________________
(११) पण्णवणा मणपर्य-२
[२]
%%%%%%%%%%%%%%
%
%
SOF听听听听听听听听听听听听听听听听听听听听听听斯乐历年历历明明听听听听听听听听听听听听听听听听听MC
सरसरत्तचंदणदद्दरदिण्णपंचंगुलितला उवचितचंदणकलसा चंदणघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टवग्गघरियमल्लदामकलवा पंचवण्णसरससुरभिमुक्कपुप्फपुजोवयारकलिया कालागरु- पवरकुंदुरक्क -तुरुक्क धूवमघमघेतगंधुद्धयाभिरामा सुगंधवरगंधगंधिया गंधवट्टिभूता अच्छरगणसंघसंविगिण्णा दिव्वतुडितद्दसंपणदिया सव्वरयणामया अच्छा सण्हा लण्हा घट्ठा मट्ठ णीरया निम्मला निप्पंका णिक्कंकडच्छाया सप्पभा समरीया सउज्जोया पासाईया दरसणिज्जा अभिरूवा, पत्थ णं असुरकुमाराणं देवाणं पज्जत्ताडपज्जत्ताणं ठाणा पण्णत्ता । उववाएणं लोयस्स असंखेज्जइभागे, समुग्घाएणं लोयस्स असंखेज्जइभागे, सट्ठाणेणं लोयस्स असंखेज्जइभागे । तत्थ णं बहवे असुरकुमारा देवा परिवसंति काला लोहियक्ख-बिंबोट्ठा धवलपुप्फदंता असियकेसा वामेयकुंडलधरा अद्दचंदणाणुलित्तगता, ईसीसिलिंघपुप्फपगासाइं असंकिलिट्ठाई सुहुमाइं वत्थाई पवर परिहिया, वयं च पढमं समइक्कंता, बिइयं च असंपत्ता, भद्दे जोव्वणे वट्टमाणा, तलभंगयतुडितपवरभूसणनिम्मलमणिरयणमंडितभुया महायसा महब्बला महाणुभागा महासोक्खा हारविराइयवच्छा कडय-तुडियथंभियभुया अंगयकुंडलमट्ठगंडयलकण्णपीढधारी विचित्तहत्थाभरणा विचित्तमाला-मउली कल्लाणगपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरबोंदी पलंबवणमालधरा दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं फासेणं दिव्वेणं संघयणेणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिव्वाए गंधेणं दिव्वाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा । ते णं तत्थ साणं साणं भवणावाससतसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं तावत्तीसाणं साणं साणं लोगपलाणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं अणियाणं साणं साणं अणियाधिवतीणं साणं साणं आयरक्खदेवसाहस्सीणं अण्णेसिं च बहूणं भवणवासीणं देवाण य आहेवच्चं पोरवच्चं सामिच्चं भट्टित्तं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणा पालेमाणा महताऽहतणट्टगीत-वाइवतंती-तल-ताल-तुडिय-घणमुइंगपडुप्पवाइयरवेणं दिव्वाइं भोगभोगाइं भुंजेमाणा विहरंति। २ चमर-बलिणो यऽत्थ दुवे असुरकुमाररिंदा असुरकुमाररयाणो परिवसंति काला महानीलसरिसा णीलगुलियगवलअयसिकुसुमप्पगासा वियसियसयवत्तणिम्मलइसीसितरत्ततंबणयणा गरुलाययउज्जुतुंगणासा ओयवियसिलप्पवालबिंबफलसन्निभाहरोट्ठा पंडरससिसगलविमलनिम्मलदहिघणसंखगोखीरकुंददगरयमुणालियाधवलदंतसेढी हुयवहणिद्धंतधोयतत्ततवणिज्जरत्ततलतालुजीहा अंजण-घणकसिणरुयगरमणिज्जणिद्धकेसा वामेयकुंडलधरा अद्दचंदणाणुलित्तगत्ता, ईसीसिलिंधपुप्फपगासाई असंकिलिट्ठाई सुहुमाइं वत्थाई पवर परिहिया, वयं च पढमं समइक्वंता, बिइयं तु असंपत्ता, भद्दे जोव्वणे वट्टमाणा, तलभंगय-तुडित-पवरभूसण-निम्मलमणिरयणमंडितभुया दसमुद्दामंडतग्गहत्था चूडामणिचित्तचिंधगता सुरूवा महिड्डीया महज्जुइया महासया महाबला महाणुभागा महासोक्खा हारविराइयवच्छा कडयतुडितथंभियभुया अंगद-कुंडल-मट्ठगंडतलकण्णपीढधारी विचित्तहत्थाभरणा-विचित्तमाला-मउली कल्लाणगपवरवत्थपरिहिया भासारबोंदी पलंबवणमालधरा दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं फासेणं दिव्वेणं संघयणेणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिव्वाए जुतीए दिव्वाए भासाए दिव्वाए छायाए दिव्वाए पहाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा। तेणं तत्थ साणं साणं भवणावाससतसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं तावत्तीसाणं साणं साणं लोगपालाणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं अणियाणं साणं साणं अणियाधिवतीणं साणं साणं 5 आतरक्खदेवसाहस्सीणं अण्णेसिंच बहूणं भवणवासीणं देवाण य देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महयरगत्तं आणाईसरसेणावच्चं कारेमाणा पालेमाणा महताऽतन-गीत-वाइततंती-तलतालतुडितघणमुइंगपडुप्पवाइतरवेणं दिव्वाइं भोगभोगाई भुंजमाणा विहरंति । १७९. १ कहि णं भंते ! दाहितणल्लाणं
असुरकुमाराणं देवाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता ? कहि णं भंते ! दाहिणिल्ला असुरकुमारा देवा परिवसंति ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वतस्स म दाहिणेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसतसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहित्ता हेट्ठा वेगं जोयणसहस्सं वज्जित्ता मज्झे अट्ठहत्तरे १ जोयणसतसहस्से, एत्थ णं दाहिणिल्लाणं असुरकुमाराणं देवाणं चोत्तीसं भवणावाससतसहस्सा भवंतीति मक्खातं । ते णं भवणा बाहिं वट्टा अंतो चउरंसा, सो YO5555555555555555555555 श्री आगमगुणमंजूषा-९५७555555555555555555555555556OR
明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明听听FT配