SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ (१६) सूरपन्नति पाहुडे १९ [३७] विसमचक्कवालसंठिते ?, ता लवणे समचक्कवालसंठिते नो विसमचक्कवालसंठिते, ता लवणसमुद्दे केवइयं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं आहि० १, ता दो जोयणसतसहस्साइं चक्कवालविक्खंभेणं पण्णरस जोयणसतसहस्साइं एक्कासीयं च सहस्साइं सतं चऊतालं किंचिविसेसूणं परिक्खेवेणं आहि०, ता लवणसमुद्देकेवतिया चंदा पभासेंसु वा० ?, एवं पुच्छा जाव केवतियाउ तारागणकोडिकोडीओ सोभेंसु वा० ?, ता लवणे णं समुद्दे चत्तारि चंदा पभासेंसु वा० चत्तारि सूरिया तवइंसु वा बारस णक्खत्तसतं जोयं जोएंसु वा० तिण्णि बावण्णा महग्गहसता चारं चरिंसु वा० दो सतसहस्सा सत्तट्ठि च सहस्सा णव यता तारागणको डीकोडीणं सोभिसु वा०, 'पण्णरस सतसहस्सा एक्कासीतं सतं चऊतालं । किंचिविसेसेणूणो लवणोदधिणो परिक्खेवो ॥ ३४॥ चत्तारि चेव चंदा चत्तार य सूरिया लवणतोये । बारस णक्खत्तसयं गहाण तिण्णेव बावण्णा ||३५|| दोच्चेव सतसहस्सा सत्तट्ठि खलु भवे सहस्साई । णव य सता लवणजले तारागणकोडिकोडीणं ॥३६॥ ता लवणसमुद्दं धातईसंडे णामं दीवे वट्टे वलयाकारसंठिते तहेव जाव णो विसमचक्कवालसंठिते, धातईसंडे णं दीवे केवतियं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं आहि० ?, तां चत्तारि जोयणसतसहस्साइं चक्कयालविक्खंभेणं ईतालीसं जोयणसतसहस्साइं दस य सहस्साइं णव य एकट्ठे जोयणसते किंचिविसेसूणे परिक्खेवेणं आहि०, धातईसंडे दीवे केवतिया चंदा पभासेंसु वा० पुच्छा, ता धातईसंडे णं दीवे बारस चंदा पभासेंसु वा० बारस सूरिया तवेंसु वा० तिण्णि छत्तीसा णक्खत्तसता जोअं जोएंसु वा० एगं छप्पण्णं महग्गहसहस्सं चारं चरिंसु वा०- 'अट्ठेव सतसहस्सा तिण्णि सहस्साइं सत्त य सयाई । एगससीपरिवारो तारागणकोडिकोडीओ ||३७|| सोभं सोभेंसु वा०, 'धातईसंडपरिरओ ईताल दसुत्तरा सतसहस्सा । णव य सता एगट्ठा किंचिविसेसेण परिहीणा ||३८|| चउवीसं ससिरविणो (२०२) णक्खत्तसता य तिण्णि छत्तीसा। एगं च गहसहस्सं छप्पण्णं धातईसंडे ||३९|| अट्ठेव सतसहस्सा तिण्णि सहस्साइं सत्त य सताई । धायइसंडे दीवे तारागणकोडिकोडीणं ॥ ४०॥ ता धायईसंडं णं दीवं कालोए णामं समुद्दे वट्टे वलयागारसंठाणसंठिते जाव णो विसमचक्कवाल पंठाणसंठिते, ता कालोए णं समुद्दे केवतियं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं आहि० ?, ता कालोए णं समुद्दे अट्ठ जोयणसतसहस्साइं चक्कवालविक्खंभेणं पै० एक्काणउतिं जोयणसयसहस्साइं सत्तरिं च सहस्साइं छच्च पंचुत्तरे जोयणसते किंचिविसेसाधिए परिक्खेवेणं आहि०, ता कालोये णं समुद्दे केवतिया चंदा पभासेंसु वा० पुच्छा, ता कालोए समुद्दे बातालीसं चंदा पभासेंसु वा० बायालीसं सूरिया तवेंसु वा० एक्कारस छावत्तरा णक्खत्तसता जोयं जोइंसु वा० तिन्नि सहस्सा छच्च छन्नउया महगहसया चारं चरिंसु वा० अट्ठावीसं च सयसहस्साइं बारस सहस्साइं नव य सयाई पण्णासा तारागणकोडिकोडिओ सोभं सोभेंसु वा०, 'एक्काणउई सतराई सतसहस्साइं परिरतो तस्स । अहियासं छच्च पंचुत्तराई कालोदधिवरस्स ॥४१॥ बातालीसं चंदा बातालीसं च दिणकरा दित्ता । कालोदधिमि एते चरंति संबद्धलेसागा ॥ ४२|| णक्खत्तसहस्सं एगमेव छावत्तरं च सतमण्णं । छच्च सया छण्णउया महग्गहा तिण्णि य सहस्सा ||४३|| अट्ठावीसं कालोदहिमि बारस य सयसहस्साइं । णव य सया पण्णासा तारागणकोडिकोडीणं ॥ ४४ ॥ ता कालोयं णं समुद्दं पुक्खरवरे णामं दीवे वट्टे वलयाकारसंठाणसंठिते सव्वतो समंता संपरिक्खिवित्ताणं चिट्ठति, ता पुक्खरवरे णं दीवे किं समचक्कवालसंठिए विसमचक्कवालसंठिए ?, ता समचक्कवालसंठिए नो विसमचक्कवालसंठिए, ता पुक्खरवरे णं दीवे केवइयं चक्कवालविक्खंभेणं केवइअं परिक्खेवेणं ?, ता सोलस जोयणसयसहस्साइं चक्कवालविक्खंभेणं एगा जोयणकोडी बाणउतिं च सतसहस्साइं अउणावइं च सहस्साइं अट्ठचउणउते जोअणसते परिक्खेवेणं आहि०, ता पुक्खरवरे णं दीवे केवतिया चंदा पभासेंसु वा पुच्छा तधेव, ता चोतालं चंदसदं पभासेंसु वा० चोत्तालं सूरियाणं सतं तवइंसु वा० चत्तारि सहस्साइं बत्तीसं च नक्खत्ता जोअं जोएंसु वा० बारस सहस्साइं छच्च बावतरा महग्गहसता चारं चरिंसु वा, छण्णउतिसयसहस्साइं चोयालीसं सहस्साइं चत्तारि यसयाई तारागणकोडिकोडीणं सोभं सोमेंसु वा० 'कोडी बाणउती खलु अउणाणउत्तिं भवे सहस्साइं । अट्ठसता चउणउता य परिरओ पोक्खरवरस्स ||४५|| चोत्तालं चंदसतं चोत्तालं चेव सूरियाणं सतं । पोक्खरवरम्मि दीवे चरंति एते पभासंता ॥४६॥ चत्तारि सहस्साइं बत्तीसं चेव हुंति णक्खत्ता । छच्च सता बावत्तर महग्गहा बारहसहस्सा ||४७|| छण्णउति सयसहस्सा चोत्तालीसं खलु भवे सहस्साइं । चत्तारि तह सयाइं तारागणकोडिकोडीणं ॥ ४८|| ता पुक्खरवरस्स YOYO श्री आगमगुणमंजूषा ११४२ फ्र
SR No.003266
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages51
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy