SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ (२४-३३) दस पन्नयसुत्तेसु २ तंदुलवेयालिय [१५] नायव्वं, कायव्वं दूसपट्टपरिपूयं । मेहोदगं पसन्नं सारइयं वा गिरिनईए ॥ ९२॥ [गा. ९३. वरिसमज्झे मास पक्ख-राइदियपमाणं ] ४०४. बारस मासा संवच्छरो उ, पक्खा य ते चउव्वीसं । तिन्नेव य सट्टसया हवंति राईदियाणं च ॥९३॥ [ गा. ९४ ९८. राईदिय-मास वरिस - वरिससयमज्झे ऊसासमाणं ] ४०५. एगं च सयसहस्सं तेरस चेव य भवे सहस्साइं । एगं च सयं नउयं हवंति राइदिऊसासा ||१४|| ४०६. तेत्तीस सयसहस्सा पंचाणउई भवे सहस्साइं । सत्त य सया अणूणा हवंति मासेण ऊसास्त्रा || ९५|| ४०७. चत्तारि य कोडीओ सत्तेव य हुति सयसहस्साइं । अडयालीस सहस्सा चत्तारि सया य वरिसेणं ||१६|| ४०८ चत्तारि य कोडिया सत् य कोडीओ हुंति अवराओ । अडयाल सयसहस्सा चत्तालीसं सहस्सा य ।। ९७ ।। ४०९. वाससयाउस्सेए उस्सासा एत्तिया मुणेयव्वा । पिच्छह आउस्स खयं अहोनिसं झिज्नमाणस्स ॥ ९८ ॥ [ गा. ९९- १०७. आउअवेक्खाए अणिच्चयापरूवणा ] ४१०. राइदिएण तीसं तु मुहुत्ता, नव सया उमासेणं हायंति पत्ताणं, न य णं अबुहा वियाणंति ॥ ९९ ॥ ४११. तिन्नि सहस्से सगले छ च्च सए उडुवरो हरइ आउं| हेमंते गिम्हासु य वासासु य होइ नायव्वं ॥ १०० ॥ ४१२. वाससयं परमाउं तो पन्नास हरइ निद्दाए। एत्तो वीसइ हायइ बालत्ते वुड्डुभावे य ॥ १०१ ॥ ४१३. सी उण्ह-पंथगमणे खुहा पिवासा भयं च सोगे य । नाणाविहाय रोगा हवंति तीसाइ पच्छद्धे ॥ १०२ ॥ ४१४. एवं पंचासीई नट्ठा, पन्नरसमेव जीवंति । जे होति वाससइया, न य सुलहा वाससयजीवी ॥ १०३॥। ४१५. एवं निस्सारे माणुसत्तणे जीविए अहिवडते । न करेह चरणधम्मं, पच्छा पच्छाणुतप्पिहिह ॥ १०४ ॥ ४१६. घुट्ठिम्मि सयं मोहे जिणेहिं वरधम्मतित्थमग्गस्स । अत्ताणं च न याणह इह जाया कम्मभूमी ॥ १०५ ॥ ४१७. नइवेगसमं चवलं च जीवियं, जोव्वणं च कुसुमसमं । सोक्खं च जमनियत्तं तिन्नि वि तुरमाणभोज्जाई ॥ १०६ ॥ ४१८. एयं खु जरा-मरणं परिक्खिवइ वग्गुरा व मिगजूहं । न य णं पेच्छह पत्तं सम्मूढा मोहजालेणं ॥ १०७॥ [सू. १०८-१३. सरीरसरूवं ] ४१९. आउसो ! जं पि य इमं सरीरं इवं पियंकंतं मणं मणामं मणाभिरामं थेज्जं वेसासियं सम्मयं बहुमयं अणुमयं भंडकरंडगसमाणं, रयणकरंडओ विव सुसंगोवियं, चेलपेडा विव सुसंपरिवुडं, तेल्लपेडा विव सुसंगोवियं 'मा णं उण्हं मा णं सीयं मा णं खुहा मा णं पिवासा मा णं चोरा मा णं वाला मा णं दंसा मा णं मसगा मा णं वाइय- पित्तिय- सिभिय- सन्निवाइय विवा रोगायंका फुसंतु 'त्ति कट्टु । एवं पि याई अधुवं अनिययं असासयं चओवचइयं विप्पणासधम्मं, पच्छा व पुरा व अवस्स विप्पचइयव्वं ॥ १०८ ॥ ४२०. एयस्स वि याई आउसो ! अणुपुव्वेणं अट्ठारस य पिट्ठकरंडगसंधीओ, बारस पंसुलिकरंडया, छप्पंसुलिए कडाहे, बिहत्थिया कुच्छी, चउरंगुलिआ नीवा, चउपलिया जिब्भा, दुपलियाणि अच्छीणी, चउकवालं सिरं, बत्तीसं दंता, सत्तंगुलिया जीहा, अब्दुट्ठपलियं हिययं, पणुवीसं पलाई कालेज्जं । दो अंता पंचवामा पण्णत्ता, तं जहा थुल्लंते य तणुअंते य । तत्थ णं जे से धुल्लंते तेणं उच्चारे परिणमइ, तत्थ णं जे से तणुयंते तेणं से वामे पासे से सुहपरिणामे, तत्थ णं जे से तणुय॑ते॒ तेणं पासवणे परिणमइ । दो पासा पण्णत्ता, तं जहा वामे पासे दाहिणे पासे य । तत्थ णं से वामे पासे सुहपरिणामे, तत्थ णं जे से दाहिणे पासे दुहपरिणामे | आउसो ! इमम्मि सरीरए सट्टं संधिसयं, सत्तुत्तरं मम्मसयं, तिन्नि अट्ठिदामसयाई, नव ण्हारुयसयाई, सत्त सिरासयाई, पंच पेसीसयाई, नव धमणीओ, नवनउइं च रामकूवसयसहस्साइं विणा केस-मंसुणा, सह केस मंसुणा अछुट्ठाओ रोमकूवकोडीओ ॥ १०९ ॥ ४२१. आउसो ! इमम्मि सरीरए सट्टं सिरासयं नाभिप्पभवाणं उडगामिणीणं सिरमुवागयाणं जाओ रसहरणीओ त्ति वुच्वंति जाणं सि निरुवघातेणं चक्खु सोय घाण जीहाबलं भवइ, जाणं सि उवघाएणं चक्खु-सोय- घाण - जीहाबलं उवहम्मइ । आउसो ! इमम्मि सरीरए सट्टं सिरासयं नाभिप्पभवाणं अहोगामिणीणं पायतलमुगयाणं, जाणं सि निरुवघाएणं जंघाबलं हवइ, जाणं चेव से उवघाएणं सीसवेयणा अद्धसीसवेयणा मत्थसूले अच्छीणि अधिज्जति । आउसो ! इमम्मि सरीरए सट्टं सिरासयं नाभिप्पभवाणं तिरियगामिणीणं अत्थतलमुवगयाणं जाणं सि निरुवघाएणं बाहुबलं हवइ, ताणं चेव से उवघाएणं पासवेयणा पोट्टवेयणा कुच्छिवेयणा कुच्छिसूले भवइ । आउसो ! इमस्स जंतुस्स सट्टं सिरासयं नामिप्पभवाणं अहोगामिणीणं गुदपविद्वाणं, जाणं सि निरुवघाएणं मुत्त-पुरीस-वाउकम्मं पवत्तइ, ताणं चेव उवघाएणं मुत्त-पुरीस वाउनिराहेणं अरिसाओ खुब्भंति पंडुरोगो भवइ ॥ ११०॥ ४२२. आउसो ! इमस्स जंतुस्स पणवीसं सिराओ सिंगधारिणीओ, पणवीसं सिराओ पित्तधारिणीओ, दस सिराओ सुक्कधारिणोओ, सत्त सिरासयाई पुरिसस्स, YOR 5 श्री आगमगुणमंजूषा १२९९ NRO
SR No.003270
Book TitleDasa Prakirnaka Sutra Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, F000, F020, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy