SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ork955555555555 (१५) पण्णवणा समुग्घायपयं- ३६ [१६९] $$$$ $$$ $2 0 US 0 2 $ $ $ $$ $ $$$ $$$$$ %%%%%%%%%%%%$$$ जीवपदे (सु. २१५९) । णवरं एगदिसिं। २१६३. पंचेदियतिरिक्खजोणियस्स णिरवसेसं जहाणेरइयस्स (सु. २१६०)। २१६४. मणूस-वाणमंतर-जोतिसियवेमाणियस्स णिरवसेसं जहा असुरकुमारस्स (सु. २१६१)। [सुत्तं २१६५. तेयगसमुग्घायसमोहयजीवाईणं ओगाहफासाइपरूवणं] २१६५. जीवे णं भंते ! तेयगसमुग्धाएणं समोहए समोहणित्ता जे पोग्गले णिच्छुभइ तेहि णं भंते ! पोग्गलेहिं केवतिए खेत्ते अफुण्णे० ? एवं जहेव वेउब्वियसमुग्घाए (सु. २१५९-६४) तहेव । णवरं आयामेणं जहण्णेणं अंगुलस्स असंखेज्जतिभागं, सेसं तं चेव । एवं जाव वेमाणियस्स, णवरं पंचेदियतिरिक्खजोणियस्स एगदिसिं एवतिए खेत्ते अफुण्णे०। [सुत्ताई २१६६-६७. आहारगसमुग्धायसमोहयजीवाईणं ओगाहफासापरूवणं ] २१६६. १ जीवे णं भंते ! आहारगसमुग्घाएणं समोहए समोहणित्ता जे पोग्गले णिच्छुभइ तेहि णं भंते पोग्गलेहिं केवत्तिए खेत्ते अफुण्णे केवतिए खेत्ते फुडे ? गोयमा ! सरीरपमाणमेते विक्खंभ-बाहल्लेणं, आयामेणं जहण्णेणं अंगुलस्स असंखेज्जतिभागं उक्कोसेणं संखेज्जाई जोयणाइं एगदिसिं एवइए खेत्ते। एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेणं एवतिकालस्स अफुण्णे एवतिकालस्स फुडे। २ ते णं भंते ! पोग्गला केवतिकालस्स णिच्छुभति ? गोयमा ! जहण्णेणं वि उक्कोसेणं वि अंतोमुहुत्तस्स। ३ ते णं भंते ! पोग्गला णिच्छूढा समाणा जाई तत्थ पाणाइं भूयाइं जीवाइं सत्ताइं अभिहणंति जाव उद्दवेति तओ णं भंते ! जीवे कतिकिरिए ? गोयमा! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए । ते णं भंते ! जीवा तातो जीवाओ कतिकिरिया ? गोयमा ! एवं चेव। ४ सेणं भंते ! जीवे ते य जीवा अण्णेसिं जीवाणं परंपराघाएणं कतिकिरिया ? गोयमा ! तिकिरिया विचउकिरिया विपंचकिरिया वि। २१६७. एवं मणूसे वि। [सुत्ताई २१६८-७५. केवलिसमुग्घायवत्तव्वया] २१६८. अणगारस्सणं भंते ! भावियप्पणो केवलिसमुग्घाएणं समोहयस्स जे चरिमा णिज्जरापोग्गला सुहमा णं ते पोग्गला पण्णत्ता समणाउसो! सव्वलोगं पि य णं ते फुसित्ता णं चिट्ठति ? हंता गोयमा! अणगारस्स भावियप्पणो केवलिसमुग्याएणं समोहयस्स जे चरिमा णिज्जरापोग्गला सुहमा णं ते पोग्गला पण्णत्ता समणाउसो सव्वलोगं पि य णं ते फुसित्ता णं चिट्ठति । २१६९. छउमत्थेणं भंते! मणूसे तेसिंणिज्जरापोग्गलाणं किंचि वण्णेणं वण्णं गंधेणं गंधं रसेणं रसं फासेण वा फासं जाणति पासति? गोयमा ! णो इणढे समढे।से केणतुणं भंते ! एवं वुच्चति छउमत्थे णं मणूसे तेसि विज्जरापोग्गलाणं णो किंचि वि वण्णेणं वण्णं गंधेणं गंधं रसेणं रसं फासेणं फासं जाणति पासति ? गोयमा ! अयण्णं जंबुद्दीवे दीवे सव्वदीव-समुद्दाणं सव्वभंतराए सव्वखुड्डाए वट्टे तेल्लापूयसंठाणसंठिए वट्टे रहचक्कवालसंठाणसंठिए वट्टे पुक्खरकण्णियासंठाणसंठिते वट्टे पडिपुण्णचंदसंठाणसंठिए एगं जोयणसयसहस्सं आयाम-विक्खंभेणं, तिण्णि य जोयणसयसहस्साई सोलस य सहस्साई दोण्णि य सत्तावीसे जोयणसते तिण्णि य कोसे अट्ठावीसं च धुणसतं तेरस य अंगुलाई अद्धंगुलं च किंचि विसेसाहिए परिक्खेवेणं पण्णत्ते । देवे णं महिड्डीए जाव महासोक्खे एगं महं सविलेवणं गंधसमुग्गयं गहाय तं अवदालेति, तं मह एगं सविलेवणं गंधसमुग्गयं अवदालेत्ता इणामेव कट्ट केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छराणिवातेहिं तिसत्तखुत्तो अणुपरियट्टित्ता णं हव्वमागच्छेज्जा, से णूणं गोयमा ! से केपलकप्पे जंबुद्दीवे दीवे तेहिं घाणपोग्गलेहिं कुडे ? हंतो कुडे । छउमन्ये णं गोतमा ! मणूसे तेसिं घाणपोग्गलाणं किंचिं वण्णेणं वण्णं गंधेणं गंधं रसेणं रसं फासेणं फासं जाणति पासति ? भगवं! णो इणढे समढे। सेतेणटेणं गोयमा! एवं वुच्चति छउमत्थे णं मणूसे तेसिं णिज्जरापोग्गलाणं णो किंचि वण्णेणं वण्णं गंधेणं गंध रसेणं रसं फासेणं फासं जाणति पासति, एसुहुमा णं ते पोग्गला पण्णत्ता समणाउसो ! सव्वलोगं पिय णं फुसित्ता णं चिट्ठति । २१७०. १ कम्हा णं भंते ! केवली समुग्घायं गच्छति ? गोयमा ! केवलिस्स चत्तारि कम्मसा अक्खीणा अवेदिया अणिज्जिण्णा भवंति । तं जहा वेयणिज्जे १ आउए २ णामे ३ गोए ४ । सव्वबहुप्पएसे से वेदणिज्जे कम्मे भवति, सव्वत्थोवे से आउए कम्मे भवति । विसमं समं करेति बंधणेहिं ठितीहि य। विसमसमीकरणयाए बंधणेहिं ठितीहि य॥२२८॥ एवं खलु केवली समोहण्णति, एवं खलु समुग्घायं गच्छति। २ सव्वे विणं भंते ! केवली समोहण्णंति ? सव्वे विणं भंते ! केवली समुग्घायं गच्छंति ? गोयमा ! णो इणढे समढे, जस्साऽऽउएण तुल्लाइं बंधणेहिं ठितीहि य । भवोवग्गहकम्माइं समुग्घायं से ण गच्छति ।।२२९।। अगंतूणं समुग्घायं अणंता केवली जिणा । जर-मरणविप्पमुक्का सिद्धिं वरगतिं गता । २३०॥ २१७१. कतिसमइए णं भंते ! आउज्जीकरणे पण्णत्ते ? गोयमा ! १ असंखेज्जसमइए अंतोमुहुत्तिए आउग्गीकरणे पण्णत्ते। २११२. कतिसमइए णं भंतेः केवतिसमुग्घाए पण्णत्ते? गोयमा ! अट्ठसमइए पण्णत्ते । तं जहा पढमे समएडा xercs5555555555555555555555[ श्री आगमगुणमजूषा - ११०४ 5555555555555555555555555F FOOK $$听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听FO %% SRC%%%%%%%%%%%%
SR No.003265
Book TitleAgam 15 Upang 04 Pragnapana Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages181
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy