________________
********
(१०)
८.९
पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला नो संतप्पंति, ते णं पोग्गला असंतप्पमाणा तदणंतराई बाहिराई पोग्गलाई णो संतावेंतीति स से समिते तावक्खेत्ते एगे एव०, एगे पुण० ता जे गं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला अत्थेगतिया संतप्पंति अत्थेगतिया णो संतप्पंति, तत्थ अत्थेगइआ संतप्पमाणा तदांतराई बाहिराई पोग्गलाई अत्थेगतियाई संतावेति अत्थेगतियाई णो संतावेति एस णं से समिते तावक्खेत्ते एगे एव०, वयं पुण एवं वदामो-ता जाओ इमाओ चंदिमसूरियाणं देवाणं विमाणेहिंतो लेसाओ बहिया उच्छूढा अभिणिसट्ठाओ पतावति एतासि णं लेसाणं अंतरेसु अण्णतरीओ छिण्णलेसाओ संमुच्छंति, तते णं ताओ छिण्णलेस्साओ संमुच्छियाओ समाणीओ तदणंतराई बाहिराई पोग्गलाई सतावेंतीति एस णं से समिते तावक्खेत्ते । ३०| ता कतिकट्ठे ते सूरए पोरिसीच्छायं णिव्वत्तेति आहि० ?, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पं०, तत्थेगे एव०-ता अणुसमयमेव सूरिए पोरिसिच्छायं णिव्वत्तेइ आहि० एगे एव०, एगे पुणता अणुमुहुत्तमेव सूरिए पोरिसिच्छायं णिव्वत्तेति आहि०, एतेण अभिलावेणं णेतव्वं, ता जाओ चेव ओयसंठितीए पणवीसं पडिवत्तीओ ताओ चेव तव्वाओ जाव अणुउस्सप्पिणीमेव सूरिए पोरिसीए छायं णिव्वत्तेति आहि० एगे०, वयं पुण एवं वदामो-ता सूरियस्स णं उच्चत्तं व लेसं च पडुच्च छाउद्देसे उच्चतं च छायं च पडुच्च लेसुद्देसे लेसं च छायं च पडुच्च उच्चत्तोद्देसे, तत्थ खलु इमाओ दुवे पडिवत्तीओ पं०, तत्थेगे एवमाहंसु-ता अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए चउपोरिसीच्छायं निव्वत्तेइ, अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दुपोरिसीच्छायं णिव्वत्तेति एगे एव०, एगे पुण० - ता अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दुपोरिसीच्छायं णिव्वत्तेति अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए नो किंचि पोरिसिच्छायं णिव्वत्तेति, तत्थ जे ते एव० ता अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए चउपोरिसियं छायं णिव्वत्तेति अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दोपोरिसियं छायं निव्वत्तेइ ते एव०-ता जता णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहण्णिया दुवालसमुहुत्ता राई भवति, तंसि च णं दिवसंसि सूरिए चउपोरिसीयं छायं निव्वत्तेति, ता उग्गमणमुहुत्तंसि य अत्थमणमुहुत्तंसि य लेसं अभिवड्ढेमाणे नो चेव णं णिव्वुड्ढेमाणे, ता जता णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहण्णए दुवालसमुहुत्ते दिवसे भवति, तंसि च णं दिवसंसि सूरिए दुपोरिसियं छायं निव्वत्तेइ, तं०-उग्गमणमुहुत्तंसि य अत्थमणमुहुत्तंसि य लेसं अभिवड्ढेमाणे नो चेव णं निवुड्ढेमाणे, तत्थ णं जे ते एव०-ता अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दुपोरिसियं छायं णिव्वत्तेइ अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए जो किंचि पोरिसियं छायं णिव्वत्तेति ते एव०-ता जता णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहण्णिया दुवालसमुहुत्ता राई भवति तंसि च णं दिवसंसि सूरिए दुपोरिसियं छायं णिव्वत्तेति, तं० उग्गमणमुहुत्तंसि य अत्थमणमुहुत्तंसि य लेसं अभिवड्ढेमाणे णो चेव णं णिव्वुड्ढेमाणे, ता जया णं सूरिए सव्वबाहिर मंडलं उवसंकमित्ता चारं चरति तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहण्णए दुवालसमुहुत्ते दिवसे भवति तंसि च णं दिवसंसि सूरिए णो किंचि पोरिसीछायं णिव्वत्तेति, तं० उग्गमणमुहुत्तंसि य अत्थमणमुहुत्तंसि य, नो चेव णं लेसं अभिवुड्ढेमाणे वा निवुडढेमाणे वा, ता कइकट्टं ते सूरिए पोरिसीच्छायं निव्वत्तेइ आहि० ?, तत्थ इमाओ छण्णउई पडिवत्तीओ पं०, तत्थेगे एव०- अत्थि णं से देसे जंसि णं देसंसि सूरिए एगपोरिसीछायं निव्वत्तेइ एगे एव०, एगे पुण०ता अत्थि णं से देसेजंसि देसंसि सूरिए दुपोरिसियं छायं णिव्वत्तेति, एवं एतेणं अभिलावेणं णेतव्वं, जाव छण्णउतिपोरिसियं छायं णिव्वत्तेति, तत्थ जे ते एव०-ता अत्थि णं से देसे जंसि णं देसंसि सूरिए एगपोरिसियं छायं णिव्वत्तेति ते एव० - ता सूरियस्स णं सव्वहेट्ठिमातो सूरप्पडिहितो बहिया अभिणिसट्टाहिं लेसाहिं ताडिज्जमाणीहिं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ जावतियं सूरिए उड्ढउच्चत्तेणं एवतियाए एगाए अद्धाए छायाणुमाणप्पमाणेणं उमाए तत्थ से सूरिए एगपोरिसीयं छायं णिव्वत्तेति, तत्थ जे ते एव०-ता अत्थि णं से देसे जंसि णं देसंसि सूरिए दुपोरिसिच्छायं णिव्वत्तेति ते एव०-ता सूरियस्स णं सव्वमातो सूरियपडिधीतो बहिया अभिणिसट्ठिताहिं लेसाहिं ताडिज्जमाणीहिं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो जावतियं सूरिए श्री आगमगुणमंजूषा - १९६३