________________
29
(१५) पण्णवणा गणपयं २
विमाणा सव्वरयणामया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निम्मला निप्पंका निक्कंकडच्छाया सप्पभा सस्सिरीया सउज्जोया पासाईया दरसणिज्जा अभिरूवा पडिरूवा, अत्थ णं अणुत्तरोववाइयाणं देवाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता । तिसु वि लोगस्स असंखेज्जतिभागे । तत्थ णं बहवे अणुत्तरोववाइया देवा परिवसंति सव्वे समिडिया सव्वे समबला सव्वे समाणुभावा महासोक्खा अनिंदा अपेस्सा अपुरोहिता अहमिंदा णामं ते देवगणा पण्णत्ता समणाउसो ! । [सुत्तं २११. सिद्धठाणाइं] २११. कहि णं भंते ! सिद्धाणं ठाणा पण्णत्ता ? कहि णं भंते ! सिद्धा परिवसंति ? गोयमा ! सव्वट्ठसिद्धस्स महाविमाणस्स उवरिल्लाओ धूभियग्गाओ दुवालस जोय उड्डुं अबाहाए एत्थ णं ईसीपब्भारा णामं पुढवी पण्णत्ता, पणतालीसं जोयणसतसहस्साणि आयाम - विक्खंभेणं एगा जोयणकोडी बायालीसं च सतसहस्साई तीसं च सहस्साइं दोण्णि य अउणापण्णे जोयणसते किंचि विसेसाहिए परिक्खेवेणं पण्णत्ता । ईसीपब्भाराए णं पुढवीए बहुमज्झदेसभाए अट्ठजोयणिए खेत्ते अट्ठ जोयणाइं बाहल्लेणं पण्णत्ते, ततो अनंतरं च णं माताए माताए पएसपरिहाणीए परिहायमाणी परिहायमाणी सव्वेसु चरिमंतेसु मच्छियपथातो तणुयरी अंगुलस्स असंखेज्जति भागं बाहल्लेणं पण्णत्ता। ईसीपब्भाराए णं पुढवीए दुवालस नामधिज्जा पण्णत्ता । तं जहा ईसी ति वा १ ईसीपब्भारा इ वा २ तणू ति वा ३ तणुतणू ४ सिद्धति वा ५ सिद्धालए ति वा ६ मुत्ती इ वा ७ मुत्तालए ति वा ८ लोयग्गे इ वा ९ लोयग्गभिया ति वा १० लोयग्गपडिवुज्झणा इ वा ११ सव्वपाण- भूतजीव-सत्तसुहावहा इ वा १२ । ईसीपब्भारा णं पुढवी सेता संखदलविमलसोत्थिय - मुणाल- दगरय- तुसार- गोक्खीर- हारवण्णा उत्ताणयछत्तसंठाण-संठिता सब्वज्जुणसुवण्णमती अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निम्मला निप्पंका निक्कंकडच्छया सप्पभा सस्सिरिया सउज्जता पासातीता दरसणिज्जा अभिवा पडवा । ईसीप भाराए णं सीताए जोयणम्मि लोगंतो । तस्स णं जोयणस्स जे से उवरिल्ले गाउए तस्स णं गाउयस्स जे से उवरिल्ले छब्भागे एत्थ णं सिद्धा भगवंतो सादीया अपज्जवसिता अणेगजाति-जरा-मरण- जोणिसंसारकलं--कलीभाव- पुणब्भवगब्भवासवसहीपवंचसमतिक्कंता सासयमणागतद्धं कालं चिट्ठति । तत्थ वि य ते अवेदा अवेदणा निम्ममा असंगा य । संसारविप्पमुक्का पदेसनिव्वत्तसंठाणा || १५८|| कहिं पडिहता सिद्धा ? कहिं सिद्धा पइट्ठिता ? । कहिं बोदिं चइता ? कहिं गंतूण सिज्झई ? || १५९ || अलोए पडिहता सिद्धा, लोयग्गे य पइट्ठिया । इहं बोदिं चाइत्ता णं तत्थ गंतूण सिज्झई || १६०|| दीहं वा हुस्सं वा जं चरिमभवे हवेज्ज संठाणं । तत्तो तिभागहीणा सिद्धाणोगाहणा भणिया ||१६१ ॥ जं संठाणं तु इहं भवं चयंतस्स चरिमसमयम्मि । आसी य पदेसघणं तं संठाणं तहिं तस्स || १६२ || तिणि सया तेत्तीसा धणुत्तिभागो य होति बोधव्वो । एसा खलु सिद्धाणं उक्कोसोगाहणा भणिया ||१६३ || चत्तारि य रयणीओ रयणितिभागूणिया य बोद्धव्वा । एसा खलु सिद्धाणं मज्झिम ओगाहणा भणिया ||१६४ || एगा य होइ रयणी अट्ठेव य अंगुलाई साहीया । एसा खलु सिद्धाणं जहण्ण ओगहणा भणिता ॥१६५॥ ओगहणाए सिद्धा भवत्तिभागेण होति परिहीणा । संठाणमणित्थंथं [ग्रन्थाग्रम् १५००] जरा-मरणविप्पमुक्काणं ॥ १६६ ॥ जत्थ य एगो सिद्धो तत्थ अनंता भवक्खयविमुक्का । अण्णोण्णसमोगाढा पुट्ठा सव्वे वि लोयंते ॥ १६७॥ फुसइ अणंते सिद्धे सव्वपएसेहिं नियमसो सिद्धो । ते वि असंखेज्जगुणा देस - पदेसेहिं जे पुट्ठा ॥१६८॥ असरीरा जीवघणा उवउत्ता दंसणे य नाणे य । सागरमणागारं लक्खणमेयं तु सिद्धाणं ॥ १६९ ॥ केवलणाणुवउत्ता जाणंती सव्वभावगुण-भावे । पासंति सव्वतो खलु केवलदिट्ठीहऽणंताहिं ॥ १७० ॥ न वि अत्थि मणुसाणं तं सोक्खं न वि यं सव्वदेवाणं । जं सिद्धाणं सोक्खं अव्वबाहं उवगयाणं ॥ १७१ ॥ सुरगणसुहं समत्तं सव्वद्धापिंडितं अनंतगुणं । ण वि पावे मुत्तिसुहं णंताहिं वि वग्गवग्गूहिं || १७२ || सिद्धस्स सुहो रासी सव्वद्धापिंडितो जइ हवेज्जा । सोऽणंठवग्गभइतो सव्वागासे ण माएज्जा ॥ १७३॥ जह णाम कोइ मेच्छो णगरगुणे बहुविहे वियाणंतो। न चएइ परिकहेउं उवमाए तहिं असंतीए ॥१७४॥ इय सिद्धाणं सोक्खं अणोवमं, णत्थि तस्स ओवम्मं । किंचि विसेसेणेत्तो सारिक्खमिणं सुणह वोच्छं ॥ १७५ ॥ जह सव्वकामगुणितं पुरिसो भोत्तूण भोयणं कोइ । तण्हा-छुहाविमुक्को अच्छेज्ज जहा अमियतित्तो ॥ १७६॥ इय सव्वकालतित्ता अतुलं णेव्वाणमुवगया सिद्धा । सासयमव्वाबाहं चिद्वंति सुही सुहं पत्ता ॥ १७७॥ सिद्ध त्ति य बुद्ध त्ति य पारगत त्तिय
[३१]
只
श्री आगमगुणमंजूषा १६६ 502201