________________
(१५) पण्णवणा वक्वंतिपयं-६
[६७]
55555555555550
C%听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听F5E
2 मुहुत्ता। ५९०. ईसाणे कप्पे देवाणं पुच्छा। गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं चउवीसं मुहुत्ता। ५९६. राणंकुमार देवाणं पुच्छा। गोयमा ! जहण्णेणं एगं समयं
उक्कोसेणं नव रातिदियाई वीसा यं मुहुत्ता । ५९२. माहिंददेवाणं पुच्छा । गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं बारस राइंदियाई दस मुहुत्ता । ५९३. बंभलोए देवाणं पुच्छा । गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं अद्धतेवीसं रातिदियाइं । ५९४. लंतगदेवाणं पुच्छा । गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं पणतालीसं रातिदियाई। ५९५. महासुक्कदेवाणं पुच्छा । गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं असीति रातिदियाइं । ५९६. सहस्सारदेवाणं पुच्छा । गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं रातिदियसतं । ५९७. आणयदेवाणं पुच्छा । गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं संखेज्जा मासा । ५९८. पाणयदेवाणं पुच्छा। गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं संखेज्जा मासा । ५९९. आरणदेवाणं पुच्छा । गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं संखेज्जा वासा। ६००. अच्चुयदेवाणं पुच्छा । गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं संखेज्जा वासा। ६०१.हेट्ठिमगेवेज्जाणं पुच्छा। गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं संखेज्जाइं वाससताई।६०२. मज्झिमगेवेज्जाणं पुच्छा । गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं संखेज्जाइं वाससहस्साई । ६०३. उवरिमगेवेज्जगदेवाणं पुच्छा । गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं संखिज्जाई वाससतसहस्साई। ६०४. विजय-वेजयंत-जयंताऽपराजियदेवाणं पुच्छा । गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं असंखेनं कालं । ६०५. सव्वट्ठसिद्धगदेवा णं भंते ! केवतियं कालं विरहिता उववाएणं पन्नत्ता ? गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं पलिओवमस्स संखेज्जइभागं । ६०६. सिद्धा णं भंते ! केवतियं कालं विरहिया सिज्झणयाए पण्णत्ता ? गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं छम्मसा । ६०७. रयणप्पभापुढविनेरड्या णं भंते ! केवतियं कालं विरहिया उव्वट्टणाए पण्णत्ता ? गोयमा ! जहण्णेणं एगं समय, उक्कोसेणं चउव्वीसं मुहुत्ता । ६०८. एवं सिद्धवज्जा उव्वट्टणा वि भाणितव्वा जाव अणुत्तरोववाइय त्ति । नवरं जोइसिय-वेमाणिएसु चयणं ति अहिलावो कायव्वो। दारं २॥ [सुत्ताई ६०९-६२५] तइयं सअंतरंदारं ६०९. नेरइया णं भंते ! किं संतरं उववज्जति ? निरंतरं उववज्जति ? गोयमा ! संतरं पि उववज्जति, निरंतरं पि उववज्जति । ६१०. तिरिक्खजोणिया णं भंते ! किं संतरं उववज्जति ? निरंतरं उववज्जति ? गोयमा ! संतरं पि उववज्जति, निरंतरं पि उववज्जति। ६११. मणुस्सा णं भंते ! किं संतरं उववजति ? निरंतर उववज्जति ? गोयमा !संतरं पि उववजंति, निरंतरं पि उववज्जति । ६१२. देवाणं भंते ! किं संतरं उववज्जति ? निरंतरं उववज्जति ? गोयमा ! संतरं पि उववज्जंति, निरंतरं पि उववज्जति । ६१३. रयणप्पभापुढविनेरइया णं भंते ! किं संतरं उववज्जति ? निरंतरं उववज्जति ? गोयमा ! संतरं पि उववजंति, निरंतर पि उववज्जति । ६१४. एवं जाव अहेसत्तमाए संतरं पि उववज्जति, निरंतरं पि उववज्जति । ६१५. असुरकुमारा णं भंते ! देवा किं संतरं उववज्जति ? निरंतरं उववज्जति ? गोयमा ! संतरं पि उववज्जति, निरंतरं पिउववज्जति । ६१६. एवं जाव थणियकुमारा संतरं उववज्जति, निरंतरं उववज्जति गोयमा ! संतरं पिउववज्जंति, निरंतरं उववज्जति। ६१७. पुढविकाइयाणं भंते ! किं संतरं उववज्जति ? निरंतरं उववज्जति ? गोयमा! नो संतरं उववज्जति, निरंतरं उववज्जति । ६१८. एवं जाव वणस्सइकाइया नो संतरं उववज्जति, निरंतरं उववति । ६१९. बेइंदिया णं भंते ! किं संतरं उववज्जति ? निरंतरं उववज्जति ? गोयमा ! संतरं पि उववजंति, निरंतरं पि उववज्जति । ६२०. एवं जाव पंचेदियतिरिक्खजोणिया । ६२१. मणुस्सा णं भंते ! किं संतरं ॥ उववज्जति ? निरंतरं उववज्जति ? गोयमा ! संतरं पि उववनंति, निरंतरं पि उववज्जति । ६२२. एवं वाणमंतरा जोइसिया सोहम्म-ईसाण-सणंकुमार-माहिंदबंभलोय-लंतग-महासुक्क-सहस्सार-आणय-पाणय-आरण-ऽच्युय-हेट्ठिमगेवेज्जग-मज्झिम-गेवेज्जग-उवरिमगेवेजग-विजय- वेजयंत-जयंत-अपराजितसवट्ठसिद्धदेवा य संतरं पिउववज्जति, निरंतरं पि उववज्जति। ६२३. सिद्धाणं भंते! किं संतरं सिझंति ? निरंतरं सिझंति ? गोयमा! संतरं पि सिझंति, निरंतरं पि सिज्झंति। ६२४. नेरइया णं भंते ! किं संतरं उव्वद्वृति ? निरंतरं उव्वद्वृति ? गोयमा ! संतरं पि उव्वटुंति, निरंतरं पि उव्वद॒ति । ६२५. एवं जहा उववाओ भणितो तहा उव्वट्टणा वि सिद्धवज्जा भाणितव्वा जाव वेमाणिता | नवरं जोइसिय-वेमाणिएसु चयणं ति अभिलावो कातव्वो । दारं ३ ॥ [सुत्ताई ६२६-६३८] चउत्थं
明明明明听听听听听听听听听听听听听听听听听听听乐乐明明明明明明明斯乐乐乐乐乐乐乐听听听听听听听听2
EMOKO555555
555555555555555 श्री आगमगुणमंजूषा-१००२
$$$$$$$$$$$$$$
$$
OTIOK