SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ COE955555555555555 (३५) महानिसीह छेयसुत्तं (२) च. अ. [२९] 历历五五五五五五五五五五开PACS दव्वे ।।८।। साहुणोत्ति, जाव न एवइयं वायरे ताव णं इंगियागारकुसलेणं मुणियं णाइलेणं, जहा णं अलियकसाइओ एस मणगं सुमती, ता मिकहं पडिभणामित्ति चितिउंसमाढतो जहा- 'कज्जेण विण अकंडे एस पकुविओ हुताव संचिठे। संपइ अणुणिज्जंतोण याणिमो किं च बहु मन्ने ?||९|| ता किं अणुणेमिमिणं उयाहु बोलउ खणद्धतालं वा । जेणुवसमियकसाओ पडिवज्जइ तं तहा सव्वं ॥१०॥ अहवा पत्थावमिणं एयस्सवि संसयं अवहरेमि। एस ण याणइ भद्दो जाव विसेसंणऽपरिकहियं ||१|| ति चिंतेऊणं भणिउमाढतो-नो देमि तुब्भ दोसं ण यावि कालस्स देमि दोसमहं । जं हियबुद्धीऍ सहोयरावि भणिया पकुप्पंति ।।२।। जीवाणं चिय एत्थं दोसं कम्मठ्ठजालकसियाणं । जं चउगइनिप्फिडणं हिओवएसं न बुज्झंति॥३|| घणरागदोसकुग्गहमोहमिच्छत्तखवलियमणाणं । भाइ विसं कालउडं हिओवएसामयप्पइभं ||१४||ति, एवमायन्निऊण तओ भणियं सुमइणा, जहा तुमं चेव सच्चवादी भणसु एयाई, णवरं ण जुत्तमेयं जं साहूणं अवन्नवायं भासिज्जइ, अन्नं तु किं तं न पेच्छसि तुम एएसिं महाणुभागाणं चिट्ठियं ?, छठ्ठठ्ठमदसमदुवालसमासखमणाईहिं आहारग्गहणं गिम्हासु यावणट्ठा वीरासणउक्कडुयासणनाणाभिग्गहधारणेणं च कदठवोऽणुचरणेणं च पसुक्खं मंससोणियंति, महाउवासगो सि तुमं महाभासासमिती विइया तए जेणेरिसगुणोवउत्ताणंपि महाणुभागाणं साहूण कुसीलत्ति नामं संकप्पियंति, तओ भणियं नाइलेणं-जहा मा वच्छ ! तुम एतेणं परिओसमुवयासु, जहा अहयं आसवारेणं परामुसिओज्ज, अकामनिज्जराएवि किंचि कम्मखयं भवइ, किं पुण जं बालतवेणं?, ता एते बालतवस्सिणो दठ्ठव्वे, जओणं किं किंचि उस्सुत्तमग्गयामित्तमेएसिंन पईसे?, अन्नंच-वच्छ सुमइ ! णत्थि ममं इमाणोवरिं कोवि सुहुमोवि मणसावि उपओसो जेणाहमेएसिंदोसगहणं करेमि, किंतु मए भगवओ तित्थयरस्स सगासे एरिसमवधारियं जहा कुसीले अद्दठव्वे,ताहे भणियं सुमइणा, जहा जारिसो तुमं निब्बुद्धीओ तारिसो सोवि तित्थयरो जेण तुज्झमेयं वायरियंति, तओ एवं भणमाणस्स सहत्थेणं झंपियं मुहकुहरं सुमइस्स णइलेणं, भणिओ य जहा भद्दमुह ! मा जगेक्कगुरूणो तित्थयरस्सासायणं कुणसु, मए पुण भणसु जहिच्छियं, नाहं ते किंचि पडिभणामि तओ भणियं सुमइणा, जहा जइ एतेवि साहुणो कुसीला ता एत्थ जगे ण कोई सुसीलो अत्थि, तओ भणियं णाइलेणं जहा भद्दमुह ! सुमइ इत्थं जयालंघणिज्जवक्कस्स भगवओ वयणमायरेयव्वं जं चऽत्थिक्कयाए न विसंवएज्जा, णो णं बालतवस्सीण चेट्टियं, जओ णं जिणइंदवयणेण नियमओ ताव कुसीले इमे दीसंति, पव्वज्जाए पुण गंधपि णो दीसए एसिं, जेणं पिच्छ २ तावेयस्स साहुणो बिइज्जयं मुहणंतगं दीसइ ता एस ताव अहिंगपरिग्गहदोसेणंकुसीलो, ण एयं साहूण भगवयाऽऽइठं जमहियपरिग्गहविधरणं करे, ता वच्छ १ हीणसत्तेहिं नो एसेवं मणसाऽज्झवसे जहा जइ ममेयं मुहणंतगं विप्पणस्सिहिइ ता बीयं कत्थ कहं पावेज्जा?, नो एवं चिंतेइ मूढो जहा अहिगाणुवओ गोवहीधारणेणं मज्झं परिग्गहवयस्स भंग होही, अहवा किं संजमेऽभिरओ एस मुहणंतगाइसंजमोवओगधम्मोवगरणेणवी सीएज्जा ?, नियमओ ण विसाए, णवरमत्ताणयं हीणसत्तो ऽहमिइ पायडे उम्मग्गायरणं च पयंसेइ पवयणं च मइलेइत्ति, एसा उ ण पेच्छसि सामन्नवत्ता, एएणं कल्लं तीए विशियंसणाइ इत्थीए अंगयठिं निज्झाइऊणं जं नालोइयपडिक्वंतं तं किं तए ण विन्नायं ?, एस उण पिच्छेसि परूढविप्फोडगविम्हियाणणो ?, एतेणं संपयं चेव लोयठ्ठाए सहत्थेणमदिन्नछारगहणं कयं, तएवि दिमयंति, एसो उ ण पेच्छसि संघाडिए कल्ले एएणं अणुग्गए सूरिए उठेह वच्चामो उग्गयं सूरियंति तहा विहसियमिणं, एसे उपेच्छसीमेसिं जिसेहो एसो अज्ज रयणीए अणोवउत्तो पसुत्तो विज्जुक्काए फुसिओ, ण एतेणं कप्पगहणं कयं, तहा पभाए हरियतणं वासाकप्पंचलेणं संघट्टियं, तहा बाहिरोदगस्स णं परिभोगं कयं, बीयकायस्सोप्परेणं परिसक्किओ, अविहीए एस खारथंडिलाओ महुरं थंडिलं संकमिओ, तहा पहपडिवन्नेणं साहुणा कमसयाइक्कमे ईरियं पडिक्कमियव्वं, तहा चरेयव्वं तहा चिट्ठयव्वं तहा भासयव्वं तहा सएयव्वं जहा छक्कायमइगयाणं जीवाणं सुहुमबायरपज्जत्तापज्जत्तगमागमसव्वजीवपाणभूयसत्ताणं संघट्टणपरियावणकिलामणोद्दवणं ण भवेज्जा, ता एतेसिं एवइयाणं एयस्स एक्कमविण एत्थं दीसए, जे पुण मुहणंतगं पडिलेहमाणो अज्ज मए एस चोइओ जहा एरिसं पडिलेहणं करेसि जेण वाछक्काय फट्टफडस्स संघट्टेज्जा सरियं च पडिलेहणाए संतियं कारणंति, जस्सेरिसं जयणं एरिसं सोवओगं बहुं काहिसि संजमंण संदेहं जस्सेरिसमाउत्तत्तणं तुज्झंति, एत्थं १ ज तएऽहं विणिवारिओ जहा णं मूगो ठाहि, ण अम्हाणं साहूहिं समं किंचि भणेयव्वं कप्पे, ता किमेयं तं विसुमरियं ?, ता भद्दमुह ! एएण संमं संजमत्थाणंतराणं का Horos5555555555555555; श्री आगमगुणमंजूषा-१३९०555555555555555555555555555GOR SNCF明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明听听听听听.C照
SR No.003277
Book TitleAgam 39 Chhed 06 Maha Nishith Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages87
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_mahanishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy