________________
४५
(१७) चंदपन्नति पाहुडे -१० (२२) [१९]
पोवती आसोई कत्तिया मग्गसिरी पोसी माही फग्गुणी चेत्ती विसाही जेट्ठामूली आसाढी, ता साविट्ठिण्णं पुण्णमासिं कति णक्खत्ता जोएंति ?, ता तिण्णि णक्खत्ता जोइंति, तं०-अभिई सवणो धणिट्ठा, ता पुट्ठवतीण्णं पुण्णिमं कति णक्खत्ता जोएंति ?, ता तिन्नि नक्खत्ता जोयंति, तं० सतभिसया पुष्वापुट्ठवता उत्तरापुट्ठा
सोदिणं कति णक्खत्ता जोएंति ?, ता दोण्णि णक्खत्ता जोएंति, तं० रेवती य अस्सिणी य, कत्तियण्णं पुण्णिमं पुच्छा, ता दोण्णि णक्खत्ता जोएंति तं० - भरणी त्या, एणं अभिलावेणं मगसिरिं० दोण्णि तं० - रोहिणी मग्गसिरो य, पोसिण्णं तिन्नि तं० - अद्दा पुणव्वसू पुस्सो, माहिण्णं दोण्णिं तं० - अस्सेसा महा य, फग्गुणीण्णं दोण्णिं तं०- पुव्वाफग्गुणी उत्तराफग्गुणी य, चित्तिण्णं दोण्णि तं० - हत्थो चित्ता य, ता विसाहिण्णं दोण्णि साती विसाहा य, जेट्ठामूलिण्णं तिणि
हट्ठा मूलो, आसाढिण्णं दोन्नि पुव्वासाढा उत्तरासाढा । ३८। ता साविट्ठिण्णं पुण्णमासिणिं किं कुलं जोएति उवकुलं जो० कुलोवकुलं जोएति ?, ता कुलं वा० उवकुलं वा० कुलोवकुलं वा जोएति, कुलं जोएमाणे धणिट्ठाणक्खत्ते० उवकुलं जोएमाणो सवणे णक्खत्ते० कुलोवकुलं जोएमाणे अभिईणक्खत्ते जोएति, साविट्ठि पुण्णिमं कुलं वा० उवकुलं वा० कुलोवकुलं वा जोएति, कुलेण वा उवकुलेण वा कुलोवकुलेण वा जुत्ता साविट्ठी पुण्णिमा जुत्ताति वत्तव्वं सिया, त पोवतिणं पुण्णमं किं कुलं० ? तहेव पुच्छा, ता कुलं वा० उवकुलं वा० कुलोवकुलं वा जोएति, कुलं जोएमाणे उत्तरा पोट्ठवया णक्खत्ते जोएति उवकुलं जोएमाणे पुब्वा पुट्ठवता णक्खत्ते जोएति कुलोवकुलं जोएमाणे सतभिसया णक्खत्ते जोएति, ता पोट्ठवतिं कुलं वा उवकुलं वा कुलोवकुलं वा जोएति तं चेव जाव पुट्ठवती पुण्णिमा जुत्ताति वत्तव्वं सिया, ता आसोइं णं पुण्णमासिणिं किं कुलं पुच्छा, णो लभति कुलोवकुलं, कुलं जोएमाणे अस्सिणीणक्खत्ते जोएति उवकुलं जोएमाणे रेवतीणक्खत्ते जोएति, आसोइं णं पुण्णिमं च कुलं वा उवकुलं वा जोएति, कुलेण वा जुत्ता उवकुलेण वा जुत्ता अस्सोई पुण्णिमा जुत्ताति वत्तव्वं सिया, एवं एएणं अभिलावेणं णेतव्वाउ पोसं पुण्णिमं जेट्ठामूलि पुण्णिमं च कुलोवकुलाई भाणियव्वाइं सेसासु णत्थि कुलोवकुलं, जाव आसाढीपुन्नमासिणी जुत्ताति वत्तव्वं सिया, दुवालस अमावासाओ सावट्ठी जाव आसाढी, ता साविट्ठि