________________
1619555555555555555円
(१५) पण्णवणा
चरिमपर्य - १०
[८१]
第
五步步勇$$$$$$
20
听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听
संखेज्जपएसोगाढस्स अचरिमस्स य चरिमाण य चरिमंतपएसाण य अचरिमंतपएसाण य दव्वट्ठयाए पएसट्टयाए दव्वट्ठपएसट्ठयाए कतरे कतरेहितो अप्पा वा ४? गोयमा ! सव्वत्थोवे परिमंडलस्स संठाणस्स असंखेज्जपएसियस्स संखेज्जपएसोगाढस्स दव्वट्ठयाए एगे अचरिमे १ चरिमाइं संखेजगुणाई २ अचरिमं च चरिमाणि यदो वि विसेसाहियाइं ३ । पदेसट्ठयाए सव्वत्थोवा परिमंडलस्ससंठाणस्स असंखेज्जपएसियस्स संखेज्जपएसोगाढस्स चरिमंतपएसा १ अचरिमंतपएसा संखेज्जगुणा २ चरिमंतपएसा य अचरिमंतपएसा य दो वि विसेसाहिया ३ । दव्वट्ठपएसट्टयाए सव्वत्थोवे परिमंडलस्स संठाणस्स असंखेज्जपएसियस्स संखेज्जपएसोगाढस्सदव्वट्ठयाए एगे अचरिमे १ चरिमाइं संखेज्जगुणाई २ अचरिमंच चरिमाणि य दो वि विसेसाहियाइं ३ चरिमंतपएसा संखेज्जगुणा ४ अचरिमंतपएसा संखेज्जगुणा ५ चरिमंतपएसा य अचरिमंतपएसा य दो वि विसेसाहिया ६ । एवं जाव आयते । ८०४. परिमंडलस्स णं भंते ! संठाणस्स असंखेजपदेसियस्स असंखेज्जपएसोगाढस्स अचरिमस्स य चरिमाण य चरिमंतपएसाण य अचरिमंतपएसाण य दव्वट्ठयाए पएसठ्ठयाए दव्वठ्ठपएसठ्ठयाए कतरे कतरेहिंतो अप्पा वा ४? गोयमा ! जहा रयणप्पभाए अप्पाबहुयं (सु.७७७) तहेव णिरवसेसं भाणियव्वं । एवं जाव आयते । ८०५. परिमंडलस्स णं भंते ! संठाणस्स अणंतपएसियस्स संखेज्जपएसोगाढस्स अचरिमस्स य ४ दव्वट्ठयाए ३ कतरे कतरेहितो अप्पा वा ४ ? गोयमा ! जहा संखेज्जपएसियस्स संखेज्जपएसोगाढस्स (सु. ८०२) । णवरं संकमे अणंतगुणा । एवं जाव आयते। ८०६. परिमंडलस्स णं भंते ! संठाणस्स अणंतपएसियस्स असंखेज्जपएसोगाढस्स अचरिमस्सय ४ जहा रयणप्पभाए (सु.
७७७) । णवरं संकमे अणंतगुणा । एवं जाव आयते। [सुत्ताई ८०७-८०९. गतिचरिमाचरिमाइं] ८०७. जीवेणं भंते ! गतिचरिमेणं किं चरिमे अचरिमे ? गोयमा ! - 3 सिय चरिमे सिय अचरिमे। ८०८.१ णेरतिएणं भंते ! गतिचरिमेणं किं चरिमे अचरिमे ? गोयमा ! सिय चरिमे सिय अचरिमे। २ एवं णिरंतरं जाव वेमाणिए। ८०९.
१ रतिया णं भंते ! गतिचरिमेणं किं चरिमा अचरिमा ? गोयमा ! चरिमा वि अचरिमा वि। २ एवं णिरंतरं जाव वेमाणिया। [सुत्ताई ८१०-८११. फ ठितिचरिमाचरिमाइं] ८१०.१ णेरइए णं भंते ! ठितीचरिमेणं किं चरिमे अचरिमे ? गोयमा ! सिय चरिमे सिय अचरिमे। २ एवं णिरंतरं जाव वेमाणिए ८११.
१ रतिया णं भंते ! ठितीचरिमेणं किं चरिमा अचरिमा ? गोयमा ! चरिमा वि अचरिमा वि। २ एवं निरंतरं जाव वेमाणिया। [सुत्ताई ८१२-८१३. भवचरिमाचरिमाइं] ८१२. १ णेरइए णं भंते ! भवचरिमेणं किं चरिमे अचरिमे ? गोयमा ! सिय चरिमे सिय अचरिमे। २ एवं निरंतरं जाव वेमाणिए। ८१३. १ णेरइयाणं भंते ! भवचरिमेणं किं चरिमा अचरिमा ? गोयमा! चरिमा वि अचरिमा वि। २ एवं निरंतरं जाव वेमाणिया। [सुत्ताई ८१४-८१५. भासाचरिमाचरिमाई] ८१४. १ णेरइए णं भंते ! भासाचरिमेणं किं चरिमे अचरिमे ? गोयमा ! सिय चरिमे सिय अचरिमे। २ एवं निरंतरं जाव वेमाणिए। ८१५. १ रतिया णं भंते ! भासाचरिमेणं किं चरिमा अचरिमा ? गोयमा ! चरिमा वि अचरिमा वि । २ एवं एगिदियवज्जा निरंतरं जाव वेमाणिया। [सुत्ताई ८१६-८१७. आणापाणुचरिमाचरिमाइं] ८१६. १ णेरइएणंभंते! आणापाणुचरिमेणं किं चरिमे अचरिमे ? गोयमा ! सिय चरिमे सिय अचरिमे। २ एवं णिरंतरं जाव वेमाणिए। ८१७. १ णेरइयाणं णं भंते ! आणापाणुचरिमेणं किं चरिमा अचरिमा ? गोयमा ! चरिमा वि अचरिमा वि। २ एवं निरंतरं जाव वेमाणिया। [सुत्ताई ८१८ - ८१९.
आहारचरिमाचरिमाइं] ८१८. १ णेरइए णं भंते ! आहारचरिमेणं किं चरिमे अचरिमे ? गोयमा ! सिय चरिमें सिय अचरिमे। २ एवं निरंतरं जाव वेमाणिए । 5 ८१९. १ नेरइया णं भंते ! आहारचरिमेणं किं चरिमा अचरिमा ? गोयमा ! चरिमा वि अचरिमा वि । २ एवं निरंतरं जाव वेमाणिया। [सुत्ताई ८२०-८२१. 9 भावचरिमाजरिमाइं] ८२०. १ णेरइए णं भंते ! भावचरिमाणं किं चरिमे अचरिमे ? गोयमा ! सिय चरिमे सिय अचरिमे। २ एवं निरंतरं जाव वेमाणिए। ८२१. म १ णेरझ्या णं भंते ! भावचरिमाणं किं चरिमा अचरिमा ? गोयमा ! चरिमा वि अचरिमा वि। २ एवं निरंतरं जाव वेमाणिया । [सुत्ताई ८२२-८२३. २ वण्णचरिमाचरिमाइं] ८२२. १ रइए णं भंते ! वण्णचरिमेणं किं चरिमे अचरिमे ? गोयमा ! सिय चरिमे सिय अचरिमे। २ एवं निरंतरं जाव वेमाणिए। ८२३. १ xexc55555555 5 555 श्री आगमगुणमंजूषा - १०१६ 95555555555$$$$$$$$$
90年听听听听听听听听听听听听听听听听听听听听听听听听听听听明明明明明明明明明明明明明明明明明明明明明CN