________________
(१७) चंदपन्नति पहुडं ८ [१५]
राई, सत्तरसमुहुत्ताणंतरे दिवसे भवति सातिरेगतेरसमुहुत्ता राई भवति सोलसमुहुत्ते दिवसे चोद्दसमुंहुत्ता राई भवति सोलसमुहुत्ताणंतरे दिवसे सातिरेगचोद्दसमुहुत्ता राई भवति, पण्णरसमुहुत्ते दिवसे पण्णरसमुहुत्ता राई पण्णरसमुहुत्ताणंतरे दिवसे सातिरेगपण्णरसमुहुत्ता राई भवइ चउद्दसमुहुत्ते दिवसे सोलसमुहुत्ता राई चोद्दसमुहुत्ताणंतरे दिवसे सातिरेगसोलसमुहुत्ता राई तेरसमुहुत्ते दिवसे सत्तरसमुहुत्ता राई तेरसमुहुत्ताणतरे दिवसे सातिरेगसत्तरसमुहुत्ता राई जहण्णए दुवालसमुहुत्ते दिवसे भवति उक्कोसिया अट्ठारसमुहुत्ता राई, तता णं उत्तरदे जहन्नए दुवालसमुहुत्ते दिवसे भवति, जता णं उत्तरड्ढे जह० दुवालस० दिवसे तता णं जंबुद्दीवे मंदरस्स पुरच्छिमपच्चच्छिमेणं उक्कोसिया अट्ठारस० राती भवति, ता जया णं जंबुद्दीवे मंदरस्स पुरच्छिमेणं जह० दुवालस० दिवसे भवति तता णं पच्चच्छिमेणं जह० दुवालस० दिवसे भवति, जता णं पच्चच्छिमेणं जह० दुवालस० दिवसे तता णं जंबुद्दीवे दीवे मंदरस्स उत्तरदाहिणेणं उक्कोसिया अट्ठारस० राती भवति, ता जया णं जंबुद्दीवे दाहिणद्धे वासाणं पढमे समए पडिवज्जति तता णं उत्तरदेवि वासाणं पढमे समए पडिवज्जति, जता णं उत्तरदे वासाणं पढमे समए पडिवज्जति तता णं जंबुद्दीवे मंदरस्स पव्वयस्स पुरच्छिमपच्चत्थिमेणं अणंतरपुरक्खडकालसमयंसि वासाणं पढमे समए पडिवज्जइ, ता जया णं जंबुद्दीवे मंदरस्स पव्वयस्स पुरच्छिमेणं वासाणं पढमे समए पडिवज्जइ तता णं पच्चत्थिमेणवि वासाणं पढमे समए पडिवज्जइ, जया णं पच्चत्थिमेणं वासाणं पढमे समए पडिवज्जइ तता णं जंबुद्दीवे मंदरस्स उत्तरदाहिणेणं अणंतरपच्छाकयकालसमयंसि वासाणं पढमे समए पडिवण्णे भवति, जहा समओ एवं आवलिया आणापाणू थोवे लवे मुहुत्ते अहोरत्ते पक्खे मासे उऊ, एवं दस आलावगा वासाणं भाणियव्वा, ता जया णं जंबुद्दीवे० दाहिणड्ढे हेमंताणं पढमे समए पडिवज्जति तताणं उत्तरइदेवि हेमंताणं पढमे समए पडिवज्जति, एतस्सवि वासस्स आलावगा जाव उऊओ, ता जया णं जंबुद्दीवे दाहिणद्धे गिम्हाणं पढमे समए पडिवज्जति तता णं उत्तरड्ढे एतस्सवि वासागमो भाणियव्वो जाव उऊओ, ता जता णं जंबुद्दीवे दाहिणद्धे पढमे अयणे पडिवज्जति तदा णं उत्तरदेवि पढमे अयणे पडिवज्जइ, जता णं उत्तरद्धे पढमे अयणे पडिवज्जति तदा दाहिणद्धेवि पढमे अयणे पडिवज्जइ, जता णं उत्तरदे पढमे अयणे पडिवज्जति तता णं जंबुद्दीवे मंदरस्स पव्वयस्स पुरत्थिमपच्चत्थिमेणं अणंतरपुरक्खडकालसमयंसि पढमे अयणे पडिवज्जति, ता जया णं जंबुद्दीवे मन्दरस्स पव्वयस्स पुरत्थिमेणं पढमे अयणे पडिवज्जति तता णं पच्चत्थिमेणवि पढमे अयणे पडिवज्जइ, जया णं पच्चत्थिमेणं पढमे अयणे पडिवज्जइ तदा णं जंबुद्दीवे मंदरस्स पव्वयस्स उत्तरदाहिणेणं अणंतरपच्छाकडकालसमयंसि पढमे अंयणे पडिवण्णे भवति, एवं संवच्छरे जुगे वाससते, एवं वाससहस्से वाससयसहस्से पुव्वंगे पुब्वे एवं जाव सीसपहेलिया पलितोवमे सागरोवमे, ता जया णं जंबुद्दीवे दाहिणड्ढे ओसप्पिणी तताणं उत्तरद्धेवि ओसप्पिणी पउवज्जति पडिवज्जति, जता णं उत्तरद्धे ओसप्पिणी पडिवज्जति तता णं जंबुद्दीवे मंदरस्स पव्वयस्स पुरत्थिमपच्चत्थिमेणं णेवत्थि ओसप्पिणी णेव अत्थि उस्सप्पिणी, अवट्ठिते णं तत्थ काले पं० समणाउसो !, एवं उस्सप्पिणीवि, ता जया णं लवणे समुद्दे दाहिणद्धे दिवसे भवति तता णं लवणसमुद्दे उत्तरद्धे दिवसे भवति, जता णं उत्तरद्धे दिवसे भवति तता णं लवणसमुद्दे पुरच्छिमपच्चत्थिमेणं राई भवति, जहा जंबुद्दीवे तहेंव जाव उस्सप्पिणी, तहा धायइसंडे णं दीवे सूरिया उदीण० तहेव, ता जता णं धायइसंडे दीवे दाहिणद्धे दिवसे भवति तता णं उत्तरद्धेवि दिवसे भवति, जता णं उत्तरद्धे दिवसे भवति तता णं धायइसंडे दीवे मंदराणं पव्वताणं पुरत्थिमपच्चत्थिमेणं राई भवति, एवं जंबुद्दीवे जहा तहेव जाव उस्सप्पिणी, कालोए णं जहा लवणे समुद्दे तहेव, ता अब्भंतरपुक्खरद्धे णं सूरिया उदीणपाईणमुग्गच्छ तहेव ता जया णं अब्भंतरपुक्खरद्धे णं दाहिणद्धे दिवसे भवति तदा णं उत्तरदेवि दिवसे भवति, जता णं उत्तरद्धे दिवसे भवति तताणं अब्भिंतरपुक्खरद्धे मंदराणं पव्वताणं पुरत्थिमपच्चत्थिमेणं राई भवति सेसं तहा जंबुद्दीवे तहेव जाव ओसप्पिणीउस्सप्पिणीओ ★★★ |२९||अट्टमं पाहुडं ८ || ★★★ ता कतिकट्ठे ते सूरिए पारिसीच्छायं णिव्वत्तेति आहि० ?, तत्थ खलु इमाओ तिण्णि पडिवत्तीओ पं०, तत्थेगे एव० - जे णं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला संतप्पंति, ते णं पोग्गला संतप्पमाणा तदणंतराई बाहिराई पोग्गलाई संतावेंतीति एस णं से समिते तावक्खेत्ते एगे एव०, एगे पुण०-ता जेणं
20
श्री आमणमा ११६२
6666666666666