________________
ॐॐॐॐॐॐॐ
(१७) चंदपन्नति रहुड १० (२२) [१८] सूरेण से एगे अभीयी, एवं उच्चारेयव्वाइं जाव तत्थ जे ते णक्खत्ता जे णं वीसं अहोरत्ते तिण्णि य मुहुत्ते सूरेण सद्धि जोयं जोएंति ते णं छ, तं० उत्तरा भद्दवता जाव उत्तरासाढा |३४||१०-२ ।। ता कहं ते एवंभागा आहि० ?, ता एतेसिं णं अट्ठावीसाए णक्खत्ताणं अत्थि णक्खत्ता पुव्वंभागा समखेत्ता तीसतिमुहुत्ता पं०, अत्थि णक्खत्ता पच्छंभागा समक्खेत्ता तीसमुहुत्ता पं०, अत्थि णक्खत्ता णत्तंभागा अवड्ढखेत्ता पण्णरसमुहुत्ता पं०, अत्थि णक्खत्ता उभयं भागा दिवइढखेत्ता पणतालीसंमुहुत्ता पं०, ता एएसिं णं अट्ठावीसाए णक्खत्ताणं कतरे णक्खत्ता पुव्वंभागा समखेत्ता तीसतिमुहुत्ता पं० कतरे णक्खत्ता पच्छंभाग समक्खेत्ता तीसमुहुत्ता पं० कतरे णक्खत्ता णत्तंभागा अवड्ढखेत्ता पण्णरसमुहुत्ता पं० कतरे नक्खत्ता उभयंभागा दिवड्ढखेत्ता पणतालीसतिमुहुत्ता पं० १, ता एतेसिं णं अट्ठावीसा
खत्ताणं तत्थ जे ते क्खत्ता पुव्वंभागा समखेत्ता तीसतिमुहुत्ता पं० ते णं छ, तं० पुव्वा पोट्ठवता कत्तिया मघा पुव्वा फग्गुणी मूलो पुव्वासाढा, तत्थ जे ते णक्खत्ता पच्छंभागा समखेत्ता तीसतिमुहुत्ता पं० ते णं दस, तं०-अभिई सवणो धणिट्ठा रेवती अस्सिणी मिगसिरं पूसो हत्थो चित्ता अणुराधा, तत्थ जे ते णक्खत्ता णत्तंभागा अवद्धखेत्ता पण्णरसमुहुत्ता पं० ते णं छ, तं० सयभिसया भरणी अद्दा अस्सेसा साती जेट्ठा, तत्थ जे ते णक्खत्ता उभयंभागा दिवड्ढखेत्ता पणतालीसंमुहुत्ता पं० ते णं छ, तं० उत्तरा पोट्ठवता रोहिणी पुणव्वसू उत्तरा फग्गुणी विसाहा उत्तरासाढा |३५||१०-३|| ता कहं ते जोगस्स आदी आहि० ?, ता अभियीसवणा खलु दुवे णक्खत्ता पच्छाभागा समखित्ता सातिरेगऊतालीसतिमुहुत्ता तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएंति, ततो पच्छा अवरं सातिरेयं दिवसं, एवं खलु अभिईवसणा दुवे णक्खत्ता एगराई एगं च सातिरेगं दिवसं चंदेण सद्धिं जोगं जोएंति त्ता जोयं अणुपरियट्टंति त्ता सायं चंदं धणिट्ठाणं समप्पंति, ता धणिट्ठा खलु णक्खत्ते पच्छंभागे समक्खेत्ते तीसतिमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोगं जोएति त्ता जोयं० त्ता ततो पच्छा राई अवरं च दिवसं, एवं खलु णिक्खत्ते एवं च राई एगं च दिवसं चंदेण सद्धिं जोयं जोएति त्ता जोयं अणुपरियट्टेति त्ता सायं चंदं सतभिसयाणं समप्पेति, ता सयभिसया खलु णक्खत्ते णत्तंभागे अवड्ढखेत्ते पण्णरसमुहुत्ते तप्पढमताए सायं चंदेण सद्धिं जोयं जोएति णो लभति अवरं दिवसं, एवं खलु सयभिसया णक्खत्ते एवं राई चंदेण सद्धिं जोयं
तत्ता जो अणुपरियट्टति त्ता ता चंदं पुव्वाणं पोट्ठवताणं समप्पेति, ता पुव्वा पोट्ठवता खलु नक्खत्ते पुव्वंभागे समखेत्ते तीसतिमुहुत्ते तप्पढमताए पातो चंदेणं सद्धिं जोयं जोएति ततो पच्छा अवरराई, एवं खलु पुव्वा पोट्ठवता णक्खत्ते पुव्वंभागे समखित्ते तीसमुंहुत्ते एगं च दिवसं एगं च राई चंदेणं सद्धिं जोयं जोएति त्ता जो अणुपरियदृतित्ता पातो चंदं उत्तरापोट्ठवताणं समप्पेति, ता उत्तरापोट्ठवता खलु नक्खत्ते उभयंभागे दिवड्ढखेत्ते पणतालीसमुहुत्ते तप्पढमयाए पातो चंदेणं सद्धिं जोयं जोएति अवरं च रातिं ततो पच्छा अवरं दिवसं, एवं खलु उत्तरापोट्ठवताणक्खत्ते एवं दिवसं एगं च राई अवरं च दिवस चंदेण सद्धिं जोयं जोएति त्ता जोयं अणुपरियट्टति त्ता सायं चंदं रेवतीणं समप्पेति, ता रेवती खलु णक्खत्ते पच्छंभागे सम० जहा धणिट्ठा जाव सागं चंदं अस्सिणीणं समप्पेति, ता अस्सिणी खलु णक्खत्ते पच्छिमभागे तमखेत्ते तीसतिमुहुत्ते तप्पढमताए सागं चंदेण सद्धिं जोयं जोएति, ततो पच्छा अवरं दिवसं, एवं खलु अस्सिणीणक्खत्ते एगं च राई एवं च दिवसं चंदेणं सद्धिं जोयं जोएति त्ता जोगं अणुपरियट्टइ त्ता सांगं चंदं भरणीणं समप्पेति, ता भरणी खलु णक्खत्ते णत्तंभागे अवड्ढखेत्ते जहा सतभिसया जाव पादो चंदं कत्तियाणं समप्पेति, एवं जहा सयभिसया तहा नत्तंभागा नेयव्वा, एवं जहा पुव्वभद्दवता तहेव पुव्वंभागा छप्पि णेयव्वा, जहा धणिट्ठा तहा पच्छंभागा अट्ठ यव्वा जाव एवं खलु उत्तरासाढा दो दिवसे एगं च रातिं चंदेणं सद्धिं जोगं जोएति त्ता जोगं अणुपरियट्टति त्ता सायं चंदं अमितिसमणाणं समप्पेति । ३६।१०-४॥ ताकते कुला आहि० ?, तत्थ खलु इमे बारस कुला बारस उवकुला चत्तारि कुलोवकुला पं०, बारस कुला तं० धणिट्टाकुलं उत्तराभद्दवता० अस्सिणी० कत्तिया० मगसिरं० पुस्सो० महा० उत्तराफग्गुणी० चित्ता० विसाहा० मूलो० उत्तरासाढाकुलं, बारस उवकुला तं०-सवणो उवकुलं पुव्वपोट्ठवता० रेवती० भरणी० रोहिणी० पुण्णव्वसु० अस्सेसा० पुव्वाफग्गुणी० हत्थो० साती० जेट्ठा० पुव्वा साढा०, चत्तारि कुलोवकुला तं०- 'अभीयीकुलोवकुलं सतभिसया० अद्दा० अणुराधाकुलोवकुलं । ३७||१०-५।। ता कहं ते पुण्णिमासिणी आहि० ?, तत्थ खलु इमाओ बारस पुण्णिमासिणीओ बारस अमावासाओ पं० साविट्ठी श्री आगमगुणमंजूषा - ११६५