________________
O9555555555555555
(१५) पण्णवणा कम्मगडिपर्य - २३ उद्देसक -
१
१ ४१]
$
$$$
$$
$
R OS
CO乐乐乐乐乐乐乐历历明明明明明明明明明乐乐乐乐乐乐听听听听听听乐乐乐乐乐乐乐乐乐
६ रसावरणे ७ रसविण्णाणावरणे ८ फासावरणे ९ फासविण्णाणावरणे १०। जं वेदेति पोग्गल वा पोग्गले वा पोग्गलपरिणामं वा वीससा वा पोग्गलाणं परिणाम, तेसिं वा उदएणं जाणियव्वं ण जाणइ, जाणिउकामे वि ण याणइ, जाणित्ता विण याणति, उच्छण्णणाणी यावि भवति णाणावरणिज्जस्स कम्मस्स उदळणं । एस णं गोयमा ! णाणावरणिज्ने कम्मे । एस णं गोयमा ! णाणावरणिज्जस्स कम्मस्स जीवेणं बद्धस्स जाव पोग्गलपरिणामं पप्प दसविहे अणुभावे पण्णत्ते १ । १६८०. दरिसणावरणिज्जस्स णं भंते ! कम्मस्स जीवेणं बद्धस्स जाव पोग्गलपरिणामं पप्प कतिविहे अणुभावे पण्णत्ते ? गोयमा ! दरिसणावरणिज्जस्स णं कम्मस्स जीवेणं बद्धस्स जाव पोग्गलपरिणामं पप्प णवविहे अणुभावे पण्णत्ते । तं जहा णिद्दा १ णिहाणिद्दा २ पयला ३ पयलापयला ४ थीणगिद्धी ५ चक्खुदंसणावरणे ६ अचक्खुदंसणावरणे ७ ओहिदंसणावरणे ८ केवलदसणावरणे ९। जं वेदेति पोग्गलं वा पोग्गले वा पोग्गलपरिणामं वा वीसमा वा पोग्गलाणं परिणाम, तेसिंवा उदएणं पासियव्वं ण पासति, पासिउकामे विण पासति, पासित्ता विण पासति, उच्छन्नदंसणी यावि भवति दरिसणावरणिज्जस्स कम्मस्स उदएणं । एसणं गोयमा ! दरिसणावरणिज्जे कम्मे । एस णं गोयमा ! दरिसणावरणिज्जस्स कम्मस्स जीवेणं बद्धस्स जाव पोग्गलपरिणामं पप्प णवविहे अणुभावे पण्णत्ते २।१६८१. १ सातावेदणिज्जस्स णं भंते ! कम्मस्स जीवेणं बद्धस्स जाव पोग्गलपरिणामं पप्प कतिविहे अणुभावे पण्णत्ते ? गोयमा ! सायावेदणिज्जस्स णं कम्मस्स जीवेणं बद्धस्स जाव अट्ठविहे अणुभावे पण्णत्ते । तं जहा-मणुण्णा सद्दा१मणुण्णा रूवा २ मणुण्णा गंधा ३ मणुण्णा रसा ४ मणुण्णा फासा ५ मणोसुहता ६ वइसुहया ७ कायसुया ८ । जं वेएइ पोग्गलं वा पोग्गले वा पोग्गलपरिणामं वा वीससा वा पोग्गलाणं परिणाम, तेसिं वा उदएं सातावेदणिज्ज कम्मं वेदेति । एस णं गोयमा! सातावेदणिज्ने कम्मे । एसणं गोयमा ! सातावेयणिज्जस्स जाव अट्ठविहे अणुभावे पण्णत्ते। २ असातावेयणिज्जस्सणं भंते ! कम्मस्स जीवेणं ० तहेव पुच्छा उत्तरं च । नवरं अमणुण्णा सद्दा जाव कायदुहया । एस णं गोयमा ! असायावेदणिज्जस्स जाव अट्ठविहे अणुभावे पण्णत्ते ३ । १६८२. मोहणिज्जस्स णं भंते ! कम्मस्स जीवेणं बद्धस्स जाव कतिविहे अणुभावे पण्णत्ते ? गोयमा ! मोहणिज्जस्स णं कम्मस्स जीवेणं बद्धस्स जाव पंचविहे अणुभावे पण्णत्ते । तं जहा-सम्मत्तवेयणिज्जे १ मिच्छत्तवेयणिज्जे २ सम्मामिच्छत्तवेयणिज्जे ३ कसायवेयणिज्जे ४ णोकसायवेयणिज्जे ५। जं वेदेति पोग्गल वा पोग्गले वा पोग्गलपरिणाम वा वीससा वा पोग्गलाणं 5 परिणाम, तेसिं वा उदएणं मोहणिज्ज कम्मं वेदेति । एस णं गोयमा ! मोहणिज्ने कम्मे । एस णं गोयमा ! मोहणिज्जस्स कम्मस्स जाव पंचविहे अणुभावे पण्णत्ते ४।
१६८३. आउअस्स पां भंते ! कम्मस्स जीवेणं ० तहेव पुच्छा । गोयमा ! आउअस्स णं कम्मस्स जीवेणं बद्धस्स जाव चउव्विहे अणुभावे पण्णत्ते । तं जहाणेरइयाउए १ तिरियाउए २ मणुयाउए ३ देवाउए ४ । जं वेएइ पोग्गलं वा पोग्गले वा पोग्गलपरिणामं वा वीससा वा पोग्गलाणं परिणाम, तेसिंवा उदएणं आउयं कम्मं वेदेति । एसणं गोयमा ! आउए कम्मे। एसणं गोयमा ! आउअस्स कम्मस्स जाव चउबिहे अणुभावे पण्णत्ते ५।१६८४.१ सुभणामस्सणं भंते ! कम्मस्स जीवेणं ० पुच्छा। गोयमा ! सुभणामस्सणं कम्मस्स जीवेणं बद्धस्स जाव चोद्दसविहे अणुभावे पण्णत्ते। तं जहा-इट्ठा सद्दा १ इट्ठा रूवा २ इट्टा गंधा ३ इटारसा ४ इट्ठा फासा ५ इट्ठा गती ६ इट्ठा ठिती ७ इट्टे लावण्णे ८ इट्ठा जसोकत्ती ९ इतु उट्ठाण-कम्म-बल-विरिय-पुरिसक्कार-परक्कमे १० इट्ठस्सरता ११ कंतस्सरता १२ पियस्सरया १३ मणुण्णस्सरया १४ । जं वेएइ पोग्गलं वा पोग्गले वा पोग्गलपरिणामं वा वीससा वा पोग्गलाणं परिणाम, तेसिंवा उदएणं सुभणामं कम्मं वेदेति। एसणं गोयमा ! सुभनामे कम्मे । एस णं गोयमा ! सुभणामस्स कम्मस्स जाव चोइसविहे अणुभावे पण्णत्ते। २ दुहणामस्स णं भंते ! पुच्छा । गोयमा ! एवं चेव | णवरं अणिट्ठा सदा १ जाव हीणस्सरया ११ दीणस्सरया १२ अणिट्ठस्सरया १३ अकंतस्सरया १४ । जं वेदेति सेसं तं चेव जाव चोद्दसविहे अणुभावे पण्णत्ते ६
।१६८५. १ उच्चागोयस्स णं भंते ! कम्मस्स जीवेणं ०पुच्छा । गोयमा ! उच्चागोयस्स णं कम्मस्स जीवेणं बद्धस्स जाव अट्ठविहे अणुभावे पण्णत्ते । तं जहा ' जातिविसिट्टया १ कुलविसिट्ठया २ बलविसिट्ठया ३ रूवविसिठ्ठया ४ तवविसिट्ठया ५ सुयविसिट्ठया ६ लाभविसिट्ठया ७ इस्सरियविसिट्ठया ८ । जह वेदेति पोग्गलं 9 वा पोग्गले वा पोग्गलपरिणामं वा वीससा वा पोग्गलाणं परिणाम, तेसिंवा उदएणं जाव अट्ठविहे अणुभावे पण्णत्ते। २ णीयागोयस्स णं भंते ! ०पुच्छा । गोयमा ल xoxof9
5 55555555 श्री आगमगुणमंजूषा - १०७६5555555555555555555$5TORS
20所听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听
55%%
mero5555555;