SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ HOTOS乐乐乐乐所折折折乐乐乐乐乐场乐听听听听听听听听听听听听听听听听听听 明明明明明乐乐 (३५) महानिसीह छेयसुताशन श अधन्ने ॥९॥ भयवं ! (केस णं) पुरिसेस णं पुच्छा जाव णं वयासी ? गोयमा ! छविहे पुरिसे नेये, तंजहा-अहमाहमे अहमे विमज्झिमे उत्तमे उत्तमुत्तमे सव्वुत्तमे ॥१०॥ तत्थ णं जे सव्वुत्तमे पुरिसे से णं पच्चंगुब्भडजोव्वणसव्वुत्तमरूवलावण्णकतिकलियाएवि इत्थीए नियंबारूढो वाससयंपि चेठ्ठिज्जा णो णं मणसावितं इत्थियं अभिलसेज्जा॥११|| जे णं तु से उत्तमुत्तमे से णं जहकहवि तुडितिहाएणं मणसा समयमेक्वं अभिलसे तहावि बीयसमए मणं संनिरूभिय अत्ताणं निदजा गरहेज्जा, न पुणो बीएणं तज्जमे इत्थीयं मणसावि उ अभिलसेज्जा. जेणं से उत्तमे पुरिसे से णं जहकहवि खणं मुहुत्तं वा इत्थियं कामिज्जमाणिं पेक्खिज्जा तओ मणसा अभिलसेज्जा जावणं जामं वा अद्धजामं वा णो णं इत्थीए समं विकम्मं समायरेज्जा ।।१२।। जइणं बंभयारी कयपच्चक्खाणाभिग्गहे, अहाणं नो बंभयारी नो कयपच्चक्खाणाभिग्गहे तो णं नियकलत्ते भयणा, ण उणं तिव्वेसु कामेसुं अभिलासी भविज्जा, तस्स एयस्स णं गोयमा ! अस्थि बंधे, किं तु अणंतसंसारियत्तणं नो निबंधिज्जा ॥१३|| जेणं से विमज्झिमे से णं नियकलत्तेण सद्धिं चिय इमं समायरेज्जा, णो णं परकलत्तेणं, एसे य णं जइ पच्छा उग्गबंभयारी नो भवेज्जा तो णं अज्झवसायविसेसं तं तारिसमंगीकाऊणं अणंतसंसारियत्तणे भयणा, जओणं केई अभिगयजीवाइपयत्थे भव्वसत्ते आगमाणुसारेणं सुसाहूणं धम्मोवळूभदाणाई दाणसीलतवभावणामइए चउव्विहे धम्मखंधे समणु→ज्जा से णं जइकहवि नियमवयभंगं न करेज्जा तओ णं सायपरंपरएणं सुमाणुसत्तदेवत्ताए जाव णं अपरिवडियसम्मत्ते निसग्गेण वा अभिगमेण वा जाव अठ्ठारससीलंगसहस्सधारी भवित्ताणं निरूद्धासवदारे विह्यरयमले पावयं कम्मं खवेत्ताणं सिज्झिज्जा ॥१४॥ जे य णं से अहमे से णं सपरदारासत्तमाणसे अणुसमयं कूरज्झवसायज्झवसियचित्तेहिं सारंभपरिग्गहाइसु अभिरए भवेज्जा. तहा णं जे य से अहमाहमे से णं महापावकम्मे सव्वाओ इत्थीओ वाया मणसा य कंमुणा तिविहंतिविहेणं अणुसमयमभिलसेज्जात हा अच्चंतकूरज्झवसायअज्झवसिएहिं चित्तेहिं सारंभपरिग्गहासत्ते कालं गमेज्जा. एएसिं दोण्हंपिणं गोयमा ! अणंतसंसारियत्तणं णेयं ॥१५|| भयवं! जेणं से अहमे जेऽविणं से अहमाहमे पुरिसे तेसिंच दोण्हपि अणंतसंसारियत्तणं समक्खायं तोणं एगे अहमे एगे अहमाहमे एतेसिं दोण्हपि पुरिसावत्थाणं के पइविसेसे?, गोयमा ! जेणं से अहमपुरिसे से णं जइवि उ सपरदारासत्तमाणसे कूरज्झवसायज्झवसिएहिं चित्तेहिं सारंभपरिग्गहासत्तचित्ते तहावि णं दिक्खियाहिं साहुणीहिं अन्नयरासुं (हिं) च सीलसंरक्खणपोसहोववासनिरयाहिं दुक्खियाहिं गारत्थीहिं वा सद्धिं आवडियपिल्लियामंतिएवि समाणे णो य चियमंसमायरेज्जा. जे य णं से अहमाहमे पुरिसे से णं नियजणणिपभिई जाव णं दिक्खियाहिं साहुणीहिपि समं चियमंसं समायरिज्जा. तेण चेव से महापावकम्मे सव्वाहमाहमे समक्खाए. से णं गोयमा ! पइविसेसे, तहा य जेणं से अहमपुरिसे से णं अणंतेणं कालेणं बोहिं पावेज्जा, जे म य उण से अहमाहमे महापावकारी दिक्खियाहिपि साहुणीहिपि समं चियमंसं समायरिजा से णं अणंतहुत्तोवि अणंतसंसारमाहिडिऊणंपि बोहिं नो पावेज्जा, एस णं है गोयमा ! बितिए पइविसेसे ॥१६॥ तत्थ णं जे से सव्वुत्तमे से णं छउमत्थवीयरागे णेये, जे णं तु से उत्तमुत्तमे से णं अणिड्डिपत्तपभितीए जाव णं उवसमगे वा खवए वातव णं निओयणीए. जे णं च से उत्तमे से णं अप्पमत्तसंजए णेए, एवमेएसिं निरूवणा कुज्जा ||१७|| जे उण मिच्छद्दिट्ठि भावेऊणं उग्गबंभयारी भवेज्जा हिसारंभपरिग्गहाईणं विरए से णं मिच्छद्दिठ्ठी चेव, णोणं सम्मद्दिठ्ठी, तेसिंचे णं अवेइयजीवाइपयत्थसब्भावाणं गोयमा ! नोणं उत्तमत्ते अभिनंदणिजे पसंसणिज्जे वा भवइ, जओ णं अणंतरभविए दिव्वोरालिए विसए पत्थेज्जा, अन्नं च कयादी तिदिवित्थियादओ संचिक्खिया तओ णं बंभव्वयाओ परिभसिज्जा, णियाणकडे वा हवेज्जा ॥१८॥ जे य णं से विमज्झिमे से णं तारिसमज्झवसायमंगीकिच्चाणं विरयाविरए दट्ठव्वे ||१९|| तहा णं जे से अहमे तहा जेणं से अहमाहमे तेसिं तु एगतेणं जहा इत्थीसुं तहाणं नेएजावणं कम्मट्ठिइयं समज्जेज्जा, णवरं पुरिसस्स णं संचिक्खणगेसुं वच्छरूहोवरितलपक्खएसुं लिंगे य अहिययरं रागमुप्पज्जे, एवं एते चेव म छ पुरिसविभागे ॥२०॥ कांसि च इत्थीणं गोयमा ! भव्वत्तं सम्मवदढत्तं च अंगी काऊणं जावणं सव्वुत्तमे पुरिसविभागे तावणं चिंतणिज्जे, नो णं सव्वेसिमित्थीणं ॥२१|| एवं तु गोयमा ! जीए इत्थीए तिकालं पुरिससंजोगसंपत्तीण संजाया अहाणं पुरिससंजोगसंपत्तीएवि साहीणाए जावणं तेरसमे चोद्दसमे पन्नरसमेणं च समए MeroS435555555555555555555[ श्री आगमगुणमंजूषा - १३७३ 55555555555555555555555 NOTION 50明明明明明明明明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听明 ॐ 555555
SR No.003277
Book TitleAgam 39 Chhed 06 Maha Nishith Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages87
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_mahanishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy