SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Follo55555555555555559 (१५) पण्णवणा अंतकिरियापयं. २०/ ओगाहणसंठाणपयं २१ (१२६] 5555555555555555xory CS$$$$$$$$$$$$$$$$ $$$$ अविराहियसंजमाणं जहण्णेणं सोहम्मे कप्पे उक्कोसेणं उवरिमगेवेज्जगेसु, अविराहियसंजमाणं जहण्णेणं सोहम्मे कप्पे उक्कोसेणं सव्वट्ठसिद्धे, विराहियसंजमाणं जहण्णेणं भवणवासीसु उक्कोसेणं सोहम्मे कप्पे, अविराहियसंजमासंजमाणं जहण्णेणं सोहम्मे कप्पे उक्कोसेणं अच्चुए कप्पे, विराहियसंजमासंजमाणं जहण्णेणं भवणवासीसु उक्कोसेणं जोइसिएसु, असण्णीणं जहण्णेणं भवणवासीसु उक्कोसेणं वाणमंतरेसु, तावसाणं जहण्णेणं भवणवासीसु उक्कोसेणं जोइसिएसु, कंदप्पियाणं जहण्णेणं भवणवासीसु उक्कोसेणं सोहम्मे कप्पे, चरग-परिव्वायगाणं जहण्णेणं भवणवासीसु उक्कोसेणं बंभलोए कप्पे, किब्बिसियाणं जहण्णेणं सोहम्मे कप्पे, उक्कोसेणं लंतए कप्पे, तेरिच्छियाणं जहण्णेणं भवणवासीसु उक्कोसेणं सहस्सारे कप्पे, आजीवियाणं जहण्णेणं भवणवासीसु उक्कोसेणं अच्चुए कप्पे, एवं आभिओगाण वि, सलिंगीणं दंसणवावण्णगाणं जहण्णेणं भवणवासीसु उक्कोसेणं उवरिमगेवेज्जएसु। [सुत्ताई १४७१-७३. असण्णिआयरूवणं] १४७१. कतिविहे णं भंते ! असण्णिआउए पण्णत्ते ? गोयमा ! चउब्विहे असण्णिआउए पण्णत्ते । तं जहा णेरइयअसण्णिआउए जाव देवअसण्णिआउए। १४७२. असण्णी णं भंत ! जीवे किं णेरइयाउयं पकरेति जाव देवाउयं पकरेति ? गोयमा ! णेरइयाउयं पकरेति जाव देवाउयं पकरेति, णेरइयाउयं पकरेमाणे जहण्णेणं दस वाससहस्साई उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पकरेति, तिरिक्खजोणियाउयं पकरेमाणे जहण्णेणं अंतोमुहृत्तं उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पकरेति, एवं मणुयाउयं पि, देवाउयं जहा णेरइयाउयं । १४७३. एयस्स णं भंते ! णेरइयअसण्णिआउयस्स जाव देवअसण्णिआउयस्स य कतरे कतरेहिंतो अप्पा वा ४ ? गोयमा ! सव्वत्थोवे देवअसण्णिआउए मणुयअसण्णिआउए असंखेनगुणे, तिरिक्खजोणियअसण्णिआउए असंखेज्जगुणे, नेरइयअसन्निआउए असंखेज्जगुणे। ★★★ापण्णवणाए भगवतीए वीसइमं अंतकिरियापयं समत्तं ॥ २१. एगवीसइमं ओगाहणसंठाणपयं ★★★ [सुत्तं १४७४. एगवीसइमपयस्स अत्थाहिगारपरूवणं] १४७४. विहि १ संठाण २ पमाणं ३.पोग्गलचिणणा ४ सरीरसंजोगो ५ । दव्व-पएसप्पबहुं ६ सरीरओगाहणप्पबहुं ७ ॥२१४|| [सुत्ताई १४७५-१५५२.१.३ विहि-संठाण -पमाणदाराइं] १४७५. कति णं भंते ! सरीरया पण्णत्ता ? गोयमा ! पंच सरीरया पण्णत्ता । तूं जहा ओरालिए १ वेउव्विए २.आहारए ३ तेयए ४ कम्मए ५। [सुत्ताइं १४७६-८७. ओरालियसरीरे विहिदारं] १४७६. ओरालियसरीरे णं भंते ! कतिविहे पण्णत्ते ? गोयमा! पंचविहे पण्णत्ते । तं जहा एगिदियओरालियसरीरे जाव पंचेंदियओरालियसरीरे। १४७७. एगिदियओरालियसरीरेणं भंते ! कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते । तं जहा- पुढविक्काइयएगिदियओरालियसरीरे जाव वणप्फइकाइयएगिदियओरालियसरीरे। १४७८. १ पुढविक्काइयएगिदियओरालियसरीरे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते । तं जहा सुहुमपुढविक्काइयएगिदियओरालियसरीरे य बादरपुढविक्काइयएगिदियओरालियसरीरे य । २ सुहुमपुढविक्काइयएगिदियओरालियसरीरे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते । तं जहा पज्जत्तगसुहुमपुढविक्काइयएगिदियओरालियसरीरेय अपज्जत्तगसुहुमपुढविक्काइयएगिदियओरालियसरीरे य। ३ बादरपुढविक्काइया वि एवं चेव । १४७९. एवं जाव वणस्सइकाइयएगिदियओरालिय त्ति । १४८०. बेइंदियओरालियसरीरेणं भंते ! कतिविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते । तं जहा पज्जत्तबेइंदियओरालियसरीरे य अपज्जत्तबेइंदियओरालियसरीरे य । १४८१. एवं तेइंदिय-चउरिदिया वि। १४८२. पंचेदियओरालियसरीरेणंभंते ! कइविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते । तं जहा तिरिक्खपंचेदियओरालियसरीरे य मणुस्सपंचेदियओरालियसरीरे य। १४८३. तिरिक्खजोणियपंचेदियओरालियसरीरे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! तिविहे पण्णत्ते । तं जहा । जलयरतिरिक्खजोणियपंचेदियओरालियसरीरे य १ थलयरतिरिक्खजोणियपंचेंदियओरालियसरीरे य २ खहयरतिरिक्खजोणियपंचेदियओरालियसरीरे य ३। १४८४. १ जलयरतिरिक्खजोणियपंचेदियओरालियसरीरे णं भंते कतिविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते । तं जहा सम्मुच्छिमजलयरतिरिक्ख3 जोणियपंचेदियओरालियसरीरे य गब्भवक्वंतियजलयरतिरिक्खजोणियपंचेदियओरालियसरीरे य। २ सम्मुच्छिमजलयरतिरिक्खजोणियपंचेदियओरालियसरीरे MONOFF$$$$$$$$$$$$$$$$$$$$$FFFFFFFFFFFFFFFFF5555555SCREE $$ $$乐乐乐$$$$$$$$$$$$$$ mero$$5555555555555555; श्री आगमगणमजूषा - १०६१55555555555555555555555555
SR No.003265
Book TitleAgam 15 Upang 04 Pragnapana Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages181
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy