SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ KGRO805555555555 (३५) महानिसीह छेयसुतं (२) च. अ. [३०] एगमवि णो परिरक्खियं, ता किमेस साहू भन्नेज्जा जस्सेरिसं पमत्तत्तणं ?, ण एस साहू जस्सेरिसं णिद्धम्म संपल (व) तं, भद्दमुह ! पेच्छ २ सुणो इव णित्तिंसो छक्कायनिमद्दणो कहाभिरमे एसो ?, अहवा वरं सूणो जस्स सुसुहुममवि नियमवयभंगं णो भवेज्जा, एसो उ नियमभंगं करेमाणो केणं उवमेज्जा ?, ता वच्छ सुमइ भद्दमुह ! ण एरिस, कत्तव्वायरणाओ भवंति साहू, एतेहिं च कत्तव्वेहि तित्थयरवयणं सरेमाणो को एतेसिं वंदणगमवि करेज्जा ?, अन्नंच. एएसिं कयाई अम्हाणंपि चरणकरणेसु सिढिलत्तं भवेज्जा, जेणं पुणो २ आहिँडेमो घोरं भवपरंपरं, तओ भणियं सुमइणा, जहा जइ एए कुसीले जइ वासुसीले तहावि मए एएहिं समं पवज्जा कायव्वा, जं पुण तुमं करे (हे) सि तमेव धम्मं, णवरं को अज्ज तं समायरिउं सक्को?, ता मुयसु कर, मए एतेहिं समं गंतव्वं जाव णं णो दूरं वयंति ते साहुणोत्ति, तओ भणियं णाइलेणं, भद्दमुह ! सुमइ णो कल्लाणं एतेहिं समं गच्छमाणस्स तुब्भंति, अहयंच तुब्भं हियवयणं भणामि, एवं ठिए जं चेव बहुगुणं तमेवाणुसेवय, णशहं तए दुक्खेण धरेमि, अह अन्नया अणेगोवाएहिपि निवारिज्जतो ण ठिओ गओ सो मंदभग्गो सुमती गोयमा ! पव्वइओ य, अह अन्नया वच्चंतेणं मासपंचगेणं आगओ महारोरवो दुवालससंवच्छरिओ दुभिक्खो, तओ ते साहुणो तक्कालदोसेणं अणालोइयपडिक्कंता मरिऊणो-ववन्ना भूयजक्खरक्खसपिसायादीणं वाणमंतरदेवाणं वाहणत्ताए, तओ चविऊणं मिच्छजातीए कुणिमाहारकूरज्झवसायदोसओ सत्तमाए, तओ उव्वट्टिऊणं तइयाए चउवीसिगाए सम्मत्तं पावेहिति, तओ य सम्मत्तलंभभवाओ तइयभवे चउरो सिज्झिहिति, एगोण सिज्झिहिइ जो सो पंचमगो सव्वजेट्ठो, जओ णं सा एगंतमिच्छद्दिट्ठी अभव्यो य, से भयवं ! जेणं से सुमती से भव्वे उयाहु अभव्वे ?, गोयमा ! भव्वे, से भयवं ! जइ णं भव्वे ता णं मए समाणे कहिंसमुप्पन्ने ?, गोयमा ! परमाहम्मियासुरेसुं ।४। से भयवं ! किं भव्वे परमाहम्मियासुरेसु समुप्पज्जइ ?, गोयमा ! जे केई घणरागादेसमोहमिच्छत्तादएणं सुववसि (कहि) यपि परमहिओवएसं अवमन्नेत्ताणं दुवासंगं च सुयनाणमप्पमाणीकरिय अयाणित्ताण य समयसब्भावं अणायारं पसंसियाणं तमेव उच्छप्पेज्जा जहा सुमइणा उच्छप्पियं 'न भवंति एए कुसीले साहुणो, अहा णं एएऽवि कुसीले तो एत्थं जगे न कोई सुसीलो. अत्थि निच्छियं मए एतेहिं, समं पव्वज्जा कायव्वा, तहा जारिसो तं निव्वुद्धीओ तारिसो सोऽवि तित्थयरो' त्ति एवं उच्चारेमाणेणं, से णं गोयमा ! महंतंपि तवमणुढेमाणे परमाहम्मियासुरेसु उववज्जेज्जा, से भयवं ! परमाहम्मियासुरदेवा णं उव्वट्टे समाणे कहिं उववज्जे ?, भगवं ! परमाहम्मियसुरदेवाणं उव्वट्टे समाणे से सुमती कहिं उववजेज्जा ?, गोयमा ! तेणं मंदभागेणं अणायारपसंसुच्छप्पणं करेमाणेणं सम्मग्गपणासणं अभिणंदियं तक्कम्मदोसेणं अणंतसंसारियत्तणमज्जियं, तो केत्तिए उववाए तस्स साहेज्जा ?, जस्स णं अणेगपोग्गलपरियट्टेसुवि णत्थि चउगइसंसाराओ अ. वसाणंति तहावि संखेवओ सुणसु, गोयमा ! इणमेव मज्झंतरं अत्थि पडिसंतावदायगं नाम अद्धतेरसजोयणपमाणं हत्थिकुंभायारं थलं, तस्स य लवणजलोदएणं अद्भुट्ठाजेयणाणि उस्सेहो, तहिं च णं अच्चतघोरतिमिसंधयाराउ घडियालगसंठाणाउ सीयासील गुहाओ, तासुं च णं जुग जुगं अंतरंतरे जलयारिणो मणुया परिवसंति, ते य वजरिसहनारायणसंघयणे महाबलपरक्कमे अद्धतेरसरयणीपमाणेणं संखेज्जवासाऊ महुमज्जमंसप्पिए सहावओ इत्थीलोले परमदुवन्नसुउमालअणिट्ठखररूसि (क्खि) . यतणू मायंगवइकयमुहे सीहघोरदिट्ठी कयंतभीसणे अदावियपट्ठी असणिव्व नहरपहारी दप्पुद्धरे य भवंति, तेसिति जाओ अंतरंडगगोलियाओ ताओ गहाय चमरीणं संतिएहिं सेयपुच्छवाले हिं गुंथिऊणं जे के ई उभयकन्नेसु निधिऊण महाग्घुत्तम- जच्चरयणत्थी सागरम- णुपविसेज्जा से णं जलहत्थिमहिसगाहगमयरमहामच्छतंतुसुंसुमारपभितीहिंदुट्ठसावतेहिं अभेसिए चेव सव्वंपि सागरजलं आहिडिऊण जहिच्छाए जच्चरयणसंगहं करिय अहयसरीरे आगच्छे, ताणंच अंतरंडगोलियाण संधेण तेवराए गोयमा! अणोवमं सुघोरं दारूणं दुक्खं पुव्वज्जियरोद्दकम्मवसगा अणुभवंति, से भयवं ! केणं अद्वेणं !? गोयमा! तेसिं जीवमाणाणं को समज्जे तओ गोलियाओ गहेउ जे?, जया उण ते घेप्पंति तया बुहुविहाइं नियंतणाई महया साहसेणं सन्नध्धकरवालकुंतचक्काइपहरणाडोवेहिं बहु. सूरधीरपुरिसेहिं बुद्धिपुव्वगेणं सजीवियडोलाएघेप्पंति, तेसिंच धिप्पमाणाणं जाई सारीरमाणसाई दुक्काई भवंति ताई सव्वेसुनारयदुक्खेसुजइ पर उवमेज्जा, से ! भयवं को उण ताओ अंतरंडगोलियाउ गेण्हिज्जा ?, गोयमा ! तत्थेव लवणसमुद्दे अस्थि रयणदीवं नाम अंतरदीवं, तस्सेव पडिसंतावदायगाओ थलाओ एगतीसाए ForNEEEEEE444444 444 श्री भागमगाजषा -23929999999 9EOYOY ro95555555555555555555555555555555 555555990
SR No.003277
Book TitleAgam 39 Chhed 06 Maha Nishith Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages87
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_mahanishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy