________________
(१५) पण्णवणा द्वाणपयं २
क, एत्थ णं बादरपुढविकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता । उववाएणं लोयस्स असंखेज्जइभागे, समुग्धाएणं लोयस्स असंखेज्जइभागे, सट्टाणेणं लोयस्स असंखेज्जइभागे । १४९. कहि णं भंते ! बादरपुढविकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता ? गोयमा ! जत्थेव बादरपुढविकाइयाणं पज्जत्तगाणं ठाणा तत्व बादरपुढविकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता। तं जहा उववाएणं सव्वलोए, समुग्धाएणं सव्वलोए, सट्ठाणेणं लोयस्सं असंखेज्जइभागे । १५०. कहि णं भंते ! सुहुमपुढविकाइयाणं पज्जत्तगाणं अपज्जत्तगाण य ठाणा पण्णत्ता ? गोयमा ! सुहुमपुढविकाइया जे पज्जत्तगा जे य अपज्जत्तगा ते सव्वे एगविहा अविसेसा अणाणत्ता सव्वलोयपरियावण्णगा पण्णत्ता समणाउसो ! [सुत्ताई १५१-१५३. आउक्कायठाणाई ] १५१. कहिणं भंते ! बादरआउक्काइयाणं पज्जत्ताणं ठाणा पण्णत्ता ? गोयमा ! सट्ठाणेणं सत्तसु घणोदधीसु सत्तसु घणोदधिवलएसु १, अहोलोए पायालेसु भवणेसु भवणपत्थडेसु २ उड्डलोए कप्पेसु विमाणेसु विमाणावलिया विमाणपत्थडेसु-३, तिरियलोए अगडेसु तलाएसु नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सव्वेसु चेव जलासएस जलट्ठाणेसु ४, एत्थ णं बादरआउक्काइयाणं पज्जत्ताणं ठाणा पण्णत्ता | उववाएणं लोयस्स असंखेज्जइभागे, समुग्धाएणं लोयस्स असंखेज्जइभागे, सट्टाणेणं लोयस्स असंखेज्जइभागे । १५२. कहि णं भंते ! बादरआउक्काइयाणं अपज्जत्ताणं ठाणा पण्णत्ता ? गोयमा ! जत्थेव बादरआउक्काइयाणं पज्जत्तगाणं ठाणा तत्थेव बादर आउक्काइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता । उववाएणं सव्वलोए, समुग्धाएणं सव्वलोए, सट्टाणेणं लोयस्स असंखेज्जइभागे । १५३. कहि णं भंते! सुहुमआउक्काइयाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता ? गोयमा ! सुहुम आउक्काइया जे पज्जत्तगा जे य अपज्जत्तगा ते सव्वे एगविहा अविसेसा अणाणत्ता सव्वलोयपरियावण्णगा पन्नत्ता समणाउसो ! [सुत्ताइं १५४-१५६. तेडक्कायठाणाइं] १५४. कहि णं भंते ! बादरतेउकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता ? गोयमा ! सट्ठाणेणं अंतोमणुस्सखेत्ते अड्डइज्जेसु दीव-समुद्देसु निव्वाघाएणं पण्णरससु कम्मभूमीसु, वाघायं पडुच्च पंचसु महाविदेहेसु एत्थ णं बादरतेउक्काइयाणं पज्जत्तगाणं ठाणा पण्णत्ता । उववाएणं लोयस्स असंखेज्जइभागे, समुग्घाएणं लोयस्स असंखेज्जइभागे, सट्ठाणेणं लोयस्स असंखेज्जइभागे । १५५. कहि णं भंते! बादरतेउकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता ? गोयमा ! जत्थेव बादरतेउकाइयाणं पज्जत्तगाणं ठाणा तत्थेव बादरते उकाइयाणं अपज्जत्तगाणे ठाणा पण्णत्ता । उववाएणं लोयस्स दोसुद्धकवाडेसुं तिरियलोयतट्टे य, समुग्धाएणं सव्वलोए, सट्टाणेणं लोयस्स असंखेज्जइभागे । १५६. कहि णं भंते! सुहुमतेउकाइयाणं पज्जत्तगाणं अपज्जत्तगाण य ठाणा पण्णत्ता ? गोयमा ! सुहुमतेउकाइया जे पज्जत्तगा जे य अपज्जत्तगा ते सव्वे एगविहा अविसेसा अणाणत्ता सव्वलोयपरियावण्णगा पण्णत्ता समणाउसो ! । [सुत्ताइं १५७-१५९. वाउकायठाणई] १५७. कहिणं भंते! बादरवाउकाइयाणं पज्जत्तगाणं
पत्ता ? गोया ! सट्ठाणेणं सत्तसु घणवाएसु सत्तसु घणवायवलएसु सत्तसु तणुवाएसु सत्तसु तणुवायवलएसु १, अहोलोए पायालेसु भवणेसु भवणपत्थडेसु भवणछिद्देसु भवणणिखडेसु निरएस निरयावलियासु णिरयपत्थडेसु णिरयछिद्देसु णिरयणिखुडेसु २, उड्ढलोए कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु विमाणछिद्देसु विमाणणिखुडेसु ३, तिरिलोए पाईश पडीणदाहिणउदीण सव्वेसु चेव लोगागासछिद्देसुलोगनिखुडेसु य ४, एत्थ णं बायरवाउकाइयाणं पज्जत्तगाणं ठाणापन्नत्ता । उववाएणठ लोयस्स असंखेज्जेसु भागेसु, समुग्धाएणं लोयस्स असंखेज्जेसु भोगेसु, सट्टाणेणं लोयस्स असंखेज्जेसु भोगेसु । १५८. कहि णं भंते ! अपज्जत्तबादरवाउकाइयाणं ठाणा पन्नत्ता ? गोयमा ! जत्थेव बादरवाउक्काइयाणं पज्जत्तगाणं ठाणा तत्थेव बादरवाउकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता । उववाएणं सव्वलोए, समुग्घाएणं सव्वलोए, सट्ठाणेणं लोयस्स असंखेज्जेसु भोगेसु । १५९. कहि णं भंते! सुहुमवाउकाइयाणं पज्जत्तगाणं अपज्जत्तगाणं ठाणा पन्नत्ता ? गोयम ! सुहुमवाउकाइया जे य पज्जत्तगा जे. य अपज्जत्तगा ते सव्वे एगविहा अविसेसा अणाणत्ता सव्वलोयपरियावण्णगा पण्णत्ता समणाउसो ! । [सुत्ताइं १६०-१६२ वणस्सइकायठाणाई] १६०. कहि णं भंते ! बादरवणस्सकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता ? गोयमा ! सट्टाणेणं सत्तसु घणोदहीसु सत्तसु घणोदहिवलएसु १, अहोलोए पायले भवणेसु भवणपत्थडेसु २, उड्डलोए कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु ३, तिरियलोए अगडेसु तडागेसु नदीसु दहेसु वावीसु
XOXO श्री आगमगुणमंजूषा ९५२
[१७]
原