SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ HOROFESSENTENNI एका जमूदीवपन्नत्ति वक्खारो [] %%%%%%%%%%%%%%%%%C3 MOOC$听听听听听听听听听听听听乐乐乐乐乐乐$5乐听听听听听国乐乐乐乐乐乐乐听听乐乐频听听乐乐乐乐FGC गो० ! जमगपव्वएसु णं तत्थ २ देसे २ तहिं २ बहवे खुड्डाखुड्डियासु वावीसु जाव बिलपंतियासु बहवे उप्पलाइ जाव जमगवण्णाभाई जमगा य इत्थ दुवे देवा महिद्धीया०, ते णं तत्थं चउण्हं सामाणिअसाहस्सीणं जाव भुञ्चमाणा विहरंति, से तेणढेणं गो० ! एवं वुच्चइ-जमगपव्वया २, अदुत्तरं च णं सासए णामधिज्जे जाव जमगपव्वया २, कहिणं भंते ! जमगाणं देवाणं जमिगाओ रायहाणीओ पं०१, गो० ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं अण्णंमिजंबुद्दीवे बारसजोअणसहस्साई ओगाहित्ता एत्थ णं जमगाणं देवाणं जमिगाओ रायहाणीओ पं० बारस जोअणसहस्साई आयामविक्खंभेणं सत्तत्तीसं जोअणसहस्साइं णव य अडयाले जोअणसए किंचिविसेसाहिए परिक्खेवेणं पत्तेयं २ पायारपरिक्खित्ता, ते णं पागारा सत्तत्तीसं जोअणाइं अद्धजोअणं च उद्धंउच्चत्तेणं मूले अद्धत्तेरस जोअणाई विक्खंभेणं मज्झे छ सकोसाइं जोअणाइं विक्खंभेणं उवरि तिण्णि सअद्धकोसाइं जोअणाई विक्खंभेणं मूले विच्छिण्णा मज्झे संखित्ता उप्पिं तणुआ बाहिं वट्टा अंतो चउरंसा सव्वरयणामया अच्छा०, ते णं पागारा णाणामणिपञ्चवण्णेहिं कविसीसएहिं उवसोहिया, तं०-किण्हेहिं जाव सुकिल्लेहि, ते णं कविसीसगा अद्धकोसं आयामेणं देसूणं अद्धकोसं उद्धंउच्चत्तेणं पञ्च धणुसयाई बाहल्लेणं सव्वमणिमया अच्छा०, जमिगाणं रायहाणीणं एगमेगाए बाहाए पणवीसं २ दारसयं पं०, ते णं दारा बावट्ठि जोअणाई अद्धजोअणं च उद्धंउच्चत्तेणं इक्कत्तीसं जोअणाई कोसंच विक्खंभेणं तावइअंचेव पवेसेणं सेआ वरकणगथूभिआगा एवं रायप्पेसणइज्जविमाणवत्तव्वयाए दारवण्णओ जाव अट्ठट्ठमंगलगा, जमियाणं रायहाणीणं चउद्दिसिं पञ्च २ जोयणसए अबाहाए चत्तारि वणसण्डा पं० तं०-असोगवणे सत्तवण्ण चंपग चुअवणे, तेणं वणसंडा साइरेगाइं बारसजोयणसहस्साइं आयामेणं पञ्च जोयणसयाई विक्खभेणं पत्तेयं २ पागारपरिक्खित्ता किण्हा० वणसण्डवण्णओ भूमीओपासायवडेंसगा भाणियव्वा, जमिगाणं रायहाणीणं अंतो बहुसमरमणिज्जे भूमिभागे वण्णगो, तेसिंणं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए एत्थणं दुवे उवयारियालयणा पं० बारस जोयणसयाई आयामविक्खंभेणं तिण्णि जोयणसहस्साइं सत्त य पञ्चाणउए जोयणसए परिक्खेवेणं अद्धकोसं च बाहल्लेणं सव्वजंबूणयांमया अच्छा० पत्तेयं २ पउमवरवेझ्यापरिक्खित्ता पत्तेयं २ वणसंडवण्णओ भाणियव्वो, तिसोवाणपडिरूवगा तोरणा चउद्दिसिंभूमिभागा य भाणियव्वा, तस्सणं बहुमज्झदेसभाए एत्थ णं एगे पासायवडेसए पं० बावट्ठि जोयणाई अद्धजोयणं च उद्धंउच्चत्तेणं इक्कतीसं च जोयणाई कोसं आयामविक्खंभेणं वण्णओ उल्लोआ भूमिभागा सीहासणा सपरिवारा, एवं पासायपंतीओ एक्कतीसं जोयणाई कोसं च उद्धंउच्चत्तेणं साइरेगाइं अद्धसोलसजोयणाई आयामविक्खंभेणं, बिइअपासायपंती तेणं पासायवडेंसया साइरेगाइं अद्धसोलसजोयणाई उद्धंउच्चत्तेणं साइरेगाइं अट्ठमाइं जोयणाई आयामविक्खंभेणं, तइअपासायपंती ते णं पासायवडेंसया साइरेगाइं अट्ठमाइं जोयणाइं उद्धंउच्चत्तेणं साइरेगाइं अधुट्ठजोयणाई आयामविक्खंभेणं, वण्णओ सीहासणा सपरिवारा, तेसिं णं मूलपासायवडिसयाणं उत्तरपुरच्छिमे दिसीभाए एत्थ णं जमगाणं देवगाणं सहाओ सुहम्माओ पं० अद्धतेरस जोयणाई आयामेणं छस्सकोसाइं जोयणाई विक्खंभेणं णव जोयणाई उद्धं उच्चत्तेणं अणेगखम्भसयसण्णिविट्ठा सभावण्णओ, तासिंणं सभाणं सुहम्माणं तिदिसिंतओ दारा पं०, ते णं दारा दो जोयणाई उद्धंउच्चत्तेणं जोयणं विक्खंभेणं तावइयं चेव पवेसेणं, सेआ वण्णओ जाव वणमाला, तेसिंणं दाराणं पुरओ पत्तेयं २ तओ मुहमंडवा पं०, ते णं मुहमंडवा अद्धत्तेरसजोअणाई आयामेणं छस्सकोसाइं जोअणाई विक्खंभेणं साइरेगाइं दो जोअणाई उद्धंउच्चत्तेणं जाव दारा भूमिभागा य, पेच्छाघरमंडवाणं तं चेव पमाणं भूमिभागो मणिपेढिआओ, ताओ णं मणिपेढिआओ जोअणं आयामविक्खम्भेणं अद्धजोअणं बाहल्लेणं सव्वमणिमइओ सीहासणा भाणिअव्वा, तेसिं णं पेच्छाघरमंडवाणं पुरओ मणिपेढिआओ पं०, ताओ णं मणिपेढिआओ दो जोअणाई आयामविक्खम्भेणं जोअणं बाहल्लेणं सव्वमणिमइओ, तासिंणं उप्पिं पत्तेअं २ तओ थूभा, ते णं थूभा दो जोअणाई उद्धंउच्चत्तेणं दो जोअणाई आयामविक्खम्भेणं सेआ संखतल जाव अट्ठट्ठमंगलया, तेसिं णं थूभाणं चउद्दिसिं चत्तारि मणिपेढिआओ पं०, ताओ णं मणिपेढिआओ जोयणंभ आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं, जिणपडिमाओ वत्तव्वाओ, चेइअरूक्खाणं मणिपेढिआओ दो जोयणाई आयामविक्खम्भेणं जोयणं बाहल्लेणं NO.3555555555555555555555555555555555555555555555Soot (OinEducation international 2010-03 Bor s e Only Moo www.jainelibrary.oo) 5 5555555555555555555 श्री आगमगुणमंजूषा - १२२५555555555555555555555555555OOR
SR No.003268
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages88
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy