________________
GK66666666666单
(३९.२) दसासुयक्खंधं कप्पसूयं (बारसासूत्र )
पमाणपक्खंत रायलेहं कुमुअवण-विबोहगं निसा सोहगं सुपरिमट्ठदप्पणतलोवमं हंसपडुवन्नं जोइसमुह-मंडगं तमरिपुं मयणसरापूरगं समुद्ददगपूरगं दुम्मणं जणं दइअवज्जिअं पायएहि सोसयंतं पुणो सोमचारूरूवं पिच्छइ सा गगणमंडल-विसाल-सोमचंकम्ममाण-तिलगं रोहिणि मणहिअय- वल्लहं देवी पुन्नचंदं समुल्लसंतं ६ ॥ ३८ ॥ तओ पुणो तमपडल- परिप्फुडं चेव तेअसा पज्जलंतरूपं रत्तासोग-पगास-किसुअसुअमुह-गुंजद्धरागसरिसं कमलवणालंकरणं अंकणं जोइसस्स अंबरतलपईवं हिमपडलगलग्गहं गहगणोरुनायगं रत्ति-विणासं उदयत्थमणेसु मुहुत्त सुहदंसणं दुन्निरिक्खरूवं रत्तिमुद्धंत दुप्पयार- पमद्दणं सीअवेगमहणं पिच्छइ मेरुगिरि सयय परियट्टयं विसालं सूरं रस्सीसहस्सपयलियदित्तसोहं ७ ||३९|| तओ पुणो जच्च कणग लट्ठि पइद्विअं समूहनीलरत्त पीय- सुक्किल - सुकुमालुल्लसियमोरपिच्छकयमुद्धयं धयं अहिय सस्सिरीयं फालिअ संखंक- कुंद- दगरय-रयय-कलस पंडुरेण मत्थयत्थेण सीहेण रायमाणेण रायमाणं भित्तुं गगणतल चेव ववसिएण पिच्छइ सिव-मउय-मारुय-लयाहय-कंपमाणं अइप्पमाणं जणपिच्छणिज्जरुवं ८ ॥४०॥ तओ पुणो जच्चकंचणुज्जलंत रूवं निम्मलजलपुण्णमुत्तमं दिप्पमाणसोहं कमल-कलाव-परिरायमाणं पडिपुण्ण सव्वमंगल-भेयसमागमं पवररयण-परायंत कमलट्ठियं नयण- भूसणकरं पभासमाणं सव्वओ चेव दीययंतं सोमलच्छीनिभेलणं सव्वपाव-परिवज्जिअं सुभं भासुरं सिरवरं सव्वोउय सुरभिकुसुम- आसत्तमल्लदामं पिच्छइ सा रयय- पुण्णकलसं ९ ॥४१॥ तओ पुणो पुणरवि रविकिरणतरुणबोहिय-सहस्सपत्त- सुरभितर पिंजरजलं जलचर पहकर परिहत्थग-मच्छ - परिभुज्जमाण- जलसंजयं महंतं जलंतमिव कमल- कुवलय- उप्पल-तामरसपुंडरीयउरु सप्पमाण- सिरिसमुदएणं रमणिज्जरुवसोहं पमुइयंत- भमरगण-मत्तमहुयरिगणुक्करोलि (ल्लि) ज्जमाण-कमलं २५० कायंबग- बहालय - चक्क - कलहंससारस-गव्विअ - सउणगण-मिहुण-सेविज्जमाणसलिलं पउमिणि पत्तोवलग्ग जलबिंदु निचयचित्तं पिच्छइ सा हियय नयणकंतं पउमसरं नाम सरं सररुहाभिरामं १० ॥४२॥ तओ पुणो चंदकिरणरासि - सरिससिरिवच्छसोहं चउगमणपवढमाणजलसंचयं चवल- चंचलुच्चाय- प्पमाण- कल्लोल-लोलंततोयं पडुपवणाहय चलिय चवल-पागड-तरंगरंगत-भंगखोखुब्भमाण-सोभंत निम्मलुक्कड - उम्मीसह-संबंध धावमाणोनियत्त- भासुर-तराभिरामं महा-मगरमच्छ तिमितिमिंगिल - निरुद्धतिलितिलियाभिधाय कप्पूर- फेण-पसरं महानई-तुरियवेग-समागय-भमगंगावत्त- गुप्पमाणुच्चलंत-पच्चोनियत्त-भममाण-लोल-सलिलं पिच्छइ खीरोय- सायरं सारणिकर- सोमवणा ११ ||४३|| तओ पुणो तरुण सूरमंडल समप्पहं दिप्पमाणं सोभं उत्तम कंचण महामणि- समूह-पवरतेय - अट्ठसहस्स- दिप्पंत- नहप्पईवं कण-पर-लंबमाण-मुत्तासमुज्जलं जलंतदिव्वदामं ईहावि (मि) गउसभतुरग-नर-मगर- विहग वालग किन्नर - रुरुसरभ चमर संसत्तकुंजर- वणलय पउमलयभत्तिचित्तं गंधव्वोपवज्जमाण-संपुण्णघोसं निच्चं सजल घण- विउलजलहर-गज्जिय-सद्दाणुणाइणा देवदुंदुहि - महारवेणं सयलमवि जीवलोयं पूरयंतं कालागुरुपवरकुंदुरुक्क तुरुक्क-डज्झंत-धूववासंग उत्तम मघमघंत-गंधुद्ध्याभिरामं निच्चालोयं सेयं सेयप्पभं सुरवराभिरामं पिच्छइ सा साओवभोगंवरविमाण पुंडरीयं १२ ॥४४॥ तओ पुणो पुल-वेरिदं- नील-सासग कक्केयण-लोहियक्ख मरगय-मसारगल्ल पवाल- फलिअ सोगंधिय हंसगब्भ- अंजण चंदप्पह- वररयणेहि महियलपइट्ठिअं गगणमंडलंतं पभासयंतं तुंगं मेरुगिरिसंनिकासं पिच्छइ सा रयणनिकररासिं १३ ॥ ४५ ॥ सिहि च सा विउलुज्जल- पिंगल महघय-परिसिच्चमाण- निद्धूमधगधगाइय-जलंत-जालुज्जलाभिरामं तरतम जोगजुत्तेहिं जालपयरेहिं अणुण्णमिव अणुप्पइण्णं पिच्छइ जालुज्जलणगं अंबरं व कत्थइ पर्यंतं अइवेगचंचलं सिहिं १४ ||४६|| इमे एयारिसे सुभे सोमे पियदंसणे सुरुवे सुविणे दट्ठूण सयणमज्झे पडिबुद्धा अरविंदलोयणा हरिसपुलइअंगी || एए चउदस सुमिणे, सव्वा पासेइ तित्थयरमाया । जं रयणिं वक्कमई, कुच्छिसि महायसो अरहा || ४७|| तए णं सा तिसला खत्तियाणी इमे एयारुवे उराले चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा समणी - जावहिया धाराहयकयंब-पुफ्फगं पिव समूस्ससिअरोमकूवा सुविणुग्गहं करेइ, करित्ता सयणिज्जाओ अब्भुट्ठेइ, अब्भुट्ठित्ता पायपीढाओ पच्चोरुहइ, पच्चोरुहित्ता अतुरिअम, चवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सयणिज्जे जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छइ उवागच्छित्ता सिद्धत्थं खत्तिअं ताहिं इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणोरमाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं हिययगमणिज्जाहिं हिययश्री आगमगुणमंजूषा - १५४८
GOR
[६]
WOR