SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ (過 (१८) जंबूदीवपन्नत्ति वक्खारो ४ [[४२] पाइणपडीणविच्छिण्णे तीसं जोयणसहस्साइं दुण्णि य णउत्तरे जोयणसए छच्च य एगूणवीसइभाए जोयणस्स आयामेणं णीलवंतवासहरपव्वयंतेणं चत्तारि जोयणसयाई उद्धंउच्चत्तेणं चत्तारि गाउअसयाइं उव्वेहेणं पञ्च जोअणसयाइं विक्खम्भेणं तयणंतरं च णं मायाए २ उस्सेहुव्वेहपरिवद्धीए परिवद्धमाणे २ विक्खंभपरिहाणी परिहायमाणे २ मंदरपव्वयंतेणं पञ्च जोयणसयाई उद्धंउच्चत्तेणं पञ्च गाउअसयाइं उव्वेहेणं अंगुलस्स असंखिज्जइभागं विक्खंभेणं पं० गयदंतसंठाणसंठिए सव्वरयणामए अच्छे० उभओ पासिं दोहिं पउमवरवेइआहिं दोहिं य वणसंडेहिं सव्वओ समंता संपरिकिखत्ते, गंधमायणस्स णं वक्खारपव्वयस्स उप्पिं बहुसमरमणिजे भूमिभागे जाव आसयंति०, गंधमायणे णं वक्खारपव्वए कति कूडा पं० १, गो० ! सत्त कूडा पं० तं०-सिद्धाययणकूडे गंधमायण० गंधिलावई० उत्तरकुरू० फलिह० लोहियक्ख० आणंदकूडे, कहिं णं भंते! गंधमायणे वक्खारपव्वए सिद्धाययणकूडे णामं कूडे पं० ?, गो० ! मंदरस्स पव्वयस्स उत्तरपच्चत्थिमेणं गंधमायणकूडस्स दाहिणपुरत्थिमेणं एत्थ णं गंधमायणे वक्खारपव्वए सिद्धाययणकूडे णामं कूडे पं० जं चेव चुल्लहिमवंते सिद्धाययणकूडस्स पमाणं तं चेव एएसिं सव्वेसिं भाणियव्वं, एवं चेव विदिसाहिं तिण्णि कूडा भाणियव्वा, चउत्थे ततियस्स उत्तरपच्चत्थिमेणं पञ्चमस्स दाहिणेणं, सेसा उ उत्तरदाहिणेणं, फलिहलोहिअक्खेसु भोगंकरभोगवईओ देवयाओ सेसेसु सरिसरामया देवा, छसुवि पासायवडेंसगा, रायहाणीओ विदिसासु, से केणद्वेणं भंते! एवं वुच्चइ-गंधमायणे वक्खारपव्वए २१, गो० ! गंधमायणस्स वक्खारपव्वयस्स गंधे से जहाणामए कोट्ठपुडाण वा जाव पीसिज्जमाणाण वा उक्किरिज्जमाणाण वा जाव ओराला मणुण्णा जाव अभिणिस्सवंति, भवे एयारूवे ?, णो इण समट्ठे. गंधमायणस्स णं इत्तो इट्ठतराए चेव जाव गंधे पं०. से एएणट्टेणं गो० ! एवं वुच्चइ-गंधमायणे वक्खारपव्वए २, गंधमायणे य इत्थ देवे महिद्धी परिवसइ, अदुत्तरं च णं सासए णामधिज्जे । ८७ । कहिं णं भंते ! महाविदेहे वासे उत्तरकुरा णामं कुरा पं०. गो० ! मंदरस्स पव्वयस्स उत्तरेणं णीलवंतस्स वासहरपव्वयस्स दक्खिणं गंधमायणस्स वक्खारपव्वयस्स पुरत्थिमेणं मालवंतस्स वक्खारपव्वयस्स पच्चत्थिमेणं एत्थ णं उत्तरकुरा णामं कुरा पं० पाईणपडीणायया उदीणदाहिणविच्छिण्णा अर्द्धचंदसंठाणसंठिआ इक्कारस जोयणसहस्साइं अट्ठ य बायाले जोयणसए दोण्णि य एगूणवीसइभाए जोयणस्स विक्खंभेणं, तीस जीवा उत्तरेणं पाईणपडीणायया दुहा वक्खारपव्वयं पुट्ठा, तं० पुरत्थिमिल्लाए कोडीए पुरत्थिमिल्लं वक्खारपव्वयं पुट्ठा एवं पच्चत्थिमिल्लाए जाव पच्चत्थिमिल्लं वक्खारपव्वयं पुट्ठा, तेवण्णं जोयणसहस्साइं आयामेणं, तीसे णं धणुं दाहिणेणं सट्ठि जोयणसहस्साइं चत्तारि य अट्ठारे जोयणसए दुवालस य एगूणवीसभाए जोयणस्स परिक्खेवेणं, उत्तरकुराए णं भंते! कुराए केरिसए आयारभावपडोआरे पं० ?, गो० ! बहुसमरमणिज्जे भूमिभागे पं०, एवं पुव्ववण्णिआ जच्चेव सुसमसुसमावत्तव्वया सच्चेव णेअव्वा जाव पउमगंधा मिअगंधा अममा सहा तेतली सणिचारी । ८८। कहिं णं भंते ! उत्तरकुराए जमगा णामं दुवे पव्वया पं० ?, गो० ! णीलवंतस्सं वासहरपव्वयस्स दक्खिणिल्लाओ चरिमन्ताओ अट्ठ जोअणसए चोत्तीसे चत्तारि य सत्तभाए जोअणस्स अबाहाए सीआए महाणईए उभओ कूले एत्थ णं जमगा णामं दुवे पव्वया पं० जोअणसहस्सं उड्ढउच्चत्तेणं अड्ढाइज्जाई जोअणसयाई उव्वेहेणं मूले एगं जोअणसहस्सं आयामविक्खम्भेणं झे अद्धट्ठमाणि जोअणसयाई आयामविक्खम्भेणं उवरिं पंच जोअणसयाइं आयामविक्खम्भेणं मूले तिण्णि जोअणसहस्साइं एगं च बावट्टं जोअणसयं किंचिविसेसाहिअं परिक्खेवेणं मज्झे दो जोअणसहस्साइं तिण्णि य बावत्तरे जोअणसए किंचिविसेसाहिए परिक्खेवेणं उवरिं एवं जोअणसहस्सं पंच य एक्कासीए जोअणसहस्सं पंच य एक्कासीए जोअणसए किंचिविसेसाहिए परिक्खेवेणं मूले विच्छिण्णा मज्झे संखित्ता उप्पिं तणुआ जमगसंठाणसंठिआ सव्वकणगामया अच्छा सण्हा० पत्तेअं २ पउमवरवेइआपरिक्खित्ता पत्तेअं २ वणसंडपरिक्खित्ता, ताओ णं पउमवरवेइआओ दो गाऊयाइं उद्धंउच्चत्तेणं पञ्च धणुसयाइं विक्खम्भेणं वेइआवणसण्डवण्णओ भाणिअव्वो, तेसिं णं जमगपव्वयाणं उप्पिं बहुसमरमणिज्जे भूमिभागे पं० जाव तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं दुवे पासायवडेंसगा पं० तेणं पासायवडेंसगा बावट्ठि जोअणाई अद्धजोअणं च उद्धंउच्चत्तेणं इक्कतीसं जोअणाइं कोसं च आयामविक्खंभेणं पासायवण्णओ भाणिअव्वो, सीहासणा " सपरिवारा जाव एत्थ णं जमगाणं देवाणं सोलसण्हं आयरक्खदेवसाहस्सीणं सोलस भद्दासणसाहस्सीओ पं०, से केणट्टेणं भंते ! एवं वुच्चइ-जमगा पव्वया २ १, YO श्री आगमगुणमंजूषा १२२४ 1 9 1 5 25 25 9555555555
SR No.003268
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages88
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy