________________
(१५) पण्णवणा ाणपयं २ / बहुवत्तव्वयपयं - ३
[३२]
परंपरगत त्ति । उम्मुक्ककम्मकवया अजरा अमरा असंगा य ॥ १७८॥ णिच्छिन्नसव्वदुक्खा जाति-जरा-मरणबंधणविमुक्का | अव्वाबाहं सोक्खं अहुती सायं सिद्दा ||१७९|| ★★★ ॥ पण्णवणाए भगवईए बिइयं ठाणपयं समत्तं ॥ ॥ ग्रन्थाग्रम् १५२० ॥ ★★★. तइयं बहुवत्तव्वयपयं सुत्तं ★★★ [२१२. दिसाइसत्तावीसइदारनामाई ] २१२. दिसि १ गति २ इंदिय ३ काए ४ जोगे ५ वेदे ६ कसाय ७ लेस्सा य ८ । सम्मत्त ९ णाण १० दंसण ११ संजय १२ उवओग १३ आहारे १४ ॥ १८० ॥ भासग १५ परित्त १६ पज्जत्त १७ सुहुम १८ सण्णी १९ भवत्थिए २०-२१ चरिमे २२ | जीवे य २३ खेत्त २४ बंधे २५ पोग्गल २६ महदंडए २७ चेव ||१८१॥ [ सुत्ताई २१३-२२४. पढमं दिसिदारं] २१३. दिसाणुवाएणं सव्वत्थोवा जीवा पच्चत्थिमेणं, पुरत्थिमेणं विसेसाधिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया । २१४. १ दिसाणुवाएणं सव्वत्थोवा पुढविकाइया दाहिणेणं, उत्तरेणं विसेसाहिया, पुरत्थिमेणं विसेसाहिया, पच्चत्थिमेणं विसेसाहिया । २ दिसाणुवाएणं सव्वत्थोवा आउक्काइया पच्चत्थिमेणं, पुरत्थिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया । ३ दिसाणुवाएणं सव्वत्थोवा तेउक्काइया दाहिणुत्तरेणं, पुरत्थिमेणं संखेज्जगुणा, पच्चत्थिमेणं विसेसाहिया । ४ दिसाणुवाएणं सव्वत्थोवा वाउकाइया पुरत्थिमेणं, पच्चत्थिमेणं विसेसाहिया, उत्तरेणं विसेसाहिया, दाहिणेणं विसेसाहिया । ५ दिसाणुवाएणं सव्वत्थोवा वणस्सइकाइया पच्चत्थिमेणं, पुरत्थिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया । २१५. १ दिसाणुवाएणं सव्वत्थोवा बेइंदिया पच्चत्थिमेणं, पुरत्थिमेणं विसेसाहिया, दक्खिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया | २ दिसाणुवाएणं सव्वत्थोवा तेइंदिया पच्चत्थिमेणं, पुरत्थिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया । ३ दिसाणुवाएणं सव्वत्थोवा चउरिदिया पच्चत्थिमेणं, पुरत्थिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया । २१६. १ दिसाणुवाएणं सव्वत्थोवा नेरइया पुरत्थिमपच्चत्थिम-उत्तरेणं, दाहिणेणं असंखेज्जगुणा । २ दिसाणुवाएणं सव्वत्थोवा रयणप्पभापुढविनेरइया पुरत्थिम-पच्चत्थिम-उत्तरेणं, दाहिणेणं असंखेज्जगुणा । ३ दिसाणुवाएणं सव्वत्थोवा सक्करप्पभापुढविनेरइया पुरत्थिम-पच्चत्थिम- उत्तरेणं, दाहिणेणं असंखेज्जगुणा । ४ दिसाणुवाएणं सव्वत्थोवा वालुयप्पभापुढविनेरइया पुरत्थिम-पच्चत्थिम-उत्तरेणं, दाहिणेणं असंखेज्जगुणा । ५ दिसाणुवातेणं सव्वत्थोवा पंकप्पभापुढविनेरइया पुरत्थिम-पच्चत्थिम- उत्तरेणं, दाहिणेणं असंखेज्जगुणा। ६ दिसाणुवाएणं सव्वत्थोवा धूमप्पभापुढविनेरइया पुरत्थिम-पच्चत्थिम-उत्तरेणं, दाहिणेणं असंखेज्जगुणा । ७ दिसाणुवाएणं सव्वत्थोवा तमप्पभापुढविनेरइया पुरत्थिम-पच्चत्थिम-उत्तरेणं, दाहिणेणं असंखेज्जगुणा । ८ दिसाणुवाएणं सव्वत्थोवा अहेसत्तमापुढविनेरइया पुरत्थिम-पच्चत्थिम-उत्तरेणं, दाहिणेणं असंखेज्जगुणा । २१७. १ दाहिणिल्लेहिंतो अहेसत्तमापुढविनेरइएहिंतो छट्टीए तमाए पुढवीए नेरइया पुरत्थिम-पच्चत्थिम-उत्तरेणं असंखेज्नागुणा, दाहिणेणं असंखेज्जगुणा । २ दाहिणिल्लेहिंतो तमापुढविणेरइएहिंतो पंचमाए धूमप्पभाए पुढवीए नेरइया पुरत्थिम-पच्चत्थिम-उत्तरेणं असंखेज्नागुणा, दाहिणेणं असंखेज्जगुणा । ३ दाहिणिल्लेहिंतो धूमप्पभापुढविनेरइएहिंतो चउत्थीए पंकप्पभाए पुढवीए नेरइया पुरत्थिम-पच्चत्थिम- उत्तरेणं असंखेज्नागुणा, दाहिणेणं असंखेज्जगुणा । ४ दाहिणिल्लेहिंतो पंकप्पभापुढविनेरइएहिंतो तइयाए वालुयप्पभाए पुढवीए नेरइया पुरत्थिम- पच्चत्थिम-उत्तरेणं असंखेज्जागुणा, दाहिणेणं असंखेज्नगुणा । ५ दाहिणिल्लेहिंतो वालुयप्पभापुढविनेरइएहिंतो दुइयाए सक्करप्पभाए पुढवीए णेरइया पुरत्थिम-पच्चत्थिम- उत्तरेणं असंखेज्नागुणा, दाहिणेणं असंखेज्जगुणा । ६ दाहिणिल्लेहिंतो सक्करप्पभापुढविनेरइएहिंतो इमीसे रयणप्पभाए पुढवीए नेरइया पुरत्थिम-पच्चत्थिम-उत्तरेणं असंखेज्जागुणा, दाहिणेणं असंखेज्जगुणा । २१८. दिसाणुवाणं सव्वत्थोवा पंचेदियतिरिक्खजोणिया पच्चत्थिमेणं, पुरत्थिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया । २१९. दिसाणुवातेणं सव्वत्थोवा मणुस्सा दाहिणउत्तरेणं, पुरत्थिमेणं संखेज्जगुणा, पच्चत्थिमेणं विसेसाहिया । २२०. दिसाणुवातेणं सव्वत्थोवा भवणवासी देवा पुरत्थिम- पच्चत्थिमेणं, उत्तरेणं असंखेज्जगुणा, दाहिणेणं असंखेज्जगुणा । २२१. दिसाणुवातेणं सव्वत्थोवा वाणमंतरा देवा पुरत्थिमेणं, पच्चत्थिमेणं विसेसाहिया, उत्तरेणं विसेसाहिया, दाहिणं 'विसेसाहिया । २२२. दिसाणुवातेणं सव्वत्थोवा जोइसिया देवा पुरत्थिम-पच्चत्थिमेणं, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया । २२३. १ दिसाणवाणं
K
ॐॐॐॐॐ