णं अमावासं कति णक्खत्ता जोएंति ?, दुन्नि नक्खत्ता जोएंति, तं० अस्सेसा य महा य, एवं ए अभिलावेणं तव्वं, पोट्ठवतीं दोन्नि तं० पुव्वा फग्गुणी उत्तरा फग्गुणी, अस्सोइं दोन्नि हत्थो चित्ता य, कत्तिई दोन्नि साती विसाहा य, मग्गसिरं तिन्नि अणुराधा जेट्ठा मूलो, पोसिं दोन्नि पुव्वासाढा उत्तरासाढा, माहिं तिन्नि अभीयी सवणो धणिट्ठा, फग्गुणीं तिण्णि सतभिसया पुव्वापोट्ठवता उत्तरापोट्ठवता, चेत्तिं तिन्नि उत्तरा भद्दवता रेवती अस्सिणी विसाहिं दोण्णि भरणी कत्तिया य जेट्ठामूलिं रोहिणी मगसिरं च, ता आसाढिं णं अमावासं कति णक्खत्ता जोएंति ?, ता तिण्णि तं० अद्दा पुणव्वसू पुसो, ता साविद्धिं णं अमावासं किं कुलं पुच्छा ?, कुलं वा० उवकुलं वा० नो लब्भइ कुलोवकुलं, कुलं जोएमाणे महाणक्खत्ते जोएति उवकुलं जोएमाणे असिलेसा जोएइ, कुलेण वा जुत्ता उवकुलेण वा जुत्ता साविट्ठी अमावासा जुत्ताति वत्तव्वं सिया, एवं मग्गसिरीए माहीए फग्गुणीए आसाढीए य अमावासाए कुलोक्कुलं भाणियव्वं, सेसाणं कुलोवकुलं नत्थि । ३९ ।। १०-६ ॥ ता कहं ते सण्णिवाते आहि० ?, ता जया णं साविट्ठी पुष्णिमा भवति तता णं माही अमावासा भवति जया णं माही पुण्णमा भवति तता णं साविट्ठी अमावासा भवति, जता णं पुट्टवती पुण्णिमा भवति तता णं फग्गुणी अमावासा भवति जया णं फग्गुणी पुण्णिमा भवति तता णं पुट्टवती अमावासा भवति, एवं एएणं अभिलावेणं आसोइए चेत्तीए य कत्तीए वेसाहीए मगसिराए जेट्ठामूलीए य, जता णं पोसी पुण्णिमा भवति तता णं आसाढी अमावासा भवति ताणं आसाढी पुण्णिमा भवति तता णं पोसी अमावासा भवति |४०||१०-७॥ ता कहं ते नक्खत्तसंठिती आहि० ?, ता एएसि णं अट्ठावीसाए णक्खत्ताणं अभीयी गोसीसावलिसंठिते सवणे काहारसंठिते पं० धणिट्ठा सउणिपलीणगसंठिते सयभिसया पुप्फोवयारसं ठिते, एवं पुव्वापोट्टवता अवड्ढवाविसंठिते, एवं उत्तरावि, रेवतीणक्खत्ते णावासंठिते अस्सिणीणक्खत्ते आसक्खंधसंठिते भरणीणक्खत्ते भगसंठिए कत्तियाणक्खत्ते छुरघरसंठिते पं० रोहिणीणक्खत्ते सगडुड्डिसंठिते मिगसिराणक्खत्ते मगसीसावलिसंठिते अद्दाणक्खत्ते रूधिरबिंदुसंठिए पुणव्वसू तुलासंठिए पुप्फे वद्धमाण० अस्सेसा पडागसंठिए महा पागारसंठिते पुव्वाफग्गुणी अद्धपलियंकसंठिते, एवं उत्तरावि, हत्थे हत्थसंठिते चित्ता मुहफुल्लसंठिते साती खीलगसंठिते विसाहा दामणिसंठिते अणुराधा गावलिसंठिते जेट्ठा
श्री आगमगुणमंजूषा ११६६
ON