________________
HOR9555555555555555
(१५) पण्णवणा भासापर्य - ११/ सरीरपयं - १२
[८७]
555555555555555OOK
HOTO乐乐历历明明乐乐明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明乐乐乐乐乐乐乐
णिसिरति, सच्चामोसभासत्ताए णिसिरति, गोयमा! सच्चभासत्ताए णिसिरति, णो मोसभासत्ता णिसरते, णो सच्चामोसभासत्ताए णिसरति, णो असच्चामोसभासत्ताए णिसिरति । एवं एगिदिय-विगलिदियवज्जो दंडओ जाव वेमाणिए । एवं पुहुत्तेण वि। ८९३. जीवे णं भंते ! जाई दव्वाइं मोसभासत्ताए गेहति ताई किं सच्चभासत्ताए णिसरति ? मोसभासत्तशए णिसिरति ? सच्चामोसभासत्ताए णिसिरति ? असच्चामोसभासत्ताए णिसरति ? गोयमा ! णो असच्चामोसभासत्ताए णिसिरति। ८९४. एवं सच्चामोसभासत्ताए वि । ८९५. असच्चामोसभासत्ताए वि एवं चेव । णवरं असच्चामोसभासत्तशए विगलिदिया तहेव पुच्छिज्जति । जाव चेव गेण्हति ताए चेव ॥ णिसिरति । एवं एते एगत्त-पुहत्तिया अट्ठ दंडगा भाणियव्वा। [सुत्ताई ८९६ - ९००. सोलसविहवयणपरूवणाइ] ८९६. कतिविहे णं भंते ! वयणे वयणे पण्णत्ते ? गोयमा ! सोलवविहे वयणे पण्णत्ते । ल तं जहा- एगवयणे १ दुवयणे २ बहुवयणे ३ इत्थिवयणे ४ पुमवयणे ५ णपुंसगवयणे ६ अज्झत्थवयणे ७ उवर्णीयवयणे ८ अपणीयवयणे ९ उवणीयावणीयवयणे १० अवणीयउवणीवयणे ११ तीतवयणे १२ पडुप्पन्नवयणे १३ अणागयवयणे १४ पच्चक्खवयणे १५ परोक्खवयणे १६ । ८९७. इच्चेयं भंते ! एगवयणं वा जाव परोक्खवयणं वा वयमाणे पण्णवणी णं एसा भासा ? ण एसा भासा मोसा ? हंता गोयमा ! इच्चेयं एगवयणं वा जाव परोक्खवयणं वा वयमाणे पण्णवणी णं एसा भासा, ण एसा भासा मोसा । ८९८. कति ण भंते ! भासाज्जाया पण्णत्ता ? गोयमा ! चत्तारि भासज्जाया पण्णत्ता । तं जहा सच्चमेगं भासज्जायं ? बितियं मोसं भासज्जायं २ ततियं सच्चामोसं भासज्जायं ३ चउत्थं असच्चामोसं भासज्जायं ४ । ८९९. इच्चेयाइं भंते ! चत्तारि भासज्जायाइं भासमाणे किं आराहए विराहए ? गोयमा ! इच्चेयाइं चत्तारि भासज्जायाई आउत्तं भासमाणे आराहए, णो विराहए । तेण परं अस्संज्जयाऽविरयापडिहयाऽपच्चक्खायपावकम्मे सच्चं वा भासं भासंतो मोसं वा सच्चामोसं वा असच्चामोसं वा भासं भासमाणे णो आराहए, विराहए। ९००. एतेसि णं भंते ! जीवाणं सच्चभासगाणं मोसभासगाणं सच्चामोसभासगाणं असच्चामोसगाणं अभासगाण य कतरे कतरेहितो अप्पा वा ४ ? गोयमा! सव्वत्थोवा जीवा सच्चभासगा, सच्चामोसभासगा असंखेज्जगुणा, मोसभासगा असंखेज्जगुणा, असच्चामोसगा असंखेज्जगुणा, अभासगा अणंतगुणा। ★★★॥पण्णवणाए भगवइए एक्कारसमं भासापयं समत्तं ।। १२. बारसमं सरीरपयं सुत्तं [९०१. सरीरभेयपरूवणा] ९०१. कतिणं भंते ! सरीरा पण्णत्ता? गोयमा ! पंच सरीरा पण्णत्ता। तं जहा ओरालिए १ वेउब्विए २ आहारए ३ तेयए ४ कम्मए ५। सुत्ताइं९०२-९०९. चउवीसदंडएसुसरीरपरूवणा] ९०२.
णेरइयाणं भंते ! कति सरीरया पण्णत्ता ? गोयमा ! तओ सरीरया पण्णत्ता । तं जहा वेउव्विए तेयए कम्मए । ९०३. एवं असुरकुमाराण वि जाव थणियकुमाराणं । ॐ ९०४. पुढविक्काइयाणं भंते ! कति सरीरया पण्णत्ता ? गोयमा ! तओ सरीरया पण्णत्ता । तं जहा ओरालिए तेयए कम्मए । ९०५. एवं वाउक्काइयवज्जं जाव
चउरिदियाणं । ९०६. वाउक्कइयाणं भंते ! कति सरीरया पण्णत्ता ? गोयमा ! चत्तारि सरीरया पण्णत्ता । तं जहा ओरालिए वेउव्विए तेयए कम्मए । ९०७. एवं पंचिदियतिरिक्खजोणियाण वि । ९०८. मणूसाणं भंते ! कति सरीरया घण्णत्ता ? गोयमा! पंच सरीरया पण्णत्ता । तं जहा ओरालिए वेउव्विए आहारए तेयए के कम्मए । ९०९. वणमंतर-जोतिसिय-वेमाणियाणं जहा णारगाणं सु. ९०२ । सुत्तं ९१०. ओहण बद्ध- मुक्कसरीरपरूवणा] ९१०. १ केवतिया णं भंते ! ओरालियसरीरया पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता। तं जहा- बद्धेल्लया य मुक्केल्लया य। तत्थ णं जे ते बद्धेल्लगाते णं असंखेज्जगा, असंखेज्जाहिं उस्सप्पिणि
ओसप्पिणीहिं अवहीरंति कालओ, खेत्तओ असंखेज्मा लोगा। तत्थ णं जे ते मुक्केल्लया ते णं अणंता, अणंताहिं उस्सप्णि-ओसप्पिणीहिं अवहीरंति कालओ, * खेत्तओ अणंता लोगा, दव्वओ अभेवसिद्धिएहितो अणंतागुणा अणंतभागो। २ केवतिया णं भंते ! वेउब्वियसरीरया पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता । तं जहा
बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लगा ते णं असंखेज्जा, असंखेज्जाहिं उस्सप्पिणीहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालओ, खेत्तओ असंखेज्जाओसेढीओ पयरस्स असंखेज्जतिभागो। तत्थणंजेते मुक्केल्लगा तेणं अणंता, अणंताहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालओ, जहा ओरालियस्स
货男听听听听听听听听听听听听听听明明明明明明明明明明明明明玩乐乐步與與與與與與历历明明明明明乐乐乐QG恩
worko5555555555555555555
श्री आगमगुणमंजूषा - १०२२5
55555555555555555555GYOR