जहा जइ कोइ पायच्छित्तं पयच्छइ ता पन्नप्पइ, रज्जाए भणियं-जहा भयवं ! जहा तुम चिय पायच्छित्तं पयच्छसि, अन्नो को एरिसमहप्पा ?, तओ केवलिणा भणियं-जहा दुक्करकारिए ! पयच्छामि अहं ते पच्छित्तं नवरं पच्छित्तमेव णत्थि जेणं ते सुद्धी भवेज्जा, रज्जाए भणियं भयवं! ' किं कारणंति ?, केवलिणा भणियंजहा जं ते संजइवंदपुरओ गिराइयं जहा मम फासुयपाणगपरिभोगेण सरीरगं विहडियंति, एयं च दुठ्ठपावमहासमुदाएक्कपिंडं तुहक वयणं सोच्चा सखुद्धाओ सव्वाओ चेव इमाओ संजइओ, चितियं च एयाहि-जहा निच्छयओ विमुच्चामो फासुगोदगं, तयज्झवसायस्सालोइयं निदियं गरहियं चेयाहिं, दिन्नं च मए एयाण पायच्छित्तं, एत्थचएण तव्वयणदोसेणं जं ते समज्जियं अच्चंतकठ्ठविरसदारूणं बद्धपुठ्ठनिकाइयं तुंगं पावरासिं तं च तए कुछभगंठरजलोदरवाउगुम्मसासनिरोहहरिसागंडमालाहिं अणेगवाहिवेयणापरिगयसरीराए दारिद्ददुक्खदोहग्गअयसऽब्भक्खाणसंतावुव्वागसंदीवियपज्जालियाए अणंतेहिं भवग्गहणेहिं सुदीहकालेणं तु अहन्निसाणुभवेयव्वं, एएणं कारणेणं एसेमा गोयम ! सा रज्जज्जिया जाए अगीयत्थत्तदोसेण वायामेत्तेणेव एमहंतं दुक्खदायगपावकम्मं समज्जियंति ।२। 'अगीयत्थत्तदोसेणं, भावसुद्धिं ण पावए। विणा भावविसुद्धीए, सकलुसमणसो मुणी भवे ॥२०६।। अणुथेवकलुसहिययत्तं, अगीयत्थत्तदोसओ। काऊण लक्खणज्जाए, पत्ता दुक्खपरंपरा ॥७॥ तम्हा तं णाउ बुद्धेहिं, सव्वभावेण सव्वहा । गीयत्थेण भवित्ताणं, कायव्वं निक्कलुसं मणं ॥८॥ भयवं! नाहं वियाणामि, लक्खणदेवी हुअज्जिया। जा अकलुसमगीयत्थत्ता, काउ पत्ता दुक्खपरंपरा ।।९।। गोयमा ! पंचसुभरहेसु एरवएसु उस्सप्पिणीओसप्पिणीए एगेगा सव्वकालं चउवीसिया सासयमवोच्छित्तीए 'भूया तह य भविस्सई अणाइनिहणाए सुधुवं एत्थ । जगठिइ एवं गोयम ! एयाए चउवीसिगाए जा गया ॥२१०॥ अतीयकाले असीइमा, तहियं जारिसगे अहयं । सत्तरयणी पमाणेणं, देवदाणवपणमिओ॥१|| तारिसओ चरिमो तित्थयरो, जया तया जंबुदाडिमो । राया भारिया तस्स, सरिया नाम बहुस्सुया ॥२।। अन्नया सह दइएणं, धुयत्थं बहुउवाइए करे । देवाणं कुलदेवीए, चंदाइच्चगहाण य ॥३|| कालक्कमेण अह जाया, धूया कुवलयलोयणा । तीए तेहिं कयं नाम, लक्खणदेवी अहऽन्नया ||४|| जाव सा जोव्वणं पत्ता, ताव मुक्का सयंवरा । वरियं तीये वरं पवरं, णयणाणंदकलालयं ॥५॥ परिणियमेत्तो मओ सोवि भत्ता, 'सा मोहं गया पयलं तं, सुयणेणं परियणेण य । तालियंटवाएणं, दुक्खेणं आसासिया ॥६।। ताहे हा हाऽऽकंदं करेऊणं, हिययं सीसं ' च पिट्टिउं। अत्ताणं चोट्टफेट्टाहिं, घट्टियुं दसदिसासु सा ।।७।। तुण्हिक्का बंधुवग्गस्स, वयणेहि तु ससज्झसं। ठियाऽह कइवयदिणेसुं, अन्नया तित्थंकरो।।८|| बोहितो भव्वकमलवणे, केवलनाणदिवायरो। विहरंतो आगओ तत्थ, उज्जाणंमि समोसढो ।।९।। तस्स वंदणभत्तीए, संतेउरबलवाहणो। सव्विड्ढीए गओ राया, धम्म mo 5555555555555555555 श्री आगमगुणमजूषा - १४१४5555555555555OOR
SR No.003277
Book TitleAgam 39 Chhed 06 Maha Nishith Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages87
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_mahanishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy