________________
WORKS5555555555%%%%%到
(१५) पण्णवणा समुग्घायपर्य - ३६
१६८]
555555555555555OOK
CCF明明明明明乐乐乐坊乐听听听听听听圳乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听
कसायसमुग्घाए २ मारणंतियसमुग्घाए ३ वेउव्वियसमुग्घाए ४ तेयगसमुग्घाए ५ । २१५०. एगिदिय-विगलिदियाणं पुच्छा | गोयमा ! तिण्णि छाउमत्थिया समुग्धाया पण्णत्ता। तं जहा वेदणासमुग्घाए १ कसायसमुग्घाए २ मारणंतियसमुग्घाए ३ । णवरं वाउक्काइयाणं चत्तारि समुग्घाया पण्णत्ता, तं जहा वेदणासमुग्घाए १ कसायसमुग्घाए २ मारणंतियसमुग्घाए ३ वेउव्वियसमुग्धाए ४ । २१५१. पंचेदियतिरिक्खजोणियाणं पुच्छा । गोयमा ! पंच समुग्घाया पण्णत्ता । तं जहा वेदणासमुग्घाए १ कसायसमुग्घाए २ मारणंतियसमुग्घाए ३ वेउब्वियसमुग्घाए ४ तेयगसमुग्घाए ५। २१५२ मणूसाणं भंते ! कति छाउमत्थिया समुग्घाया पण्णत्ता ? ' गोयमा ! छ छाउमत्थिया समुग्घाया पण्णत्ता । तं जहा वेदणासमुग्घाए १ कसायसमुग्घाए २ मारणंतियसमुग्घाए ३ वेउब्वियसमुग्याए ४ तेयगसमुग्घाए ५ आहारगसमुग्घाए ६ । [सुत्ताई २१५३-५४. बेयणासमुग्घायसमोहयजीवाईणं] ओगाहफासाइपरूवणं २१५३. १ जीवे णं भंते ! वेदणासमुग्धाएणं समोहए समोहणित्ताजे पोग्गले णिच्छुभति तेहिणं भंते ! पोग्गलेहिं केवतिए खेत्ते अफुण्णे? केवतिए खेत्ते फुडे ? गोयमा ! सरीरपमाणमेत्ते विक्खंभ-बाहल्लेणं णियमा छदिसिं एवइए खेत्ते अफुण्णे एवइए खेत्ते फुडे। २ से णं भंते ! खेत्ते केवइकालस्स अफुण्णे केवइकालस्स फुडे ? गोयमा ! एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेण वा एवइकालस्स अफुण्णे एवइकालस्स फुडे। ३ ते णं भंते ! पोग्गला केवइकालस्स णिच्छुभति ? गोयमा ! जहण्णेणं अंतोमुहुत्तस्स, उक्कोसेणं वि अंतोमुहुत्तस्स। ४ ते णं भंते ! पोग्गला णिच्छूढा समाणा जाइं तत्थ पाणाइं भूयाइं जीवाइं सत्ताइं अभिहणंति वत्तेति लेसेंति संघाएंति संघट्टेति परियावेति किलावेति उहवेति तेहिंतोणं भंते! से जीवे कतिकिरिए ? गोयमा ! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए। ५ तेणं भंते ! जीवा ताओ जीवाओ कतिकिरिया ? गोयमा ! सिय तिकिरिया सिय चउकिरिया सिय पंचकिरिया। ६ सेणं भंते ! जीवे ते य जीवा अण्णेसिं जीवाणं परंपराघाएणं कतिकिरिया ? गोयमा ! तिकिरिया वि चउकिरिया वि पंचकिरिया वि।२१५४. १ णेरइएणं भंते ! वेदणासमुग्घाएणं समोहए० एवं जहेव जीवे (सु. २१५३) । णवरंणेरइयाभिलावो। २ एवं णिरवसेसंजाव वेमाणिए। सुत्तं २१५५. कसायसमुग्घायसमोहयजीवाईणं ओगाहफासाइपरूवणं] २१५५. एवं कसायसमुग्घातो वि भाणियव्वो। [सुत्ताई २१५६-५८. मारणंतियसमुग्घायसमोहयजीवाईणं ओगाहफासाइपरूवणं] २१५६. १ जीवे णं भंते ! मारणंतियसमुग्घाएणं समोहए समोहणित्ता जे पोग्गले णिच्छुभति तेहिणं भंते ! पोग्गलेहिं केवतिए खेत्ते अफुण्णे केवतिए खेत्ते फुडे? गोयमा ! सरीरपमाणमेत्ते विक्खंभ-बाहल्लेणं, आयामेणं जहण्णेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं असंखेज्जाइं जोयणाई एगदिसिं एवइए खेत्ते अफुण्णे एवतिए खेत्ते फुडे। २ से णं भंते ! खेत्ते केवतिकालस्स अफुण्णे केवतिकालस्स फुडे ? गोयमा ! एगसमइएण वा दुसमइएण वा तिसमइएण वा चउसमइएण वा विग्गहेणं एवतिकालस्स अफुण्णे एवतिकालस्स फुडे । सेसं तं चेव जाव पंचकिरिया । २१५७. एवं णेरइए वि। णवरं आयामेणं जहण्णेणं सातिरेगंजोयणसहस्सं उक्कोसेणं असंखेज्जाई जोयणाई एगदिसिं एवतिए खेत्ते अफुण्णे एवतिए खेत्ते फुडे, विग्गहेणं एगसमइएण वा दुसमइएण वा तिसमइएण वा, णवरं चउसमइएण ण भण्णति । सेसं तं चेव जाव पंचकिरिया वि । २१५८. १ असुरकुमारस्स जहा जीवपए (सु. २१५६) । णवरं विग्गहो तिसमइओ जहा णेरझ्यस्स (सु. २१५७) । सेसं तं चेव। २ जहा असुरकुमारे एवं जाव वेमाणिए । णवरं एगिदिए जहा जीवे णिरवसेसं। [सुत्ताई २१५९ - ६४. वेउब्वियसमुग्घायसमोहयजीवाईणं ओगाहफासाइपरूवणं] २१५९. १ जीवे णं भंते ! वेउव्वियसमुग्धाएणं समोहए समोहणित्ता जे पोग्गले णिच्छुभति तेहिणं भंते ! पोग्गलेहि केवतिए खेत्ते अफुण्णे केवतिए खेत्ते फुडे ? गोयमा ! सरीरप्पमाणमेत्ते विक्खंभ-बाहल्लेणं, आयामेणं जहण्णेणं अंगुलस्स असंखेज्जतिभागं उक्कोसेणं संखेनाइं जोयणाई एगदिसिं विदिसिं वा एवतिए खेत्ते अफुण्णे एवतिए खेत्ते फुडे। २ से णं भंते ! खेत्ते केवतिकालस्स अफुण्णे केवतिकालस्स फुडे ? गोयमा ! एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेण एवतिकालस्स अफुण्णे एवतिकालस्स फुडे । सेस तं चेव जाव पंचकिरिया वि। २१६०. एवं णेरडए वि । णवरं आयामेणं जहण्णेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं संखेज्जाइं जोयणाई एगदिसिं एवतिए खेत्ते० । केवतिकालस्स ० तं चेव जहा जीवपए (सु. २१५९)।२१६१. एवं जहाणेरइयस्स (सु. २१६०) तहा असुरकुमारस्स | णवरं एगदिसिं विदिसिंवा । एवं जाव थणियकुमारस्स। २१६२. वाउक्काइयस्स जहा
9 99999995 श्री आगमगणमजूषा -११०३ 5555555555ELcruite bear briririreena
ro