SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ AGRO555555555555 (३५) महानिसीह छेयसुत्तं (२) द्वि. अ. [११] 55555555555552 95555 %%%%%%%%% जाव णं सीएज्जा फरिसिदिए ताव णं सव्वहा विवढेज्जा सव्वत्थ चक्खुरागे. जाव णं सव्वत्थ विवढेज्जा चक्खुरागे ताव णं रागारूणे नयणजुयले भवेज्जा. जाव णं रागारूणे नयणजुयले भवेज्जा तावणं रागंधत्ताए ण गणेज्जा सुमहंतगुरूदोसे वयभंगे न गणेज्जा सुमहंतगुरूदोसे नियमभंगे न गणेज्जा सुमहंतघोरपावकम्मसमायरणं सीलखंडणं न गणेज्जा सुमहंतसव्वगुरूपावकम्मसमायरणं संजमविराहणं न गणेज्जा घोरंधयारपरलोगदुक्खभयं न गणेज्जा आयं न गणेज्जा सकम्मगुणठ्ठाणगं न गणेज्जा ससुरासुरस्साविणं जगस्स अलंघणिज्ज आणं न गणेज्जा अणंतहुत्तो चुलसीइजोणिलक्खपरिवत्तगब्भपरंपरं अलद्धणिमिसद्धसोक्खं चउगइसंसारदुक्खं ॐण पासिज्जा जं पासणिज पासेज्जा जं अपासणिज्ज सव्वजणसमूहमज्झसंनिविदुठ्ठिया णिवन्नचकमियनिरिक्खिज्जमाणी वा दिप्पंतकिरणजालदसदिसी पयासियतवंततेयरासी सूरीएवि तहावि णं पासेज्जा सुन्नधयारे सव्वदिसाभाए, गाव णं रागंधत्ताए ण गणेज्जा सुमहल्लगुरूदोसवयभंगे सीलखंडणे संयमविराहणे परलोगभए आणाभंगाइक्कमे अणंतसंसारभए पासेज्जा अपासणिज्जे सव्वजणपयडदिणयरेवि णं मन्नेज्जा सुन्नधयारे सव्वे दिसाभाए ताव णं भवेज्जा अच्चंतनिन्भठ्ठसोहग्गाइसए. विच्छाए रागारूणपंडुरे दुईसणिज्जे अणिरिक्खणिज्जे वयणकमले भवेज्जा, जावं च णं अच्वंतनिब्भठ्ठ जाव भवेज्जा ताव णं फुरूफुरेज्जा सणियं सणियं पोंडुपुडनियबवच्छोरुहबाहुलडुरकंठपएसे, जाव णं फुसफुरेति पोडपुडनियंबवच्छोरूहबाहुवलयउरकंठप्पएसे ताव णं मोट्टायमाणी अंगपाडियाहिं निरूवलक्खे वा सोवलक्खे वा भंजेज्जा सव्वंगोवंगे, जाव णं मोट्टायमाणी अंगपालियाहिं भंजेज्जा सव्वंगोवंगे ताव णं मयणसरसन्निवाएणं जज्जरियसंभिन्ने (निभे) सव्वे रोमकूवे तणू भवेज्जा, जावणं मयणसरसन्निवाएणं विद्धंसिए बोंदी भवेज्जा तावणं तहा परिणमेज्जातणूजहा णं मणगं पयलंति धातूओ, जाव णं मणगं पयलंति धातूओ ताव णं अच्चत्थं बाहिज्जति पोग्गलनियंबोरूबाहुलइयाओ, जाव णं अच्चत्थं बाहिज्जइ नियंब ताव णं दुक्खेणं धरेज्जा गत्तयष्ठिं, जाव णं दुक्खेणं धरेज्जाई गत्तय,ि तव णं से णोवलक्खेज्जा अत्तीयं सरीरावत्थं, जाव णं णोवलक्खेज्जा अत्तीयं सरीरावत्थं ताव णं दुवालसेहिं समएहिं दरनिच्चिटुं भवे बोंदी, गव णं दुवालसहिं दरनिच्चिठे बोदि भवेज्जा ताव णं पडिखलेज्जा से ऊसासनीसासे, जावणं पडिखलेज्जा उस्सासनीसासे ताव णं मंद मंद ऊससेज्जा मंद मंदं नीससेज्जा, जावणं एयाइं इत्तियाहं भावंतरअवत्थंतराइं विहारेज्जा ताव णं जहा गहग्घत्थे केइ पुरिसेइ वा इथिएइ वा विसंठुलाए पिसायाए भारतीए असंबद्ध संलवियं विसंठुलं तं अच्चंतं उल्लविज्जा एवं सिया णं इत्थीयं, विसमावत्तमोहणमम्मणालावेणं पुरिसे दिठ्ठपुवेइ वा अदिठ्ठपुव्वेइ वा कंतरूवेइ वा अकंतरूवेइ वा गयजोव्वणेइ वर पडुप्पन्नजोव्वणेइ वा महासत्तेइ वा हीणसत्तेइ वा सप्पुरिसेइ वा जावणं अन्नयरे वा केई निदियाहमहीणजाइए वा अज्झत्थेणं ससज्झसेणं आमंतेमाणी उल्लावेज्जा, जाव णं संखेज्जभेदभिन्नेणं सरागेणं सरेणं दिठ्ठीए वा पुरिसे उल्लावेज्जा निज्झाएज्जा ताव णं जं तं असंखेज्जाइं अवसप्पिणीउस्सप्पिणीकोडिलक्खाई दोसुं नरयतिरिच्छासु गतीसु उक्कोसद्वितीयं कम्मं आसंकलियं आसि तं निबंधिज्जा, नो णं बद्धपुटुं करेज्जा, सेऽविणं जंसमयं पुरिसस्सणं सरीरावयवफरिसणाभिमुहे भवेज्जा णो णं फरिसेज्जा तसमय चेव तं कम्मठिई बद्धपुर्व्ह करेज्जा, नोणं बद्धपुठ्ठनिकायंति ॥७|| एयावसरम्मि उगोयमा ! संजोगेणं संजुज्जेज्जा, सेऽविणं संजोए पुरिसायत्ते, पुरिसेऽविणं जेणं ण संजुज्जे से धन्ने जेणं संजुज्जे से अधण्णे ।।८॥ से भयवं ! केणं अटेणं एवं वुच्चइ जहा पुरिसेविणं जेणं न संजुज्जे से धन्ने जेणं संजुज्जे सेणं अधन्ने ?, गोयमा ! जेणं से तीए इत्थीए पावाए बद्धपुठ्ठकम्मठ्ठिई चिठ्ठइ सेणं पुरिससंगेणं निकाइज्जइ, तेणं तु बद्धपुठ्ठनिकाइएणं कम्मेणं सा वराई त तारिसं अज्जवसायं पडुच्चा एगिदियत्ताए पुढवादीसुं गया समाणी अणंतकालपरियट्टेणविणं णो पावेज्जा बेइंतियत्ताणं, एवं कहकहवि बहुकेसेण अणंतकालाओ एगिदियत्तणं खविय बेइंदियत्तं तेइंदियत्तं चउरिदियत्तमवि केसेणं वेयइत्ता पंचेंदियत्तणं आगया समाणी दुब्भगित्थियं पंडतेरिच्छं वेयमाणी हाहाभूयकठ्ठसरणा सिविणेवि अदिठ्ठसोक्खा निच्चं संतोवुव्वेविया सुहिसयणबंधवविवज्जिया आजम्मं कुच्छणिज्ज गरहणिज्जं निंदणिज्जं खिसणिज्ज बहुकम्मतेहिं अणेगचाडुसएहि लद्धोदरभरणा सव्वलोगपरिभूया चउगईए संसरेज्जा, अन्नं च णं गोयमा ! जावइयं तीए पावइत्थीए बद्धपुठ्ठनिकाइयं कम्मठ्ठिइयं समज्जियं तावइयं इत्थियं अभिलसिउकामे पुरिसे उक्किट्ठक्किठ्ठयरं अणंतं कम्मठ्ठिई बद्धपुठ्ठनिकाइयं समज्जिणिज्जा. एतेणं अठ्ठणं गोयमा ! एवं वुच्चइ जहा णं पुरिसेऽवि णं जे णं नो संजुज्जे से णं धन्ने णं संजुज्जे से णं xoxo555555555555559 श्री आगमगुणमंजूषा - १३७२5555555555555555555x5XSAKSION 听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐玩5CM GO步兵明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明5QY
SR No.003277
Book TitleAgam 39 Chhed 06 Maha Nishith Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages87
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_mahanishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy