SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 我劣乐中乐乐乐乐乐乐乐听听听听听听听听玩乐 明明明明FFFFFFEFE 乐乐明 XOR9555555555555FFFFEकलर फ फफफफफफफफफफफ किरिया कति ? मोयमा ! मिच्यावसणसल्लविस्वस्स जीवस्स आरंभिया किरिया सिव कनति सिय नो कन्नति । एवं माव रिया। मिच्छादसणवत्तिया किरिया नो कज्जति । १६५८. मिच्छादसणसल्लविरयस्स णं भंते ! रइयस्स किं आरंभिया किरिया कज्नति जाव मिच्छादसणवत्तिया किरिया कज्जइ ? गोयमा ! आरंभिया वि किरिया कज्जति जाव अप्पच्चक्खाणकिरिया वि कज्जति, मिच्छादसणवत्तिया किरिया णो कज्जइ । १६५९. एवं जाव थणियकुमारस्स। १६६०. मिच्छादसणसल्लविरयस्सणं भंते ! पंचेदियतिरिक्खजोणियस्स एवमेव पुच्छा। गोयमा ! आरंभिया किरिया कज्जइ जाव मायावत्तिया किरिया कज्जइ, अपच्चक्खाणकिरिया सियणो कज्जइ, मिच्छादसणवत्तिया किरिया नो कज्जति। १६६१. मणूसस्स जहा जीवस्स (सु. १६५७)।१६६२. वाणमंतरजोइसिय-वेमाणियाणं जहा णेरड्यस्स (सु. १६५८)। [सुत्तं १६६३. आरंभियाइकिरियाणं अप्पाबहुयं ] १६६३. एयासि णं भंते ! आरंभियाणं जाव मिच्छादसणवत्तियाण य कयरे कयरेहितो अप्पा वा ४ ? गोयमा ! सव्वत्थोवाओ मिच्छादसणवत्तियाओ किरियाओ, अप्पच्चक्खाणकिरियाओ विसेसाहियाओ, पारिग्गहियाओ विसेसाहियाओ, आरंभियाओ किरियाओ विसेसाहियाओ, मायावत्तियाओ विसेसाहियाओ। ★★॥पण्णवणाए भगवईए बावीसइम किरियापयं समत्तं॥★★★२३. तेवीसइमं कम्मपगडिपयं पढमो उद्देसओ सुत्तं १६६४. पढमुद्देस्स अत्थाहिगारा] १६६४. कति पगडी १ कह बंधति २ कतिहि व ठाणेहिं बंधए जीवो ३ । कति वेदेइ य पयडी ४ अणुभावो कतिविहो कस्स ५ ॥२१७ ।। [सुत्ताई १६६५-६६.१ कतिपयडिदारं] १६६५. कति णं भंते ! कम्मपगडीओ पण्णत्ताओ? गोयमा ! अट्ठ कम्मपगडीओ पण्णत्ताओ । तं जहा णाणावरणिज्ज १ दरिसणावरणिज्ज २ वेदणिज्नं ३ मोहणिज्ज ४ आउयं ५णाम ६ गोयं ७ अंतराइयं ८।१६६६. णेरइयाणं भंते ! कति कम्मपगडीओ पण्णत्ताओ? गोयमा ! एवं चेव । एवं जाव वेमाणियाणं। [सुत्ताई १६६७-६९.२. कहबंधतिदारं १६६७. कहण्णं भंते ! जीवे अट्ठ कम्मपगडीओ बंधइ ? गोयमा ! णाणावरणिज्जस्स कम्मस्स उदएणं दरिसणावरणिज्जं कम्म णियच्छति, दरिसणावरणिज्जस्स कम्मस्स उदएणं दंसणमोहणिज्ज कम्मं णियच्छति, दंसणमोहणिज्जस्स कम्मस्स उदएणं मिच्छत्तं णियच्छति, मिच्छत्तेणं उदिण्णेणं गोयमा ! एवं खलुजीवे अट्ठएवं चेव कम्मपगडीओ बंधइ।१६६८. कहण्णं भंते! णेरइए अट्ठ कम्मपगडीओ बंधति? गोयमा ! एवं जाव वेमाणिए। १६६९. कहण्णंभंते! जीवा अट्ठ कम्मपगडीओ बंधंति ? गोयमा ! एवं चेव । एवं जाव वेमाणिया। सुत्ताई १६७०-७४.३ कतिठाणबंधसारं १६७०. जीवेणं भंते ! णाणावरणिज्ज कम्मं ठाणेहिं बंधति ? गोयमा ! दोहिं ठाणेहिं । तं जहा रागेण य दोसेण य । रागे दुविहे पण्णत्ते । तं जहा माया य लोभे य । दोसे दुविहे पण्णत्ते। तं जहा कोहे य माणे य।' इच्चेतेहिं चउहिं ठाणेहिं वीरओवग्गहिएहिं एवं खलु जीवे णाणावरणिज्ज कम्मं बंधति । १६७१. एवं णेरइए जाव वेमाणिए। १६७२. जीवा णं भंते ! णाणावरणिज्नं कम कतिहिं ठाणेहिं बंधंति ? गोयमा ! दोहिं ठाणेहिं, एवं चेव । १६७३. एवं णेरइया जाव वेमाणिया। १६७४. १ एवं दसणावरणिज्ज जाव अंतराइयं। २ एवं एते एगत्त-पोहत्तिया सोलस दंडगा। [सुत्ताई १६७५-७८.४ कतिपयडिवेददारं] १६७५. जीवेणं भंते! णाणावरणिज्जं कम्मं वेदेति ? गोयमा ! अत्थेगइए वेदेति, अत्थेगइए णो वेदेति।१६७६. १ णेरइएणं भंते ! णाणावरणिज्ज कम्मं वेदेति? गोयमा ! णियमा वेदेति। २ एवं जाव वेमाणिए। णवरं मणूसे जहा जीवे (सु. १६७५)। १६७७. १ जीवा णं भंते ! णाणावरणिज्जं कम्मं वेदेति ? गोयमा ! एवं चेव। २ एवं जाव वेमाणिया। १६७८. १ एवं जहा णाणावरणिज्जं तहा दंसणावरणिज्जं मोहणिज्नं * अंतराइयं च। २ वेदणिज्जऽऽउय-णाम -गोयाई एवं चेव । णवरं मणूसे वि णियम वेदेति। ३ एवं एते एगत्त-पोहत्तिया सोलस दंडगा। [सुत्ताई १६७९-८६.५ म कतिविश्राणुभावदारं] १६७९. णाणावरणिज्जस्स णं भंते ! कम्मस्स जीवेणं बद्धस्स पुट्ठस्स बद्ध-फास-पुट्ठस्स संचितस्स चियस्स उवचितस्स आवागपतस्स विवागपतस्स फलपतस्स उदयचत्तस्स जीवेणं कडस्स जीवेणं णिव्वत्तियस्स जीवेणं परिणामियस्स सयं वा उदिण्णस्स परेण वा उदीरियस्स तदुभएण वा उदीरिज्जमाणस्स गतिं पप्प ठितिं पप्प भवं पप्प पोग्गलपरिणामं पप्प कतिविहे अणुभावे पण्णत्ते ? गोयमा ! णाणावरणिज्जस्स णं कम्मस्स जीवेणं बद्धस्स जाव ॐ पोग्गलपरिणाम पप्प दसविहे अणुभावे पण्णत्ते। तं जहा सोयावरणे १ सोयविण्णाणावरणे २ णेत्तावरणे ३ णेत्तविण्णाणावरणे ४ घाणावरणे ५घाणविण्णाणावरणे F听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听FM G mer.c55555555555555555555555 श्री आगमगुणमंजूषा - १०७५ 1555555555555555555OOR
SR No.003265
Book TitleAgam 15 Upang 04 Pragnapana Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages181
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy