________________
FFox95555555555555555_ _
२०२) १५१११५ कप्पसूय (बारसासूत्र)
555555555555555550UDR.
乐乐乐乐乐乐乐乐乐乐乐听听听听听乐乐乐乐乐乐乐乐乐乐乐以
वणीमगकुलेहितो जाव माहणकुलेहितो तहप्पगारेसु उग्गकुलेसु वा भोगकुलेसुवा राइण्णकुलेसुवा नायकुलेसु वा खत्तियकुलेसुवा इक्खागकुलेसु वा हरिवंसकुलेसु वा अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु साहरावित्तए ॥२४|| तं गच्छ णं तुमं देवाणुप्पिआ ! समणं भगवं महावीरं माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खत्तियकुंडग्गामे नयरे नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगुत्तस्स भारियाए तिसलाए खत्तियाणीए वासिट्ठसगुत्ताए कुच्छिसि गब्भत्ताए साहराहि, जेऽविअं णं से तिसलाए खत्तियाणीए गब्भे तंपिअ णं देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए साहराहि, साहरित्ता ममेयमाणत्तिअं खिप्पामेव पच्चप्पिणाहि ॥२५॥ तए णं से हरिणे गमेसी अग्गाणीयाहिवई देवे सक्केणं देविदेणं देवरना एवं वुत्ते समाणे हटे जाव हयहि यए करयल जावत्ति - कट्ट एवं जं देवो आणवेइत्ति आणाए विणएणं वयणं पडिसुणेइ, पडिसुणित्ता ॥ उत्तरपुरच्छिमं दिसीभागं अवक्कमइ, अवक्कमित्ता वेउव्विअ-समुग्धाएणं समोहणइ, वेउव्विअ-समुग्घाएणं समोहणित्ता संखिज्जाई जोअणाई दंडं निसिरइ, तंजहारयणाणं वइराणं वेरुलिआणं लोहिअक्खाणं मसारगल्लाणं हंसगब्भाणं पुलयाणं सोगंधियाणं जोईरसाणं अंजणाणं अंजणपुलयाणं जायरुवाणं सुभगाणं अंकाणं फलिहाणं रिट्ठाणं अहाबायरे पुग्गले परिसाडेइ, परिसाडित्ता अहासुहमे पुग्गले परिआदियइ ।।२६।। परियाइत्ता दुच्चंपि वेउव्विअ-समुग्घाएणं समोहणइ, समोहणित्ता उत्तर-वेउव्वियरुवं विउव्वइ, विउव्वित्ता ताए उक्किट्ठाए तुरियाए चवलाए चंडाए जइणाए उधुआए सिग्घाए दिव्वाए देवगईएवीईवयमाणे २ तिरिअमसंखिज्जाणं दीवसमुद्दाणं मज्झमज्झेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव माहणकुंडग्गामे नयरे जेणेव उसभदत्तस्स माहणस्स गिहे जेणेव देवाणंदा माहणी तेणेव उवागच्छइ, उवागच्छिता आलोए समणस्स भगवओ महावीरस्स पणामं करेइ, करित्ता देवाणंदाए माहणीए सपरिजणाए ओसोवणिं दलइ, ओसोवणिं दलित्ता असुभे पुग्गले अवहरइ, अवहरित्ता सुभे पुग्गले पक्खिवइ, पक्खिवित्ता अणुजाणउ मे भयवंतिकट्ट समणं भगवं महावीरं अव्वाबाहं अव्वाबाहेणं दिव्वेणं पहावेणं करयलसंपुडेणं गिण्हइ, समणं भगवं महावीरं - गिण्हित्ता जेणेव खत्तिअकुंडग्गामे नयरे जेणेव सिद्धत्थस्स खत्तिअस्सगिहे जेणेव तिसला खत्तियाणी तेणेव उवागच्छइ, तेणेव उवागच्छित्ता तिसलाए खत्तियाणीए सपरिजणाए ओसोअणिं दलइ, ओसोअणिं दलित्ता असुभे पुग्गले अवहरइ, अवहरित्ता सुभे पुग्गले पक्खिवइ, पक्खिवित्ता समणं भगवं महावीरं अव्वाबाहं अव्वाबाहेणं तिसलाए खत्तियाणीए कुच्छिंसि गब्भत्ताए साहरइ, जेऽविअ णं से तिसलाए खत्तिआणीए गब्भे तंपिअ णं देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिंसि गब्भत्ताए साहरइ, साहरित्ता जामेव दिसि पाउन्भूए तामेव दिसिं पडिगए ॥२७॥ उक्किट्ठाए तुरिआए चवलाए चंडाए जवणाएउ आए सिग्घाए दिव्वाए देवगईए तिरिअम - संखिज्जाणं दीवसमुद्दाणं मज्झमज्झेणं जोअण-साहस्सिएहिं विग्गहेहिं उप्पयमाणे २ जेणामेव सोहम्मे कप्पे सोहम्मवडिसए विमाणे सक्वंसि सीहासणंसि सक्के देविद देवराया तेणामेव उवागच्छइ, उवागच्छित्ता सक्कस्स देविंदस्स देवरन्नो एअमाणत्तिअंखिप्पामेव पच्चप्पिणइ ॥२८॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से वासाणं तच्चे मासे पंचमे पक्खे आसोअबहले, तस्सणं आस्सोअबहुलस्स तेरसीपक्खेणं बासीइराइंदिएहिं विक्कंतेहिं तेसीइमस्स राइंदिअस्स अंतरा वट्टमाणे हिआणुकंपएणं देवेणं हरिणेगमेसिणा सक्कवयणसंदिद्वेणं माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खत्तियकुंडग्गामे नयरे नायाणं खत्तियाणं सिद्धत्थस्स खत्तिअस्स कासवगुत्तस्स भारिआए तिसलाए खत्तिआणीए वासिट्ठसगुत्ताए पुव्वरत्तावरत्त-कालसमयंसि हत्युत्तराहिंनक्खत्तेणं जोगमुवागएणं अव्वाबाहं अव्वाबाहेणं कुच्छिसि गब्भत्ताए साहरिए ।।२९।। तेणं कालेणं तेणं समएणं समणे भगवं महावीरे तिन्नाणोवगए आवि हुत्था, तंजहा-साहरिजिस्सामित्ति जाणइ, साहरिज्जमाणे न जाणइ, साहरिएमित्ति जाणइ ।।३०।। जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ तिसलाए
खत्तिआणीए वासिट्ठसगुत्ताए कुच्छिंसि गब्भत्ताए साहरिए तं रयणि च णं सा देवाणंदा माहणी सयणिज्जसि सुत्तजागरा ओहीरमाणी २ इमेयारुवे उराले कल्लाणे * सिवे धन्ने मंगल्ले सस्सिरीए चउदस्स महासुमिणे तिसलाए खत्तियाणीए हडेत्ति पासित्ताणं पडिबुद्धा, तंजहा-गय ० गाहा ॥३१।। जं रयणिं च णं समणे भगवं ROYo
555555555555श्री आगमगुणमंजूषा - १५४६15555555559999
GO乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听纸听听听听听听听乐听听听听听听听听