SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ $$$$$$$$$$$$$$$$$$$$$ $$ C乐乐乐乐乐乐乐乐听听听听乐乐玩玩乐乐玩玩玩乐乐听听听听听听听听听听听听听听听听听听听听听听听听听FMC ROASSSSSSSSSSSSS परमूवलपार. १९ वा 1995555555555sSONOM दीवस्स बहुमज्झदेसभाए माणुसुत्तरे णामं पव्वए पं० वट्टे वलयाकारसंठाणसंठिते जे णं पुक्खरवरं दीवं दुधा विभयमाणे २ चिट्ठति, तं०-अन्भितरपुक्खरद्धं च बाहिरपुक्खरद्धं च, ता अभितरपुक्खरद्धेणं किं समचक्कवालसंठिए विसमचक्कवालसंठिए ?, ता समचक्कवालसंठिए णो विसमचक्कवालसंठिते, ता अभितरपुक्खरद्धे, णं केवतियं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं आहि० ?, ता अट्ठ जोयंणसयसहस्साइं चक्कवालविक्खंभेणं एक्का जोयणकोडी बायालीसं च सयसहस्साई तीसं च सहस्साइं दो अउणापण्णे जोयणसते परिक्खेवेणं आहि०, ता अब्भितरपुरक्खरद्धे णं केवतिया चंदा पभासेंसु वा० पुच्छा, बावत्तरि चंदा पभासिंसु वा० बावत्तरि सूरिया तवइंसु वा० दोण्णि सोला णक्खत्तसहस्सा जोअंजोएंसु वा० छ महग्गहसहस्सा तिन्नि सया छत्तीसा चारं चरेंसु वा० अडतालीससतसहस्सा बावीसं च सहस्सा दोण्णि य सता तारागणकोडिकोडीणं सोभं सोभिंसु वा०, ता समयक्खेत्ते णं केवतियं आयामविक्खंभेणं केवइयं परिक्खेवेणं आहि०?, ता पणतालीसं जोयणसतसहस्साइं आयामविक्खंभेणं एक्का जोयणकोडी बायालीसं च सतसहस्साइं तीसं सहस्साइं दोण्णि य अउणापण्णे जोयणसते परिक्खेवेणं आहि०, ता समयक्खेत्ते णं केवतिया चंदा पभासेंसु वा० पुच्छा तधेव, ता बत्तीसं चंदसतं पभासेंसु वा० बत्तीसं सूरियाण सतं तवइंसु वा० तिण्णि सहस्सा छच्च छण्णउता णक्खत्तसता जोयं जोएंसुवा० एक्कारस सहस्सा छच्च सोलस महग्गहसता चारं चरिंसु वा० अट्ठासीति सतसहस्साइं चत्तालीसं च सहस्सा सत्त य सया तारागणकोडीकोडीणं सोभं सोभिसुवा० 'अद्वैव सतसहस्सा अम्भितरपुक्खरस्स विक्खंभो। पणतालसयसहस्सा माणुसखेत्तस्स विक्खंभो।।४९|| कोडी बातालीसा तीसं सहसा दो सया अउणपण्णा । माणुसखेत्तपरिरओ एसेव य पुक्खरद्धस्स ॥५०|| बावत्तरिं च चंदा बावत्तरिमेव दिणकरा दित्ता । पुक्खरवरदीवड्ढे चरंति एते पभासेंता ॥५१।। तिण्णि सता छत्तीसा छच्च सहस्सा महग्गहाणं तु । णक्खत्ताणं तु भवे सोलाई दुवे सहस्साइं ॥५२॥ अडयालसयसहस्सा बावीसं खलु भवे सहस्साइं। दो त सया पुक्खरद्धे तारागणकोडिकोडीणं ।।५३।। बत्तीसं चंदसतं बत्तीसं चेव सूरियाण सतं । सयलं माणुसलोअंचरंति एते पभासेंता॥५४॥ एक्कारस य सहस्सा छप्पिय सोला महग्गहाणं तु । छच्च सता छण्णउया णक्खत्ता तिण्णि य सहस्सा ॥५५॥ अट्ठासीइं चत्ताइं सतसहस्साई मणुयलोगंमि । सत्त य सता अणूणा तारागणकोडिकोडीणं ॥५६|| एसो तारापिंडो सव्वसमासेण मणुयलोयंमि । बहिता पुण ताराओ जिणेहिं भणिया असंखेज्जा ।।५७|| एवतियं तारगं जं भणियं माणुसंमि लोगंमि | चारं कलंबुयापुप्फसंठितं जोतिसं चरति ॥५८|| रविससिगहणक्खत्ता एवतिया आहिता मणुयलोए । जेसिंणामा गोत्तं न पागताई पण्णवेहिति ।।५९।। छावढेि पिडगाइं चंदादिच्चाण मणुयलोयंमि । दो चंदा दो सूरा य हूंति एक्केक्कए पिडए ॥६०|| छावढि पिडगाइं णक्खत्ताणं तु मणुयलोयंमि । छप्पण्णं णक्खत्ता हुंति०॥६१|| छावहिँ पिडगाइं महागहाणं तु मणुयलोंयंमि । छावत्तरं गहसतं होइ० ॥६२।। चत्तारि य पंतीओ चंदाइच्चाण मणुयलोयम्मि । छावढेिं २च होइ एक्किक्किया पन्ती ॥६३|| छप्पन्नं पंतीओ णक्खत्ताणं तु मणुयलोयंमि । छावढि० ।।६४|| छावत्तरं गहाणं पंतिसयं हवति मणुयलोयंमि । छावटुिं० ॥६५॥ ते मेरूमणुचरंता पदाहिणावत्तमंडला सव्वे । अणवट्ठियजोगेहिं चंदा सूरा गहगणा य॥६६॥ णक्खत्ततारगाणं अवट्टित्ता मंडला मुणेयव्वा । तेऽविय पदाहिणावत्तमेव मेरूं अणुचरंति ॥६७॥ रयणिकरदिणकराणं उद्धं च अहे व संकमो नत्थि । मंडलसंकमणं पुण सम्भंतरबाहिरं तिरिए ॥६८॥ रयणिकरदिणकराणं णक्खत्ताणं महग्गहाणं च ।चारविसेसेण भवे सुहदुक्खविधी मणुस्साणं ||६९|| तेसिं पविसंताणं तावक्खेत्तं तु वड्ढते णिययं । तेणेव कमेण पुणो परिहायति निक्खमंताणं ॥७०।। तेसिं कलंबुयापुप्फसंठिता हुँति तावखेत्तपहा । अंतो य संकुडा बाहि वित्थडा चंदसूराणं ॥७१।। केणं वड्ढति चंदो ? परिहाणी केण हुंति चंदस्स ? | कालो वा जुण्हा वा केणऽणुभावेण चंदस्स ॥७२।। किण्हं राहुविमाणं णिच्चं चंदेण होइ अविरहितं । चतुरंगुलमप्पत्तं हिट्ठा चंदस्स तं चरति ।।७३|| बावट्टि २ दिवसे २ तु सुक्कपक्खस्स। जं परिवड्ढति चंदो खवेइतं चेव कालेणं ॥७४।। पण्णरसइभागेण य चंदं पण्णरसमेव तं वरति । पण्णरसतिभागेण य पुणोवि तं चेव वक्कमति ॥७५।। है एवं वड्ढति चंदो परिहाणी एव होइ चंदस्स। कालो वा जुण्हा वा एवऽणुभावेण चंदस्स॥७६|| अंतो मणुस्सखेत्ते हवंति चारोवगा तु उववण्णा । पंचविहा जोतिसिया २ चंदा सूरा गहगणा य ||७७|| तेण परं जे सेसा चंदादिच्चगहतारणक्खत्ता । णत्थि गती णवि चारो अवट्ठिता ते मुणेयव्वा ॥७८॥ एवं जंबुद्दीवे दुगुणा लवणे चउग्गुणा torre n EEEEEEEE ITORamcurrrrrrrrrror tra -...------ $$$$$$$$$$$ $$ $$ IOS$$$$ VinEducation international 2010_03
SR No.003266
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages51
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy