________________
TORO5岁男男男男男男男男男明
(१५) पण्णवणा प्रणपयं -२
[२३]
5555555555555XOKR
C%听听听听乐乐明明明明明明明明明明明明明明明明明明明明明明明明明玩玩乐乐明乐乐乐乐乐乐乐乐乐乐乐
च्वेव वण्णओ [सु.१७८१] जाव पडिरूवा । एत्थ णं दाहिणिल्लाणं असुरकुमाराणं देवाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता । तिसु वि लोगस्स असंखेज्जइभागे। तत्थ णं बहवे दाहिणिल्ला असुरकुमारा देवा य देवीओ य परिवसंति । काला लोहियक्खा तहेव [सु. १७८] १ जाव भुंजमाणा विहरंति । एतेसि णं तहेव तायत्तीसगलोगपाला भवंति । एवं सव्वत्थ भाणितव्वं भवणवासीणं। २ चमरे अत्थ असुरकुमारिद असुरकुमारराया परिवसंति काले महानीलसरिसे जाव [सु.१७७ १] पभासेमाणे। सेणं तत्थ चोत्तीसाए भवणावाससतसहसाणं चउसट्ठीए सामाणियसाहस्सीणं तावत्तीसाए तावत्तीसाणं चउण्हं लोगपालाणं पंचण्ह अग्गमहिसीणं ॥ सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाधिवतीणं चउण्ह य चउसट्ठीणं आयरक्खदेवसाहस्सीणं अण्णेसिं च बहूणं दाहिणिल्लाणं देवाणं देवीण य आहेवच्चं पोरेवच्चं जाव सु. १७८] २ विहरति । १८०. १ कहिणं भंते ! उत्तरिल्लाणं असुरकुमाराणं देवाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता ? कहिणं भंते ! उत्तरिल्ला असुरकुमारा देवा परिवसंति ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुडवीए [ग्रन्थाग्रम् ११००] असीउत्तरजोयणसतसहस्सबाहल्लाए उवरि एणं जोयणसहस्सं ओगाहेत्ता हेट्ठा वेगंजोयणसहस्सं वज्जेत्ता मज्झे अट्ठहत्तरे जोयणसतसहस्से, एत्थ णं उत्तरिल्लाणं है असुरकुमाराणं देवाणं तीसंभवणावाससतसहस्सा भवंतीति मक्खातं। तेणंभवणा बाहिं वट्टा अंतो चउरंसा, सेसंजहा दाहिणिल्लाणं सु. १७११ जाव विहरंति। २ बली यऽत्थ वइरोयणिद वइरोयणराया परिवसति काले महानीलसरिसे जाव [सु. १७७] २ पभासेमाणे । से णं तत्थ तीसाए भवणावाससयसहस्साणं सट्ठीए सामाणियसाहस्सीणं तावत्तीसाए तावत्तीसगाणं चउण्हं लोगपालाणं पंचण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाधिवतीणं चउड य सट्ठीणं आयरक्खदेवसाहस्सीणं अण्णेसिंच बहूणं उत्तरिल्लाणं असुरकुमाराणं देवाण य देवीण य आहेवच्चं पोरेवच्चं कुव्वमाणे विहरति । १८१. १ कहि णं भंते ! णागकुमाराणं देवाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता ? कहि णं भंते ! णागकुमारा देवा परिवसंति ? गोयमा ! इमीसे रयणप्पभाए पुडवीएई असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिंएगंजोयणसहस्सं ओगाहिता हेट्ठा वेगंजोयणसहस्सं वज्जिऊण मज्झे अट्ठहत्तरे जोयणसयसहस्से, एत्थणंणागकुमाराणं देवाणं पज्जत्ताऽपज्जत्ताणं चुलसीइ भवणावाससयसहस्सा हवंतीति मक्खातं । ते णं भवणा बाहिं वट्टा अंतो चउरंसा जाव [सु. १७७] १ पडिरूवा । तत्थ णं ॥ णागकुमाराणं देवाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता । तिसु वि लोगस्स असंखेज्जइभागे । तत्थ णं बहवे णागकुमारा देवा परिवसंति महिड्डीया महाजुतीया, सेसं जहा ओहियाणं सु. १७७१] जाव विहरंति। २ धरण-भूयाणंदा एत्थ दुवे णागकुमारिंदाणागकुमाररायाणो परिवसंति महिड्डीया, सेसं जहा ओहियाणं जाव [सु. १७७] २ विहरंति । १८२. १ कहि णं भंते ! दाहिणिल्लाणं णागकुमाराणं देवाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता ? कहिणं भंते ! दाहिणिल्ला णागकुमारा देवा परिवसंति ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुडवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहेत्ता हेट्ठा वेगं जोयणसहस्सं वज्जेत्ता मज्झे अट्ठहत्तरे जोयणसयसहस्से, एत्थ णं दाहिणिल्लाणं णागकुमाराणं देवाणं चोयालीसं भवणावाससयसहस्सा भवंतीति मक्खातं । तेणं भवणा बाहिं वट्टा अंतो चउरंसा जाव पडिरूवा । एत्य णं दाहिणिल्लाणं णागकुमाराणं देवाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता। तिसु वि लोगस्स असंखेज्जइभागे । एत्थ णं बहवे दाहिणिल्ला नागकुमारा देवा परिवसंति महिड्डीया जाव [सु. १७७] १ विहरंति । २ धरणे वऽत्थे णागकुमारिंदे णागकुमारराया परिवसति महिड्डीए जाव [सु. १७७] २ पभासेमाणे । सेणं तत्थ चोयालीसाए भवणावाससयसहस्साणं छण्हं सामाणियसाहस्सीणं तावत्तीसाए तावत्तीसगाणं चउण्हं लोगपालाणं पंचण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाधिवतीणं चउव्वीसाए आयरक्खदेवसाहस्सीणं अण्णेसिंच बहूणं दाहिणिल्लाणं नागकुमाराणं देवाण य देवीण य आहेवच्चं पोरेवच्चं कुव्वमाणे विहरति । १८३. १ कहिणं भंते ! उत्तरिल्लाणं णागकुमाराणं देवाणं
पज्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता ? कहिणं भंते ! उत्तरिल्ला णागकुमारा देवा परिवसंति ? गोयमा ! जंबुद्दीवे दीवे मंदारस्स पव्वतस्स उत्तरेणं इमीसे रयणप्पभाए woro########### # ######## श्री आगममणमंजूषा - ९५८ F ############## ######FOOx
明明明听听听听听乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听F2CM
AnEducation international 2010-03
For Date Bersonalenty
www.jainelibrary.o0)